पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१।]
६१
लावाणकलम्बकः ३ ।

लका भूत्वा क्रीडामो विजने वयम् । तत्रैको देवसेनाख्यो मध्ये गोपालकोऽस्ति नः ॥ ३१

च सोऽटव्यामुपविष्टः शिलासने । राजा युष्माकमस्मीति वक्यस्माननुशास्ति च ॥ ३२

ये च केनापि तस्याज्ञा न विलङयते । एवं गोपालकोऽरण्ये राज्यं स कुरुते प्रभो ॥ ३३

|स्य विप्रस्य तनयस्तेन वत्मना । गच्छन्गोपालराजस्य प्रणामं तस्य नाकरोत् ॥ ३४

(मप्रणम्येति राजादेशेन जल्पतः। अगान्विधूय सोऽयासीच्छासितोऽपि हसन्वदुः ॥ ३५

विनीतस्य पादक्छेदेन निग्रहम । कठं गोपालगजेन वयमाज्ञापिता बटोः ॥ ३६

च ततोऽस्माभिश्छिन्नोऽस्य चरण: प्रभो। अस्मादृशः प्रभोराशां कोऽतिलघयितुं क्षमः ॥ ३७

लकै राज्ञि विज्ञप्ते संप्रधार्य तम् । यौगन्धरायणो धीमान्राजानं विजनेऽत्रवीत् ॥ ३८

(नादियुतं तत्स्थानं यत्प्रभावतः । गोपालकोऽपि प्रभघयेवं तत्तत्र गम्यताम् ॥ ३९

अङ्गिणा राजा कृत्वा गोपालकान्पुर: । यथै तदटधीस्थानं ससैन्यः सपरिच्छदः ॥ ४०

भिं यावत्र वन्यते तत्र मभिः । अधस्तात्तावदुत्तस्थौ यक्ष: शैलमयाकृतिः ॥ ४१

| मया राजन्निटं यद्रक्षितं चिरम । पितागनिनं ते निधनं स्वीकुरुष्व तत् ॥ ४२

शगुक्त्वा च तत्पूजां प्रतिगृश च । यक्षस्निगेऽश्वते च महानाविरभून्निधिः ॥ ४३

महार्ह च रजसिंहासनं तमः । भधम्थुथले ;ि मङ्गल्याणपरम्पगः ॥ ४४

समादाय निध।भं स ऋग्धः प्रशस्य च गोपालान्धसंशः स्वपुरीं ययौ ॥ ४५

णिग्रवकरणप्रसरै: प्रभोः । प्रतापात्रमणं दिक्ष भविष्यदिव दर्शयन् ॥ ४६

युवप्रोतगुक्तमेतनिदन्तुरम् । गुहुर्लभमिधारयेकय तन्मश्रिमतिविस्मयम् ॥ ४७

पानीतं हेमभिहामनं जगः न भिधानश्वर रम ॥ ४८

युवं चjीयं शिश्रित्य भूपतेः। आशुत्रपतिकल्याणं कार्यसिद् िद् िशंसति ॥ ४९

काचिन्निगीर्णं गगनान्तरे । यथष र १८कनकं सtऽनुजीविषु ॥ ५०

व नीतेऽस्मिन्दिने यगन्धयणः चत् ग्रन्थाः | गभाषत। ॥ ५१

मायातं महासिंहासनं । यातं समाः धारयितागिति ॥ ५२

बीमार थत्र में प्रपितामहाः । सत्राजिचा दिशः सर्वां का मभागेहनः प्रथा ॥ ५३

समुद्रान्त : पृथ्वभूणाम अलक मि ट्वेंथ नभिसनं महत ॥ ५४

करपतिर्नारुरोह स संप्रति । संभवथभिजातानामभिभानो ऋश्रमः ॥ ५५

तमाह स्म नृपं यौगन्धरायणः । साधु देव कुरु प्राच्यां तर्हि पूर्वं जथोद्यमम् ॥ ५६

प्रसन्नात्तं गआ पप्रच्छ गश्रियम । स्निग्धस्युरगखासु प्रधग्रलं यान्ति किं नृपः ॥ ५७

जगदेनं पुनथगन्धरायण: । रङ्गप गन्धर्ग मले ४मगWikत ॥ ५८

ये हतुः पश्चिमाथि न पूयते । आसन्नगमा दुश्च दक्षिणायन्तकाश्रित ॥ ५९

त सूर्यस्तु प्राचीमिन्द्रोऽधितिष्ठति । HIहवीं थलि च प्रार्च ते प्रचं प्रशस्यते ॥ ६०

व थिन्ध्याद्रहिमश्रमध्यवर्तिषु । जाल वीकलभृतो यः स प्रशस्यतमं मतः ॥ ६१

  1. प्रणाय राजभो गझलेषण निवसन्ति च देशेऽपि सुरसिन्धुममाश्रिते ॥ ६२


हे प्राचीप्रक्रमेण जिता दिशः । गोंधकण्ठे वाभश्च विहितो हस्तिनापुरे ॥ ६३

तु कौशाम्दीं रम्यभावेन शिश्रिये । साम्राज्यं यैरुपाधीने पश्यन्दैशमकारणम् ॥ ६४

वर्त तत्र तस्मिन्प्रंगधराय । राजा पुरु फाकडूनदभपन ॥ ६५

नियमः साम्राज्यस्येह कारणम् । सं हि सुसवानामेकहेतुः स्वयंरुपम ॥ ६६

ग्यहीनोऽपि लक्ष्मीं प्राप्नोति सधघान । धृता किं नात्र युष्माभि: पैमः सत्त्ववतः कथा ॥ ६७

स वसेशः सचिवाभ्यर्थितः शुभाम् । विचित्रां संनिधौ देव्योरि मामकथयकथाम् ॥ ६८

अविख्याता येयशुकथिती पुरी । तस्याभादित्यसेन्नरूयः पूर्वमासीन्महीपतिः ॥ ६९