पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः २।]
८५
नरवहनदतजननलम्ब्कः ४ ।

नामि तात यन्नवा भवेऽस्मिन्क्षणभङ्गुराः। स्थिरं तु महतामेकभकल्पममलं यशः ॥ २६

पकृतिसंभूतं तदेव यदि हन्त तत् । किमन्यत्स्यादुदाराणां धनं प्रणाधिक प्रियम् ॥ २७

च्च विद्युदिव सा लोकलोचनखेदकृत् । लोळ पि लयं याति या परानुपकारिणी ॥ २८

ष कल्पविटपी कामदो योऽस्ति नः स चेत् । परार्थं विनियुज्येत तदातं तत्फलं भवेत् ॥ २९

'थाहं करोमीह यथैतस्य समृद्धिभिः। अदरिद्रा भवत्येषा सर्वार्थिजनसंहतिः ॥ ३०

विज्ञाप्य पितरं तदनुज्ञामवाप्य सः । जीमूतवाहनो गत्वा तं कल्पद्रुममब्रवीत् ॥ ३१

स्वं शश्वदस्माकमभीष्टफलदायकः। तदेकमिदमद्य त्वं मम पूरय वाञ्छितम् ॥ ३२

रिद्रां कुरुष्वैतां पृथिवीमखिलां सखे । स्वस्यस्तु ते प्रदत्ताऽसि लोकाय द्रविणार्थिने ॥ ३३

क्तस्तेन धीरेण कल्पवृक्षो ववर्ष सः कनकं भूतले भूरि ननम्दुश्चाखिलाः प्रजाः ॥ ३४

दुर्बोधिसत्त्वांशः कोऽन्यो जीमूतवाहनात् । शङयादर्थसात्कर्तुमपि कल्पद्रुमं कृती ॥ ३५

जातानुरागासु ततो दिक्षु विदिक्ष्वपि । जीमूतवाहनस्योचैः पप्रथे विशदं यशः॥ ३६

पुत्रप्रथाबद्धमूलं राज्यं समत्सराः। दृष्ट्वा जीमूतकेतोस्तद्रोत्रजा विकृतिं ययुः ॥ ३७

पयुक्तसत्कल्पवृक्षमुक्तास्पदं च तत् । मेनिरे निष्प्रभावत्वाज्जेतुं सुकरमेव ते ॥ ३८

संभूय युद्धाय कृतबुद्धिषु तेषु च। पितरं तमुवाचैवं धीरो जीमूतवाहनः ॥ ३९

शरीरमेवेदं जलबुद्रुदसंनिभम् । प्रवातदीपचपळस्तथा कस्य कृते श्रियः ॥ ४०

प्यन्योपमर्देन मनस्वी कोऽभिवाञ्छति । तस्मात्तात मया नैव योद्धव्यं गोत्रजैः सह ॥ ४१

त्यक्त्वा तु गन्तव्यमितः कापि वनं मया । आसतां कृपणा एते सा भूत्स्वकुलसंक्षयः ॥ ४२

रुवन्तं जीमूतवाहनं स पिता ततः। जीमूतकेतुरप्येवं जगाद कृतनिश्चयः ॥ ४३

पे पुत्र गन्तव्यं का हि वृद्धस्य मे स्पृहा । राज्ये तृण इव व्यक्ते यूनापि कृपया त्वया ॥ ४४

क्लघता साकं सभार्येण तथेति सः। पित्रा जगाम जीमूतवाहनो मलयाचलम् ॥ ४५

घेवासे सिद्धानां चन्दनच्छन्ननिझीरे । स तस्थावाश्रमपदे परिचर्यापरः पितुः ॥ ४६

सद्धाधिराजस्य वशी विश्वावसोः सुतः। मित्रं मित्रावसुर्नाम तस्यात्र समपद्यत ॥ ४७

शरं च सोऽपश्यदेकान्ते जातु कन्यकाम् । जन्मान्तराप्रियतमां ज्ञानी जीमूतवाहनः ॥ ४८

ॐ च तयोस्तुल्यं यूनोरन्योन्यदर्शनम् । अभून्मनोमृगमन्दवागुराबन्धसंनिभम् ॥ ४९

तस्मात्समभ्येत्य त्रिजगत्पूज्यमेकदा। जीमूतवाहनं प्रीतः स मित्रावसुरभ्यधात् ॥ ५०

मलयवत्याख्या स्वसा मेऽस्ति कनीयसी । तामहं ते प्रयच्छामि ममेच्छां सान्यथा कृथाः ॥ ५१

जैव स जीमूतवाहनोऽपि जगाद तम्। युवराज ममाभूत्सा भार्या पूर्वेऽपि जन्मनि ॥ ५२

तत्रैव मे जातो द्वितीयं हृदयं सुहृत् । जातिस्मरोऽस्म्यहं सर्वं पूर्वजन्म स्मरामि तत् ॥ ५३

वन्तं तत्कालं मित्रावसुरुवाच तम्। जन्मान्तरकथां तावच्छंसैतां कौतुकं हि मे ॥ ५४

त्रावसोः श्रुत्वा तस्मै जीमूतवाहनः । सुकृती कथयामास पूर्वजन्मकथामिमाम् ॥ ५५

पूर्वमहं व्योमचारी विद्याधरोऽभवम् । हिमवच्छुङ्गमार्गेण गतोऽभूवं कदाचन ॥ ५६

बः स्थितस्तत्र क्रीडन्गौर्या समं हरः। शशापोलखनऊद्धो मर्ययोनौ पतेति माम् ॥ ५७

वेद्यधी भार्या नियोज्य स्वपदे सुतम् । पुनर्वेद्यधरीं योनिं स्मृतजातेिः प्रपत्स्यसे ॥ ५८

शम्य शापान्तमुक्त्वा शर्वे तिरोहिते । अचिरेणैव जातोऽहं भूतले वणिजां कुले ॥ ५९

वलभीनाभ्यां महाधनवणिक्सुतः । वसुदत्तोभिधानः सन्वृद्धिं च गतवानहम् ॥ ६०

यौवनस्थश्च पित्रा कृतपरिच्छदः। द्वीपान्तरं गतोऽभूवं वणिज्यायै तदाज्ञया ॥ ६१

9न्तं ततोऽटव्यां तस्करा विनिपत्य माम् । हृतस्वमनयन्बह्वा स्वपल्लीं चण्डिकागृहम् ॥ ६२

शीर्षया धोरं रक्तांशुकपताकया। जिघत्सतः पशुप्राणान्कृतान्तस्येव जिह्वया ॥ ६३

पहरार्थमुपनीतो निजस्य तैः । प्रभोः पुलिन्दकाख्यस्य देवीं पूजयतोऽन्तिकम् ॥ ६४