पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न ताश्च काष्ठकः । समेध्यानि दहात्र तानुत्कान्सरजकान् ॥ १४८
दस्तद्युक्तोऽथ तुतोष सः । समं काककुलेनागान्निजं न्यग्रोधपापम् ॥ १४९
वासवृतान्तमात्मनः । काकेन्द्रं मेघवर्णं तं चिरजीध्यब्रवीदिदम् ॥ १५०
तस्यासीरवद्रिपोः प्रभो । तस्यैवाकुर्वता वाक्यं मदान्धेनास्म्युपेक्षितः ॥ १५१
वचनं नाकरोच्छठः। अतः सोऽपनयी मूख सया विश्वास्य वञ्चितः ॥ १५२
स्य मण्डूका अहिना यथा । वृद्धः कश्चित्सुखं प्रभुमशक्तः पुरुषाश्रये ॥ १५३
मिस्तस्थौ सुनिश्चलः । तथास्थितं च तं भेकाः पप्रच्छुर्दूरवर्तिनः ॥ १५४
प्रश्नात्यद्य भवानिति । इति पृष्टस्तदा भेकैः स तैः प्रोवाच पन्नगः ॥ १५५
एण्डूकमनुधावता । भ्रान्त्या दष्टो बताङ्गुष्टः स च पञ्चत्वमाययौ ॥ १५६
१ भेकानां बाहनीकृतः । तद्युष्मान्कथमश्नामि प्रत्युताहं वहामि वः ॥ १५७
राज वाहसमुत्सुकः। जलादुत्तीर्य तत्पृष्ठमारोहद्तभीर्मुदा ।
ज्य सचिवैर्युतम् । कृत्वावसन्नमात्मानमुवाच स सकैतवः ॥ १५८
r गन्तुमहमुत्सहे । तन्मे देह्यशनं भूयो ह्यवृतिर्वर्तते कथम् ॥ १५९
वोचद्वाइनप्रियः । कांश्चित्परिमितांस्तर्हि भुङ्क मेऽनुचरानिति ॥ १६०
निहिः स्वेच्छमभक्षयत् । तद्वाहनाभिमानान्धः सेहे भैकपतिः स तत् ॥ १६१
|ः प्राज्ञेन वक्ष्यते । मयाप्यनुप्रविश्यैवं देव त्वद्रिपवो हताः ॥ १६२
भवितर्यं कृतात्मना । यथेच्छं भुज्यते भूयैर्हन्यते च परैर्जडः ॥ १६३
यूतलीछेव सच्छला । वरिवीचीव चपला मदिरेव विमोहिनी ॥ १६४
राज्ञो निव्वेंसनस्य च । विशेषज्ञस्य सोत्साहा पाशबद्धेव तिष्ठति ॥ १६५
वृद्धद्वचने स्थितः । निहतारातिसुखितः शाधि रज्यमकण्टकम् ॥ १६६
1णैः स चिरजीविनः । संमान्य तं काकराजश्चक्रे राज्यं तथैव तत् ॥ १६७
भो वत्सेशसुतमभ्यधात् । तदेवं प्रज्ञया राज्यं तियेंग्भिरपि भुज्यते ॥ १६८
लोकोपहसिताः सदा। तथा च जडधीर्घयो बभूवाढ्यस्य कस्यचित् ॥ १६९
जानामीत्यभिमानतः । स्फारं ददौ मैौख्येंबलात्प्रभोस्त्वचमपादयत् ॥ १७०
मिनावससाद सः । अजानानो हठात्कुर्वन्प्राज्ञमानीr विनश्यति ॥ १७१
लवे भ्रातरावुभौ । विभावभूतामद्वैधं तयोः पित्र्यमभूद्धनम् ॥ १७२
नूनाधिकविवादिनौ । स्थेयीकृत उपाध्याय श्छान्दखस्तावभाषत ॥ १७३
अधं कृत्वा विभज्यताम् । युवाभ्यां येन नैव स्याद्यूनाधिककृतः कलिः ॥ १७४
भाण्डं सर्वं पशूनपि । एकमेकं द्विधा कृत्वा मूढौ विभजतः स्म तौ ॥ १७५
सापि तभ्यां द्विधा कृता । तदुवा दण्डितौ राज्ञा सर्वस्वं तावुभावपि ॥ १७६
मूर्वां मूखपदेशतः । तस्मान्मूखन्न सेवेत प्राज्ञः सेवेत पण्डितान् ॥ १७७
तथा चेदं निशम्यताम् । आसन्प्रव्राजका: केचिद्भिसंतोषपीवराः ॥ १७८
दन्योन्यं सुहृदोऽब्रुवन् । अहो भिक्षाशिनोऽप्येते पीनाः प्रव्राजका इति ॥ १७९
तुकं दर्शयामि वः । अहं कृशीकरोम्येतान्भुञ्जनानपि पूर्ववत् ॥ १८०
तान्क्रमात्प्रव्राजकान्गृहे । एकाहं भोजयामास षड्रसाहारमुत्तमम् ॥ १८१
स्मरन्तो भैक्षुभोजनम् । न तथाभिलषन्ति स्म तेन दुर्बलतां ययुः ॥ १८२
ग्र तत्संनिधौ च तान । प्रातःस्नातe rशरी -" ॥ १८३