पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/193

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यां शप्तः सन्न जातु सुखमश्रुते । तथा चैतां पुरावृत्तां वणिक्पुत्रकथां श्रुणु ॥ १३९
वणिक्पुत्रो धवलाख्येऽभवत्पुरे । सोऽनिच्छतोरगात्पित्रोः स्वर्णीयं वणिज्यया ॥ १४०
"ञ्चभिर्वर्षेरुपार्जितमहधनः । आगच्छनारुरोहाब्धौ वहनं रत्नपूरितम् ॥ १४१
वे गन्तव्ये वारिधौ तस्य चोन्नदन् । उदतिष्ठन्महावात वर्षवेगाकुलोऽम्बुदः ॥ १४२
मन्यैष किमायत इतीव तत् । क्रोधाप्रवहणं तस्य निर्वभक्षुर्महोर्मयः ॥ १४३
sपि हृतास्तोयैर्मकरैः केऽपि भक्षिताः । चक्रस्त्वायुर्बलानीत्वा तीरे क्षिप्तश्च वीचिभिः ॥ १४४
fःसहः स्वप्न इव रौद्रासिताकृतिम् । पाशहस्तं दशैकं पुरुषं स वणिक्सुतः ॥ १४५
न च नीतोऽभूत्स चक्रः पाशवेष्टितः । दूरं सिंहासनस्थेन पुरुषेणास्थितां सभाम् ॥ १४६
सनस्थस्य तेनैव स वणिग्युवा । नीवा पाशभृता लोहमये गेहे न्यवे इयत ॥ १४७
पीड्यमानं स चक्रः पुरुषमैक्षत । मूनि तप्तेन लोहेन चक्रेण भ्रमतानिशम् ॥ १४८
शुभेनेदं तव जीवस्यहो कथम् । इत्यपृच्छस चक्रस्तं सोऽप्येवं प्रत्युवाच तम् ॥ १४९
हैं वणिक्पुत्रः पित्रोर्यच वचो मया । न कृतं तेन संक्रुद्धौ तौ मामशपतां जुधा ॥ १५५०
ससंतप्तचक्रभौ नौ दुनोषि यत् । तदीदृश्येव ते पीडा दुराचार भविष्यति ॥ १५१
तौ विरम्योभौ रुदन्तं मामवोचताम् । मा रोदीरेकमेवास्तु मासं पीडा तवेदृशी ॥ १५२
शुचा नीत्वा तद्दिनं शयनाश्रितः । निशि स्वप्त इवाद्राभं भीमं पुरुषमागतम् ॥ १५३
मलेनाहमस्मिल्लोहमये गृहे । क्षिप्तो न्यस्तं च मे मूfी मञ्चक्रमिदं भ्रमत् ॥ १५४
तृशापोऽयं तेन प्राणा न यान्ति मे । स च मासोऽद्य संपूर्ण न च मुच्ये तथाप्यहम् ॥ १५५
तं खी स चक्रः सकृपोऽब्रवीत् । पित्रोः प्रबलतार्थार्थं मयापि न कृतं वचः ॥ १५६
"ति ते वित्तमिति मां शपतः स्म तौ । तेनाब्धौ मे धनं नष्टं कृत्तं द्वीपान्तराजितम् ॥ १५७

  1. चान्यत्र तस्कोऽर्थो जीवितेन मे । देठेतन्मूनि मे चक्रे खङ्ग शापोऽपयातु ते ॥ १५८

वत्येव वाणी दिव्यात्र शुश्रुवे । खङ्ग मुक्तोऽसि चक्रस्य सूर्यंतच्चक्रमर्पय ॥ १५९
क्रशिरसि न्यस्तचक्रस्तथैव सः । खङ्गः केनाप्यदृश्येन निन्ये पितृगृहं ततः ॥ १६०
पुनः पित्रोरनुल्लङ्कितशासनः । चक्रस्त्वादाय तन्मूतिं चक्र तत्रैवमभ्यधात् ॥ १६१
पि मुच्यन्तां पृथ्व्यां तदपातकैरपि । आ पापक्षयमेतन्मे चक्रे भ्राम्यतु मूर्धनि ॥ १६२
| तं चक्रे धीरसत्वं नभःस्थिताः । पुष्पवृष्टिमुचो देवाः परितुष्यैवमब्रुवन् ॥ १६३
महासत्त्व शान्तं करुणयानया । पापं ते व्रज विन्तं च तवाक्षय्यं भविष्यति ॥ १६४
पु देवेषु चक्रस्य शिरसः क्षणात् । आयसं तस्य तच्चक्रे जगाम काष्यदर्शनम् ॥ १६५
बरादेको विद्याधरकुमारकः । तुष्टेन्द्रप्रेषितं दत्त्वा महार्थं रत्नसंचयम् ॥ १६६
न तं चक्रे नगरं धवलाभिधम् । निजं तत्प्रापयामास जगाम च यथागतम् ॥ १६७
तेऽन्तिकं पित्रोः प्रष्यानन्दितबान्धवः । तस्थावाख्यातवृत्तान्तस्तत्र धर्मपरिकयुतः ॥ १६८
महीपालं चन्द्रस्वाम्यवदत्पुनः । ईदृक्पापफलं पुत्र मातापित्रोर्विरोधनम् ॥ १६९
। तद्भक्तिस्तत्राध्येतां कथां श्रुणु । आसीकोऽपि मुनिः पूर्वं वनचारी महातपाः ॥ १७०
पविष्टस्य तस्योपरि बलाकया । विष्ठा कदाचिन्मुक्ताभूरसोऽथ क्रुद्धो ददर्श ताः ॥ १७१
सा तेन बलाका भस्मसादभूत् । तपःप्रभावाहंकारं स च भेजे ततो मुनिः ॥ १७२
रे कापि स ब्राह्मणगृहं मुनिः । एकं प्रविश्य गृहिणीं तत्र भिक्षामयाचत ॥ १७३
पनाग्भर्तुः परिचयं समापये । इति तं सा च गृहिणी निजगाद पतिव्रता ॥ १७४।