पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ३ ।]
५७
लावा{क्रलयकः ३ ।

एतच्छत्वथ संन्य वत्संशः प्रजिघाय तम् । तं पझाघनीषार्थं प्रतिसंदेशलब्धये ॥ ५५

सषि वासवदतकनम्र तत्संनिधो ददे। दूतस्य दर्शनं तस्य विनयो हि : सतीव्रतम् ॥ ५६

याजेन पुत्रि नीता त्वमभ्यासतश्च ' ते पतिः । इति शकान्मग्रा लन्धं कन्याजनकताफलम् ॥ ५७

इत्युक्तपितृसं देशं दृगं पद्मावती तदा । जगाद भद्र विज्ञाप्यस्तोऽस्य च गिग मम ॥ ५८

कं शोकेनर्यपुत्रो हि परमं सदयो मयि । देवी वासवदता च सस्नेहा भगिनीय मे ॥ ५९

अत्ततेतर्यपुत्रस्य भाष्यं नैव विकारिण । निजसत्यमिवात्याज्यं मदीयं जीवितं यदि ॥ ६०

इत्युक्ते प्रति संदेशे पद्मावस्या यथोचिते । दृतं वसवदत्ता तं सत्कृत्य प्राहिणोत्ततः ॥ ६१

ते प्रतिगते तस्मिन्स्मरन्ती पितृवेश्मनः । किंचित्पयिनी तथावुत्कण्ठाविमना इव ॥ ६२

rतस्तस्य विनोदार्थमुक्तो वासवदत्तग्रा । बसन्तकेऽन्तिक्रप्राप्तः काश्रामिंस्थमवर्णयन् ॥ ६३

स्ति पाटलिपुत्राख्यं पुरं पूर्वविभूषणम् । तस्मिश्च धर्भगुप्तास्यो वभूवैको मझवणि ॥ ६४

(स्य चन्द्रप्रभेत्यासीद्भयं सा च कदाचन । सगर्भाभूत्प्रसूताथ कन्यां सर्वाङ्गसुन्दरीम् ॥ ६५

सा कन्या जातमथैत्र कान्तियोtततवसका । चक्रे सशक्तमापगुत्थायोपविवेश च ॥ ६६

तो विस्मितवित्ररतं स्त्रीजनं जातवेश्मनि । हल् स धर्मगुनोऽन्न सभयः स्वयमाययै ॥ ६७

प्रकाछ कन्यकां तां च प्रणतस्तद्धर्म इ. । भगवत्यवतीर्णासि फा तं मम गृहेविति ॥ ६८

ष्यवादीत्वथा नैव देय कर्मैचिद्ग्रहम् । गृहरिश्वता शुभारं ते शूऍनान्येन तात किम् ॥ ६९

युक्तः स तथा भीतो धर्मगुप्तः स्वमन्दिरे । गुगं तां योधयामास भृतेति मयापितां वहिः ॥ ७०

'तः सोमप्रभ नाम्ना स कन्या ववृधे क्रमात् । मानुषेण शरीरेण रूपकाम्या तु दिव्यया ॥ ७१

कदा तु प्रमोदेन मधूविलोहिणीम् । इयंस्यां गुहचन्द्रयो वणिक्पुत्रो ददर्श ताम् ॥ ७२

| मनभवभप्लव सद्य हृदयलग्ना । नय शुश्रुवे त' छ(घ गृहमाग्रथं ॥ ७३

गतीिधिधुरतत्र पित्रोरस्यास्यकारणम । निर्बन्धqष्टं भ िव नवग्रस्सग्धेन नः ॥ ७४

'तोऽस्य हसेमरूग्रः षि नेहेन थाधितुम् । [ ¥न्थ यां धगधूमस् त्रीणि भवनं यथा ॥ ७५

श्र तं कृतथारूपं स गुहमनं सुपथिनम । कन्या ' कुतो मे गृ८ धर्मगुनं निराकरोत ॥ ७६

वित हैन कन्यां तां मा गा गृह सुतम ॥ ३४ (र रशन मम क्रयचिन्तयत् ॥ ७७

rजानं प्रेरग्रभ्यत्र स ही में पूर्व त्रितः । शुश्रय मुशय की कन्या च गुणैश्च ॥ ७८

ति निश्चित्य गर्न च दानै रत्नभुसभम। भृषी विज्ञापयामास स चणिसमभिकाङ्कितम ॥ ७९

पोऽपि प्रीतमानस्य सादृश्य नराधिपम् । ददे । न समं चासौ धर्मगुरुगृहं ययौ ॥ ८०

राध च गृहं तस्य धर्मस्य तद्रल । असुभिः कण्ठश च ' सत्रशशधशकिनः ॥ ८१

i: लभ४ सा तं धर्मसमभाषत । दुइ जान मा भूत भनिमितलधद्रत्र ॥ ८२

राषया शरथाय नाहीभग्न कदाचन । ४ की भाषा नियम भ्रः संबन्थिन त्पया ॥ ८३

युः स तथा पुत्रया दातुं न प्रयपन । यमश्वतदाभाश्च शय्यपराधजम् ॥ ८४

इमेनोऽनुमेने च माम्तीभतथेत्र न । विध भय पुत्रस्य तञ्चदविति चिन्तयन ॥ ८५

थादाय कृतोद्वहां तां स सोमप्रभां वधूम । गुरेनसुतः प्रथाहश्चन्द्र निजं गृहम् ॥ ८६

यं चैनं पितावादीत्पुत्र शमयमिमां वधू । आरोपण बभार्या िकस्याशश्या भविष्यति ॥ ८७

छुबा श्वशुरं सं सा वधूः सोमप्रभा कुध । विलोक्य भ्रामयामास यमाज्ञामित्र तर्जनीम ॥ ८८

इष्टयल तस्याः सु7यसम्स् तम यज्ञः प्रययुः प्र[ण अन्यपामाश्रय भयम् ॥ ८९

चन्द्रS५ संप्राप्ते तभिसन्धितरि प था। । भग गू हे भार्यां प्रविष्टति त्र्यचन्नगम ॥ ९०

धनुषभु आनो भार्यां तां गृहधर्तिनी । क्षिपेचे गुचन्द्रसत्रासिंधारमित्र नतम ॥ ९१

पत्रदलमानोऽन्तर्यग् भोगप’ि । श्रवणन्भोजयामास प्रयई स कृतव्रतः ॥ ९२

दोर्याथि च सा तेभ्यो द्विजेभ्यों मौभधारिणी । भुक्तवश्य ददं नित्यं दक्षिणां दिव्यरूपधृत् ॥ ९३