पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व.न्न अ५५ च भाभा५ । प्रवरयस्व नगत्य समथ चात्र मं कुरु ॥ २१६
तस्याहं कृत्वा समयमाशु तत् । प्रविश्य विवरं प्रापमेकं रत्नमयं गृहम् ॥ २१७
की मां चैका प्रधानासुरकन्यका । अन्तः प्रवेशयप्रेम्णा प्रादात्खी च सात्र में ॥ २१८
दमिमं खी खगतिदायिनम् । रसैरित्युक्तवत्याहं तया तत्रावसं सह ॥ २१९
हस्तोऽहं निर्गत्य विवरेण तम् । प्रावेशयं पाशुपतं तस्मिन्नसुरमन्दिरे ॥ २२०
या साकं तया सपरिवारया । सोऽपि द्वितीयया साकमासीदसुरकन्यया ॥ २२१
मत्तस्य स मे पाशुपतश्छलात् । हृत्वा पार्श्वस्थितं खङ्गमकरोनिजहस्तगम् ॥ २२२
स्थते लब्धमहासिद्धिः स पाणितः। मामादायैव निष्काल्य विवराप्राक्षिपद्वहिः ॥ २२३
|वर्षाणि मया बिळमुखेषु सः । गवेषितः कदाचित्तं निर्णीतं प्राप्नुयामिति ॥ २२४
मे दृष्टिपथे निपतितः शठः । मदीययैतया साकं क्रीडन्नसुरकन्यया ॥ २२५
भुवनः स राजा देवि वक्ति माम् । तावरपानमदान्निद्रामगात्पाशुपतोऽत्र सः ॥ २२६
गवैव पात्खतुं तमग्रहीत् । स राजा तेन भूयश्च प्रभावं दिव्यमाप्तवान् ॥ २२७
तं पादप्रहारेण प्रबोध्य तम् । निरभर्सयदपन्नं स वीरो नावधीपुनः ॥ २२८
रपुरं सपरिच्छद्या तया । प्राप्तया स स्वया साकं सिद्ध्येवासुरकन्यया ॥ २२९
रतः सिद्धिभ्रष्टः कष्टमगात्परम् । कृतन्नाश्चिरसिद्धार्था अपि भ्रश्यन्ति हि ध्रुवम् ॥ २३०
दैलोक्याहमिह प्राप्तः परिभ्रमन् । तद्देवि प्रियसंयोगस्तत्र भावी चिरादपि ॥ २३१
नस्याभूच्छुभकृन्नहि सीदति । इति तस्माद्दिजाच्छुत्वा तोषं बन्धुमती ययौ ॥ २३२
कृतार्थं तं विप्रं दत्वा धनं बहु । अन्येद्युश्च द्विजोऽपूर्वस्तत्रागादूरदेशजः ॥ २३३
मती सोत्का प्रोक्ताभिज्ञाननामका । भर्तुर्वार्तामपृच्छत्सा सोऽथ तां ब्राह्मणोऽभ्यधात् ॥ २३४
मया दृष्टस्त्वद्भर्ता कापि किं त्वहम् । अन्वर्थः सुमनोनामा तवाद्य गृहमागतः ॥ २३५
निस्यं ते भावीत्याख्याति मे मनः । भवत्येव च संयोगश्चिरविश्लेषिणामपि ॥ २३६
थयाम्येतामत्र देवि कथां शृणु । निषधाधिपती राजा नलो नामभवत्पुरा ॥ २३७
विजितः कामो मन्येऽवमानतः । कोपितत्रिपुरारातिनेत्रानवजुहोत्तनुम् . ॥ २३८
सदृशी भार्याश्रावि विचिन्वता । दमयन्तीति भीमस्य विदर्भाधिपतेः सुता ॥ २३९
वेचिल्य मां ददृशे तेन राजसु । न नलादपरो राजा तुर्यः स्वदुहितुः पतिः ॥ २४०
बनगरे दमयन्ती सरोवरम् । भीमात्मजा जलक्रीडाहेतोरवततार सा ॥ २४१
इंसं सा दृष्ट्वा दष्टोत्पलाम्बुजम् । बबन्ध क्रीडया बाला युक्तिक्षिप्तोत्तरीयका ॥ २४२
श्यहंसतामुवाच व्यक्तया गिरा । राजपुत्र्युपकारं ते करिष्यामि विमुञ्च माम् ॥ २४३
नलो नाम राजा हृदि वहन्ति यम् । सङ्गुणैर्गुम्फितं हारमिव दिव्याङ्गना अपि ॥ २४४
दृशी भार्या भर्ता स सदृशस्तव | तदत्र तुल्यसंयोगे कामदूतो भवामि वाम् ॥ २४५
व्यहंसं सा मत्वा सत्याभिभाषिणम् । मुमोच दमयन्ती तमेवमस्विति वादिनी ॥ २४६
णीयोऽन्यो नलादिति जगाद च । श्रुतिमार्गप्रविष्टेन तेनापहृतमानसा ॥ २४७
ततो गत्वा निषधेष्वाशु शिश्रिये । जलक्रीडाप्रवृत्तेन नलेनध्यासितं सरः ॥ २४८
ज्ञा दृष्ट्वा तं राजहंसं मनोरमम् । बबन्ध स्वोत्तरीयेण लीलाक्षितेन कौतुकात् ॥ २४९
ऽब्रवीन्मुञ्च नृपते मामहं यतः । इह त्वदुपकारार्थमागतः पृणु वचिम ते ॥ २५०
भीमस्य राज्ञः क्षितितिलोत्तमा । दमयन्तीति दुहिता स्पृहणीया सुरैरपि ॥ २५१
दख्यतगणो बढनराशया । तण ' भनी वनस्तव नतrई जEरानने। ॥