पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्था (शष्ययुतस्थल । लक्ष्यथ।।५५ । ५ ॥ १०८
रममाणा पतिं पदा। स्पृष्ट्वा कथंचितं पापा मेने तत्रस्थमेव तम् ॥ १०९
याकुलः पृच्छति स्म ताम् । ब्रूहि प्रिये किमधिकं प्रियोऽहं तव किं पतिः ॥ ११०
तं जारं निजगाद सा । प्रियो मम पतिस्तस्य कृते प्राणांस्त्यजाम्यहम् ॥ १११
सहजं क्रियतेऽत्र किम् । अमेध्यमपि भक्ष्यं स्यान्नासां स्युर्यदि नासिकाः ॥ ११२
न कुलटायाः स कृत्रिमम् । तुष्टः शय्यातलत्तक्ष निर्गतः शिष्यमभ्यधात् ॥ ११३
त्वं मम भक्तेयमीदृशी । अमुमेवाश्रित कान्तं तदेतां मूर्धार्यहं वहे ॥ ११४
ष्य खट्स्थावेव तावुभौ । सशिष्यः स जडो जायातजारौ शिरसावहत् ॥ ११५
दोषं कपटसान्स्वतः । मूर्घस्तुष्यति हास्यत्वं निर्विचेकश्च गच्छति ॥ ११६
रक्ष्यो नारिपरिग्रहः । उपेक्षित ह्ययं देव हन्याद्भोग इव द्रुमम् ॥ ११७
। कौशिकेन्द्रोऽब्रवीत्स तम् । कुर्वन्नस्मद्धितं साधुः प्राप्तोऽवस्थामिमामयम् ॥ ११८
यः किं कुर्यादेककश्च नः । इति तत्स निराचक्रे मत्रिवाक्यमुल्कराट् ॥ ११९
तं बायसं चिरजीविनम् । ततः स चिरजीवी तमुवकेशं व्यजिज्ञपत् ॥ १२०
जीवितेन प्रयोजनम् । तन्मे दापय ' काष्ठानि यावदग्निं विशाम्यहम् ॥ १२१
प्रार्थयेऽहं हुताशनम् । कतै वायसराजस्य तस्य वैरप्रतिक्रियाम् ॥ १२२
रक्ताक्षो निजगाद तम् । अस्मत्प्रभोः प्रसादात्त्वं स्वस्थ एव किमग्निना ॥ १२३
भाची यावत्काकत्वमस्ति ते । यादृशो यः कृतो धात्रा भवेत्तदृश एव सः ॥ १२४
कश्चिच्छथेनहस्तच्युतां शिशुम् । मूषिकां प्राप्य कृपया कन्यां चक्रे तपोबलात् ॥ १२५
व स दृष्ट्वा प्राप्तयौवनाम् । मुनिर्बलवते दातुमिच्छन्नादित्यमाह्वयत् ॥ १२६
| कन्यां परिणयस्व मे । इत्युवाच स चंर्षिस्तं ततस्तं सोऽब्रवीद्रविः ॥ १२७
यः स मां स्थगयति क्षणात् । तच्छुत्वा तं विसृज्यार्क मेघमाहूतवान्मुनिः ॥ १२८
दीत्तेनाप्येवमचादि सः । मत्तोऽपि बलवान्वायुय विक्षिपति दिक्षु माम् ॥ १२९
गैर्वायुमाद्यति स्म तम्। स तथैव च तेनोक्तस्तमेवमवदन्मरुत् ॥ १३०
अन्ते मत्तस्ते बलिनोऽद्रयः । श्रुत्वैतदेकं शैलेन्द्रमाह्वयन्मुनिसत्तमः ॥ १३१
तावत्सोऽद्रिर्जगाद तम् । मूषका बलिनो मत्तो ये मे छिद्राणि कुर्वते ॥ १३२
! दैवतैर्जानिभिः स तैः । महर्षिराजुहावैकं मूषकं वनसंभवम् ॥ १३३
हस्तेनोवाच स मूषकः । कथं प्रवेक्ष्याति बिलं ममैष दृश्यतामिति ॥ १३४
वरमित्यथ स ब्रुवन् । मुनिस्तां मूषिकां कृत्वा तस्मै प्रायच्छदाखवै ॥ १३५
यो यादृक्तादृगेव सः । तदुलूको न जातु त्वं चिरजीविन्भविष्यसि ॥ १३६
स रक्ताक्षेण व्यचिन्तयत् । नीतिज्ञस्य न चैतस्य राज्ञानेन कृतं वचः ॥ १३७
वें तत्कार्यं सिद्धमेव मे । इति संचिन्तयन्तं तमादाय चिरजीविनम् ॥ १३८
वाक्यं तद्वलगर्वितः। उलूकरजः स ययावचमदं निजं पदम् ॥ १३९
समांसाद्यशनपोषितः। तत्पार्श्वस्थोऽचिरेणैव बहृवाभूत्सुपक्षतिः ॥ १४०
मवददेव याम्यहम् । आश्वस्य काकराजं तमानयामि स्वमास्पदम् ॥ १४१
द्य युष्माभिः स निहन्यते । अहं भजामि चैतस्य त्वत्प्रसादस्य निष्कृतिम् ॥ १४२
'द्य द्वारं नीडगृह्यन्तरे । दिवा तद्दापातभयात्सर्वे तिष्ठन्तु रक्षिताः ॥ १४३
दिच्छन्नद्रारगहागतान् । कृत्वोलूकन्ययौ पार्श्व चिरजीवी निजप्रभोः ॥ १४४