पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ: ५ । ]
४१
कथामुखलकः २ ।

तत्र तां रात्रिमारण्यदर्भपाटितपादया । स वत्सेशो विशश्राम सह वासवदत्तया ॥ ४३

तः सूनापतिश्चास्य रुमण्वान्प्रापदन्तिकम् । यौगन्धरायणेन प्राग्दृतं संप्रेष्य बोधितः ॥ ४४

ऑगाअ कटकं सर्वं तथा व्याप्तदिगन्तरम् । यथा विन्ध्याटवी प्राप सा | सबाधरसज्ञतम् ॥ ४५

रविश्य कटके तस्मिस्तस्यामेवादवीभुवि । तस्थावुथिनीबाहुं ज्ञातुं वसेश्वरोऽथं सः ॥ ४६

उद्भस्थं च तमभ्यागाङजयिन्या वणिक्तद । शृौगन्धरायणसुहृत्स चागत्याब्रवीदिदम् ॥ ४७

{व चण्डमहासेनः प्रीतो जामातरि त्वथि । प्रेषितश्च प्रतीहारस्तेनेह भवदन्तिकम् ॥ ४८

स चागच्छन्स्थितः पश्चादहमप्रत एव तु । प्रच्छन्नः सस्वरं देवं विज्ञापयितुमागतः ॥ ४९

तथ्स्वा स वत्से शो जहर्ष च शशंस च । सर्व वासवदत्तायाः सापि हर्षमगात्परम् ॥ ५०

सबन्धुपरित्यागा विषाद्दधिसस्व । अथ वासवदत्ता सा सलजा चोत्सुका तथा ॥ ५१
ततः स्वात्मविनद्य निकटस्थं वसन्तकम् । सा जगाद तथा काचित्वया से वण्र्यतामिति ॥ ५२

स च गुग्धदृशस्तस्या भर्तुभक्तिविवर्धिनीम । वसन्तकरतद धीमानिमामकथयत्कथाम् ॥ ५३

भस्तीह नगरी लोके ताम्रलिमीति विश्रुता । तस्यां च धनदत्ताख्यो वणिगासीन्महाधनः ॥ ५४

न चपुत्रो बहून्विप्रान्संध प्रणतोऽग्रधीन । तथा कुरुत पुत्रो में यथा स्यादचिरादिति ॥ ५५

सम्ममूचुर्विप्रास्ते नैतकिन दुइरम् । वे हि साधयन्तीह द्विजाः श्रौतेन कर्मणा ॥ ५६

tथा च पूर्वमभवद्राजा कश्चिदपुत्रक । पञ्चोत्तरं शतं चाभूतस्यान्तःपुरयोषिताम् ॥ ५७

त्रीयेण च तस्यैको जन्तुर्नाम सुतोऽजनि । तत्पत्नीनामशेषाणां नूतनेन्दृदयो दृशि ॥ ५८

जानुभ्यां पर्यदन्तं च नालं जातु पिपीलिका । अरुदेशे ददंशेनं मुक्तचूत्कारकातरम् ॥ ५९

चता लुगुलादन्तःपुरमजायत । गजापि पुत्र पुत्रेति चक्रन्द प्राकृतो यथा ॥ ६०

अभिन्समाश्वस्ते बालेऽपामपिपीलिके । ग्वैककरणं राजा स निनिन्दैकपुत्रताम् ॥ ६१

अस्ति श्रादुषाथ में न थुबह्वचः श्रुः । इति तत्परितापेन प्रषच्छ ब्राह्मणांश्च सः ॥ ६२

तं प्रत्यक्षुषान्राजक्षुषार्थोऽत्र तत्रस्ययम् । हैन्नैतं वसुतं वने तन्मखं हूयतेऽखिलम् ॥ ६३

धावत गदयः सर्वाः प्रार्थनिस में सुखाम } एतछुत्वा स गज तत्तथा समकारयत् ॥ ६४

यपर्नेमसंगल्यश्च स पुत्रान्प्राप्तवाभृथः । अतसथापि होमेन साधयामो वयं सुतम् ॥ ६५

यु¥घ धनद्रां न ग्रहाण: श्रदक्षिण. । होमं च;स्ततस्तभ्य वणिजो जातवान्सुतः ॥ ६६

हुसैनाभिधाभश्च स धरौ श्वगृधे क्रमान। पिताथ धनदतोऽस्य भार्यामन्विष्यति स सः ॥ ६७

तिः स तपसा तेन समग्रेज सर्भ गर्यो । षान्तरं स्नुषाहेतोर्वणिज्यायपदेशतः ॥ ६८

"श्र देवग्भिगां मम धर्भवणिग्धरा । स्पृहद्भगस्य कृते कर ॥ ६९

मम षभं ने मरकर ः आलोक्य ताम्रलिप्प्तीं तां दृशं दुहितृवत्सलः ॥ ७०

न तु देवaिrता .gा गुदसेनं तदैव नभ । तदुणाकृष्टचत्तत्वाद्वन्धुभ्यागैकनिश्चया ॥ ७१

सखीमुखेन कूसा च भवेतं सह वैभ सा । प्रियेण पितृयुलेन रात्रौ द्वीपाततो ययौ ॥ ७२

श्रीगन प्रथा तयोः कृतविवाहयोः। जायापराभिधः प्रेमपाशबद्धमभून्मनः ॥ ७३

अथाभं धनपि प्राप्ते प्रेरितगृह बन्धुभिः । कटाक्षीपगमने गुझसेनो यहफछया ॥ ७४

(शय गगनं भार्यां तदा मीचकार सा । सेयं दैत्रग्भिता कामसन्यस्त्रीसङ्गशङ्किनी ॥ ७५

|ः ५थ भनिन्छनयां प्रेरयत्सु च बन्धुषु । कर्तव्यनिश्च गूढो गुइन बभूव सः ॥ ७६

अथ ध निरङ्कशश्च देवकुले व्रतम् । उपायामि देवों में निर्दिशदिति चिन्तयन् ॥ ७७

आधा दधति भ8नेन साधे व्यधाद्तम । ततोऽनर्थाः शिवः स्वप्ने दंपत्योर्दर्शनं ददौ ॥ ७८

थ रखू द स वेबमावभाषत । हस्ते गृहीतमेकैकं पमेतदुभावपि ॥ ७९


रथ च यवकः शीलय(गं करिष्यति । तदन्यम्य को पड् म्लानिमेष्यति नान्यथा ॥ ८०

तथा प्रबुध्यैव दंपती (घपश्यम् । अन्योन्यस्येव हृदयं हस्तस्थं रक्तमम्बुजम् ॥ ८१