पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२।]
८९
नरवाहनदत्तजननलम्बकः ४ ।

जयार्थिनी कद्रुः स्वैरं नागैर्निजात्मजैः । विषफूत्कारमलिनानर्कस्याश्वानकारयत् ॥ १८३

शांश्चोपदश्यैतान्विनतां छद्मना जिताम् । दासीचकार' कष्टा हि स्त्रीणामन्यासहिष्णुता ॥ १८४

द्वागत्य विनतातनयो गरुडस्तदा । सान्त्वेन मातुर्दासस्वमुतिं कद्मयाचत ॥ १८५

कदूसुता नागा विचिन्यैवं तमब्रुवन् । भो वैनतेय क्षीराब्धिः प्रारब्धो मथितुं सुरैः ॥ १८६

सुधां समाहृत्य प्रतिवस्तु प्रयच्छ नः । मातरं स्वीकुरुष्वाथ भवान्हि बलिनां वरः ॥ १८७

भागवचः श्रुत्वा गत्वा च क्षीरवारिधिम् । सुधार्थं दर्शयामास गरुडो गुरु पौरुषम् ॥ १८८

पराक्रमप्रीतो देवस्तत्र स्वयं हरिः । तुष्टोऽस्मि ते वरं कंचिदृणीष्वेत्यादिदेश तम् ॥ १८९

r भवन्तु मे भक्ष्या इति सोऽपि हरेस्ततः । वैनतेयो बरं वने मातुस्येन कोपितः ॥ १९०

ते हरिणादिष्टो निजवीर्यार्जितामृतः । स चैवमथ शक्रेण गदितो ज्ञातबस्तुना ॥ १९१

पक्षीन्द्र कार्यं ते यथा मूर्छनं भुज्यते । नागैः सुधा यथा चैनां तेभ्यः प्रत्याहराम्यहम् ॥ १९२

छुवा तथेत्युक्त्वा स वैष्णववरोद्धरः । सुधाकलशमादाय ताक्ष्य नागानुपाययौ ॥ १९३

भावभीतांश्च मुग्धानाराजगाद तान्। इदमानीतममृतं मुक्त्वाम्यां मम गृह्यताम् ॥ १९४

चेरस्थापयाम्येतदहं वो दर्भसंस्तरे। उन्मोच्याम्यां च गच्छामि स्वीकुरुध्वमितः सुधाम् ॥ १९५

युक्ते च तैर्नगैः स पवित्रे कुशास्तरे । सुधाकलशमधत्त ते चास्य जननीं जहुः ॥ १९६

मुक्तां च कृत्वैवं मातरं गरुडे गते । यावदाददते नागा निःशङ्कास्तकिलामृतम् ॥ १९७

नेपत्य सहसा तान्विमोह्य स्वशक्तितः । तं सुधाकलशं शक्रो जहर कुशसंस्तरात् ॥ १९८

1णास्तेऽथ नागास्तं लिलिहुर्दर्भसंस्तरम् । कदाचिदमृतभ्योतलेपोऽप्यस्मिन्भवेदिति ॥ १९९

पाटितजिह्स्ते वृथा प्रापुढूिजिहताम् । हास्यादृते किमन्यत्स्यादतिलौल्यवतां फलम्॥ २००

लब्धामृतरसान्नागान्वैरी हरेर्वरात् । ताक्ष्यैः प्रववृते भोक्तुं तान्निपत्य पुनः पुनः ॥ २०१

ते च पातालं त्रासनिर्जीवराजिलम् । प्रभ्रष्टगर्भिणीगर्भमभूत्क्षपिंतपन्नगम् ॥ २०२

श्रु चान्वहं तत्र वासुकिभुजगेश्वरः । कृत्स्नमेकपदे नष्टं नागलोकममन्यत ॥ २०३

दुर्वारवीर्यस्य सद्यस्तस्य विचिन्त्य सः । समयं प्रार्थनापूर्वं चकरैवं गरुत्मतः ॥ २०४

(कं प्रतिदिनं नागं ते प्रेषयाम्यहम् । आहारहेतोः पक्षीन्द्र पयोधिपुलिनचले ॥ २०५

ले तु प्रवेष्टव्यं न त्वया मर्दकारिणा । नागलोकक्षयात्स्वार्थस्तवैव हि विनश्यति ॥ २०६

वासुकिना प्रोक्तस्तथेति गरुडोऽन्वहम् । तत्प्रेषितमिहैकैकं नागं भोक्तुं प्रचक्रमे ॥ २४७

प्रमेण चासंख्याः फणिनोऽत्र क्षयं गताः । अहं च शङ्कचूडाख्यो नागो वारो ममाद्य च ॥ २०८

हं गरुडाद्वरहेतोर्वध्यशिलामिमाम् । मातुश्च शोच्यतां प्राप्तो नागराज निदेशतः ॥ २०९

अस्य वचः श्रुत्वा शङ्कचूडस्य दुःखितः । सान्तःखेदः स जीमूतवाहनस्तमभाषत ॥ २१०

किमपि निःसत्त्वं राजत्वं बत वासुकेः। यत्स्वहस्तेन नीयन्ते रिपोरामिषतां प्रजाः ॥ २११

प्रथममात्मैव तेन दत्तो गरुत्मते । क्लीबेनाभ्यर्थिता केयं स्वकुलक्षयसाक्षिता ॥ २१२

कश्यपात्पापं ताक्ष्येऽपि कुरुते कियत् । देहमात्रकृते मोहः कीदृशो महतामपि ॥ २१३

तावदथैकं रक्षामि त्वां गरुत्मतः । स्वशरीरप्रदानेन मा विषादं कृथाः सखे ॥ २१४

वा शङ्कचूडोऽपि धैर्यादेतदुवाच तम्। शान्तमेतन्महासत्त्व मा मैवं भाषथाः पुनः ॥ २१५

चस्य कृते जातु युक्ता मुक्तामणेः क्षतिः। न चाप्यहं गमिष्यामि कथां कुळकलङ्किताम् ॥ २१६

स्वा तं निषिध्यैव साधुर्जीमूतवाहनम् । मत्वा गरुडवेलां च स क्षणान्तरगामिनीम् ॥ २१७

डो ययौ तत्र वारिधेस्तीरवर्तिनम्। अन्तकाले नमस्कर्तृ गोकर्णाख्यमुमपतिम् ॥ २१८

स्मिन्स कारुण्यनिधिर्जीमूतवाहनः। तत्राणायामदानेन बुबुधे लब्धमन्सरम् ॥ २१९

दंस्मृतमिव क्षिप्रं कृत्वा स्वयुक्तितः। कार्योपदेशाब्द्यसृजन्निजं मित्रावसुं गृहम् ॥ २२०

च समासन्नताएँपक्षानिलाहृता । तसस्त्वदर्शनाश्चर्यादिव सा भूरभूत ॥ २२१