पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ६ । ]
४७
कथासुखलम्बकः २ ।

सा तां प्रसाद्य महिषीं तया सैव कृताज्ञया । ददौ बन्धुमतीं राज्ञे पेशठं हि सतीमनः ॥ ७२

ततस्तं बन्धनाद्देवी सा मुमोच वसन्तकम् । स चागत्याग्रतो राज्ञीं हसन्निति जगाद ताम् ॥ ७३

बन्धुमत्यापराद्धे च किं मया देवि ते कृतम् । डुण्डुभेषु प्रहरथ क्रुद्धा यूयमहीन्प्रति ॥ ७४

एतत्स्वमुपमानं मे व्याचक्ष्वेति कुतूहलात् । देव्या पुष्टतया सोऽथ पुनराह वसन्तकः ॥ ७५

पुरा कोऽपि रुरुर्नाम मुनिपुत्रो यदृच्छया। परिभ्रमन्ददशैकां कन्यामद्भुतदर्शनाम् ॥ ७६

विद्याधरात्समुत्पन्नां मेनकायां युयोषिति । स्थूलकेशेन मुनिना वधतामाश्रमे निजे ॥ ७७

सा च प्रमख़ुरानाम दृष्टा तस्य रुरोर्मनः। जहर सोऽथ गत्वा तां स्थूलकेशाद्याचत ॥ ७८

स्थूळकेशोऽपि तां तस्मै प्रतिशुश्राव कन्यकाम् । आसन्ने च विवाहे तामकस्माद्दष्टवानहिः ॥ ७९

ततो विषण्णहृद्यः शुश्रावेमां गिरं दिवि । एतां क्षीणायुषं ब्रह्मन्स्वायुषोऽर्धेन जीवय ॥ ८०

तच्छुत्वा स ददौ तस्यै तदैवाधी निजायुषः । प्रत्युजिजीव सा तेन सोऽपि तां परिणीतवान् ॥ ८१

अथ क्रुद्धो रुरुर्नित्यं यं यं सर्प ददर्श सः । तं तं जघान भार्या मे ददामीभिर्भवेदिति ॥ ८२

अथैकतं जिघांसन्तं मयैवाचह डुण्डुभः। आहिभ्यः कुपितो ब्रह्मन्हंसि त्वं डुण्डुभान्कथम् ॥ ८३

अहिना ते प्रिया दष्टा विभिन्नौ चाहिडुण्डुभौ । अहयः सविषाः सर्वे निर्विषा डुण्डुभा इति ॥ ८४

तच्छुत्वा प्रत्यवादीत्तं सखे को चु, भवानिति । डुण्डुभोऽप्यवदद्रह्मन्नहं शापच्युतो मुनिः ॥ ८५

भवसंवादपर्यन्तः शापोऽयमभवच्च मे । इत्युक्त्वान्तर्हिते तस्मिन्भूयस्तान्नावधीद्रुः ॥ ८६

तदेतदुपमानाय तव देवि मयोदितम्। डुण्डुभेषु प्रहरथ क्रुद्धा यूयमहिष्विति ॥ ८७

एवमभिधाय वचनं सनर्महासं वसन्तके विरते ।
वासवदत्ता तं प्रति तुतोष पान्डै स्थिता पत्युः ॥ ८८

इति मधुमधुराणि वत्सराजश्चरणगतः कुपितानुनाथनानि ।
सततमुदयनश्चकार देव्या विविधवसन्तककौशलानि कामी ॥ ८९

रसना मदिरारसैकसक्ता कलवीणारवरागिणी श्रुतिश्च ।
दयितामुखनिश्चला च दृष्टिः सुखिनस्तस्य स बभूव राज्ञः ॥ ९०

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्घके षष्ठस्तरः।


समाप्तश्चायं कथासुखलम्बको द्वितीयः ।