पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/194

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततः कृत्वाग्निकार्यादेः शुश्रूषां भर्तुरत्र सा । साध्वी भिक्षां समदा य तस्यागादान्तकं मुनः ॥ सोऽथ बद्वाञ्जलिर्भूत्वा मुनिस्तामवदत्सतीम् । कथं बलाकावृत्तान्तः परोक्षोऽपि मम त्वया ॥ ग्नात इत्यादितो ब्रूहे भिक्षां गृह्णाम्यहं ततः । इत्युक्तवन्तं तमृषिं साविचत्पतिदेवता ॥ न भर्तृभक्तेरपरं धर्मं कंचन वेदयहम् । तेन मे तत्प्रसादेन विग्नानबलमीदृशम् ॥ किं चेह धर्मव्याधख्यं मासवित्रयजीविनम् । गत्वा पश्य ततः श्रेयो निरहंकारमप्स्यसि ॥ एवं सर्वविदा प्रोक्तः स पतिव्रतया मुनिः । गृहीतातिथिभागस्तां प्रणस्य निरगात्ततः ॥ अन्येद्युः स मुनिर्धर्मव्याधमन्विष्य तत्र तम् । विपणिस्थमुपागच्छत्कुर्वाणं मांसवित्रयम् ॥ धर्मव्याधश्र्व दृष्टॅव स तं मुनिमभाषत । किं पतिव्रतया ब्रह्मन्निह त्वं प्रेषितस्तया ॥ तच्छुत्वा विस्मितोऽवादीद्धर्मषिः स तम् । इदृशं ते कथं ग्नानं मां स विक्रयिणः सतः । इत्युक्तवन्तं तमृषिं धर्मव्याघो जगाद् सः । मातापित्रोरहं भक्तस्तॉ ममॅकं परयणम् ॥ तयोः रत्नपितयोः रत्रामि भुञ्जे भोजितयोस्तयोः । शये शयितयोस्तेन ग्नानमीदृग्विघं मम ॥ मांसं चान्यहतस्याहं मृगादेर्वृत्तये परम् । स्वधर्मनिरतो भूत्वा वित्रिणो नार्थगर्धतः ॥ ग्नानविघ्नमहंकारमहं सा च पतिव्रता । नॅव कुर्वो मुनो तेन निर्बाधग्नानमावयोः ॥ तस्मात्त्वमप्यहंकारं मुक्त्वा शुद्ध्यॅ मुनिव्रतः । स्वधर्म चर योनाशु परं ज्योतिरवाप्स्यसि ॥ इति तेनानुशिष्ट्श्र्व धर्मव्याधेन तद्गृहान् । गत्वा दृष्ट्वा च तच्चर्या मुनिस्तुष्टो वनं ययॉ ॥ सिद्धस्तदुपदेशाच्च सोऽभूत्तावपि जग्मतुः । सिद्धिं पतिव्रताधर्मव्याधॉ तद्धर्मचर्यया ॥ एष प्रभावो भक्तानां पत्यॉ पितरि मातरि । तदेहि संभावय तां मातरं दर्शनोत्सुकाम् ॥ एवं पित्रा महीपलः स चन्द्रस्वामिनोदितः । प्रतिपेदे स्वदेशाय गन्तुं मात्रनुरोधतः ॥ अनन्तस्वामिने सर्वं धर्मपित्रे निवेद्य तत् । तेनात्तभारः स ततः प्रायात्पितृसखो निशि ॥ त्रमात्प्राप्य स्वदेशं च जननीं दर्शनेन ताम् । अनन्दयद्देवमतिं मधुः पिकवधूमिव ॥ कंचित्कालं महीपालस्तस्थॉ बान्धवसत्कृतः । तत्र मातृयुतः पित्रा वृत्तान्ताख्यायिना सह ॥ तावत्तारापुरो तत्र तद्भार्या तु नृपात्मजा । निशाक्षये बन्धुमती सान्तः सुप्ता व्यबुघ्यत ॥ बुद्वा च तं पतिं क्कापि गतं विरहविक्लवा । न लेभे सा रतिं क्कापि प्रासादोपवनादिषु ॥ द्विगुणीकृतहारेण बाष्पेण रुदती परम् । आसीत्प्रलापॅकमयी वाञ्छन्ती मृत्युना सुखम् ॥ यामि कार्येण केनपि शीघ्रमेष्यामि चेति मे । स्वॅरमुक्त्वॅव स गतस्तन्मा पुत्रि शुचं कृथाः इत्याशादर्शिभिर्वाक्यॅरनन्तस्वामिना ततः । मन्त्रिणाश्र्वासिताभ्येत्यु कृच्छ्रात्सा धृतिमाददे ॥ ततः प्रवृत्तिग्नानार्थं भर्तुर्देशान्तरागदान् । पूजयन्ती सदॅवासीद्दानॅः सा द्विजपुंगवान् ॥ तेन संगमदत्ताख्यं दीनं दानागतं द्विजम् । भर्तुः पप्रच्छ सा वार्तामुक्त्वाभिग्नाननामनी ॥ ततस्तां स द्विजोऽवादीद्द्ष्टॉ नॅवंविधो मया । कश्र्वित्तथापि देव्यत्र कार्या नॅवाधृतिस्त्वया ॥ चिरादवाप्यतेऽभीष्ट्संयोगः शुभकर्मभिः । तथा च यन्मया दृष्ट्माश्र्वर्यं वच्मि तच्छृणु ॥ तीर्थन्यटन्नहं प्रापं हिमाद्रॉ मानसं सरः । तत्रादर्शमिवापश्यमन्तर्मणिमयं गृहम् ॥ ततोऽकस्माच्च निर्गत्य खङ्गपाणिः पुमाङ्न्ग्गृहात् । अध्यारोहत्सरस्तीरं दिव्यनारीगणान्वितः । तत्रोद्याने सह स्त्रीभिः सोऽत्रीडत्पानलीलया । दूरात्सकॉतुकश्र्चाहं पश्यन्नासमलक्षितः ॥ तावत्कुतोऽपि तत्रागात्सुभगः पुरुषोऽपरः । मिलिताय च तत्तस्मॅ यथादृष्ट्ं मयोदितम् ॥ दर्शितश्र्व स सस्त्रीकः पुमान्दूरात्कुतूहलात् । तदृष्टॅव स्ववृत्तान्तमेवमाख्यातवान्मम ॥ पुरे त्रिभुवनाख्येऽहं राजा त्रिभुवनाभिधः । तत्र मे सुचिरं सेवामेकः पाशुपतो व्यधात् ॥