पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङः ३ ।]
९१
नरवाहनदत्तजननलम्बकः ४ ।

एवं सकलजगत्रयहृदयचमत्कारकारिचरितानाम् ।
स्वयमनुधावन्ति सदा कल्याणपरम्पराः पदवीम् । २५७

इत्याकण्र्य कथां किल देवी यौगन्धरायणस्य मुखात् ।
मुमुदे बासवदत्ता गर्भभरोदारोहदिनी ॥ २५८

तदनु तदनुषङ्गप्राप्तया प्रीतिभाजामनवरतनिदेशप्रत्ययाद्देवतानाम् ।
निजपतिनिकटस्था भाविविद्याधरेन्द्रस्वतनयकथय तं वासरं सा निनाय । २५९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्यके द्वितीयस्तरङ्गः ।

*****



त्रुतीतरङः ।



वासवदत्ता सा वत्सराजं समीपगम् । विजने सचिवैर्मुक्तमन्येद्युरिदमब्रवीत् ॥ १

प्रभृति गर्भऽयमार्यपुत्र धृतो मया। ततः प्रभृति तद्रक्षा तीव्रा मां हृदि बाधते ॥ २

तचिन्तया चाहं सुप्ता निशि कथंचन । जाने दृष्टवती कंचित्स्वप्ने पुरुषमागतम् ॥ ३

ङ्गरागसितया शेखरीकृतचन्द्रया । पिशङ्गजटया मूर्वा शोभितं शयूलहस्तया ॥ ४

न मामभ्युपेत्यैव सानुकम्प इवावदत् । पुत्रि गर्भकृते चिन्ता न कार्यों काचन त्वया ॥ ५

तवैनं रक्षामि दत्तो येष मयैव ते । किंचान्यच्छुणु वच्म्येव तव प्रत्ययकारणम् ॥ ६

कापि नारी विज्ञप्तिहेतोर्युष्मानुपैष्यति । अवष्टभ्यैव साक्षेपमाकर्षन्ती निजं पतिम् ॥। ७

न दुश्चारिणी योषित्स्वबान्धवबळापतिम् । तं घातयितुमिच्छन्ती सर्वं मिथ्या ब्रवीति तत् ॥ ८

Iत्र पुत्रि बत्सेशं पूर्वं विज्ञापयेस्तथा । तस्याः सकाशात्स यथा साधुर्मुच्येत कुस्त्रियः ॥ ९

देश्य गते तस्मिन्नन्तर्धानं महात्मनि । प्रबुद्धा सहसैवाहं विभाता च विभावरी ॥ १०

क्ते तया देव्या शर्वानुग्रहवादिनः । तत्रासन्विस्मिताः सर्वे संवादापेक्षिमानसाः ॥ ११

नेव क्षणे चात्र प्रविश्यानुकम्पिनम् । वत्सराजं प्रतीहारमुख्योऽकस्माब्यजिज्ञपत् ॥ १२

जा देव विज्ञयै कापि स्त्री बान्धवैर्युता। पञ्चपुत्रान्गृहीत्वा स्वमाक्षिप्य विवशं पतिम् ॥ १३

वा नृपतिर्देवीस्वप्नसंवाविसि स्मितः । प्रवेश्यतामिहैवेति प्रतीहारं तमादिशत् ॥ १४

त्यत्वसंजातसपुत्रप्राप्तिनिश्चया। देवी वासवदत्तापि सा संप्राप परां मुदम् ॥ १५

द्वारोन्मुखैः सर्वैर्वीक्ष्यमाणा सकौतुकम् । प्रतीहाराज्ञया योषिद्भर्तुयुक्ता विवेश सा ॥ १६

याश्रितदैन्या च यथाक्रमकृतानतिः। अथ संसदि राजानं सदेवीकं व्यजिज्ञपत् ॥ १७

निरपराधाया मम भत भवन्नपि। न प्रयच्छस्यनाथाया भोजनाच्छादनादिकम् ॥ १८

हवत्यां तस्यां च स तद्भर्ता व्यजिज्ञपत् । देव मिथ्या बदत्येषा सबन्धुर्मद्वधैषिणी ॥ १९

त्सरान्तं सर्वं हि दत्तमस्या मयाग्रतः । एतद्गन्धव एवान्ये तटस्था मेऽत्र साक्षिणः ॥ २०

बैज्ञापितस्तेन राजा स्वयमभाषत । देवीस्वप्ने कृतं साक्ष्यं देवेनैवात्र शेलिना ॥ २१

साक्षिभिरेषेव निग्राह्या स्त्री सबान्धवा । इति राज्ञोदितेऽवादीद्धीमान्यौगन्धरायणः ॥ २२

के साक्षिवचनात्कार्यं देव यथोचितम् । लोको येतद्जानानो न प्रतीयात्कथंचन ॥ २३

वा साक्षिणो राज्ञा तथेत्यानाय्य तक्षणम् । पृष्टाः शशंसुस्ते चात्र तां मिथ्यावादिनीं श्रियम् ॥ २४

प्रख्यातसङ्गीद्रोहामेतां सबान्धवाम् । सपुत्रां च स वत्सेशः स्वदेशान्निरवासयत् ॥ २५

र्ज च तं साधु तद्भर्तारं दयार्द्रधीः। विवाहान्तरपर्याप्तं वितीर्य विपुलं वसु ॥ २६

माकुठे क्रूरा पतितं दुर्दशावटे । जीवन्तमेव कुष्णाति काकीव कुक्कुटुम्विनी ॥ २७

r कुलीना महती गृहिणी तापहारिणी । तरुच्छायेव मार्गस्था पुण्यैः कस्यापि जायते ॥ २८

मैतप्रसन्नेन वदन्तं तं महीपतिम् । वसन्तकः स्थितः पादे कथापटुरवोचत ॥ २९

अस्माल्लोकादने ‘पञ्चभिस्तनयैर्युक्ता बहुबन्धुजनावृत्ता’ इत्यर्घलोकः पुस्तकान्तरेऽधिको वर्तते.॥ २०