पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८८ ६७ ६३ ७ ७ ७३ रङ्गः ५ ।। विषमशीललम्बकः १८। ५९१ रचर्यागते रात्रौ प्रच्छन्ने राज्ञि श्रुण्वति । दीपेनावाचथतस्यासाधु स लिखितामिमाम् । ५७ संतप्तयततरलास्तव विरहे नाथ कठिनहृद्यायाः निर्यान्त्यविरतमेते निःश्वसा से न तु प्राणाः । ति वाचयतस्तस्मात्सम्रादि कार्पटिकान्मुहुः। श्रुत्वा स राजधानीं स्वां गत्वा राजा व्यचिन्तयत् ॥ ५५ श्रीदत्कलत्रः क्लिष्टोऽयं बत कार्पटिकश्चिरम् । असिद्धकार्यः पूर्णेऽस्मिन्द्वादशेऽब्दे त्यजेद्वसून् ॥ (द्विलम्बो न कार्येऽस्य मयेत्यालोच्य भूपतिः । आनाययत्कार्पटिकं दासीं प्रेष्य तदैव सः । ६१ सनं लेखयित्वा च तमेवं स समादिशत् । ओंकारपीठमार्गेण भद्र गच्छतरां दिशम् । ६२ त्रशुना शासनन ग्रामं भुङ्क्ष्व मदर्पितम्। नाम्ना तं खण्डखटकं पृच्छन्गच्छन्नवाप्स्यसि । इत्युक्त्वा शासनं तस्मै प्रददौ तरस भूपतिः। सोऽप्यनाथ भृत्येभ्यो ययौ कार्पटिको निशि। ६४ हा जिगीषा ममैवैन श्रामेण श्रीडयिना । तथाप्याज्ञा प्रभोः कार्येत्यसंतुष्टः क्रमाद्रजन् । ६५ ओंकारपीठतो गट्वा दूरेऽरण्ये ददर्श सः। क्रीडन्तीः कन्यका बर्हः पृच्छति स्म ततश्च ताः ६६ अपि जानीथ भोः खण्डवटकं क्व भवेदिह । एतच्छुस्वा तमूचुरास्तन्न जानीमहे वयम् ॥ ६७ Tच्छाग्रे योजनेष्वत्र दशमात्रेषु नः पिता । स्क़ौम्य तिष्ठति तं पृच्छ विथड्रमं स जातु तम् ॥ ६८ वमुक्तः स कन्याभिस्ताभिर्गत्वा ददर्श तम् । कार्पटी पितरं तासां राक्षसं भीषणाकृतिम् । ६५ इह क खण्डयटकं चूहि भद्रेति तं च सः । पप्रच्छ सोऽपि तं धैर्यमोहितो राक्षसोऽब्रवीत् । कं तत्र ते तद्धि पुरं चिरशून्यं तथापि चेत् । यासि तच्छूणु मांगेंऽयं पुरतस्ते द्विधा गतः ।। ७१ इत्र बामेन गच्छेस्वं पथा याथवाप्स्यसि । प्रतोय खण्डयटकस्योचप्राकारहारिणीम् युक्तो रक्षसा गत्वा प्रतोलीं तामवाप्य सः विवेश शून्यं भयदं दिव्यं धं च तत्पुरम् सप्तकक्षावृतं तत्र राजवेश्म प्रविश्य च । आरुरोह स हीनं मणिकाञ्चननिर्मितम् । ७४ तत्र रतासनं दृष्ट्वा तस्मिन्नुपविवेश च। तावच्च ऋक्षोऽभ्येत्य वेत्रहस्तस्तमभ्यधात् । ७५ भो मानुष विभत्र त्वमुपविष्टो नृपासने । तच्छुत्वा । कृष्णशक्तिः स धीर: कार्पटिकोऽब्रवीत् । ७६ अहमत्र प्रभुQयं करदाश्च कुटुम्बिनः । विक्रमादित्यदेवेन विलब्धाः शासनेन मे । तच्छुत्वा शासनं दृष्ट्वा राक्षसस्तं प्रणम्य सः । उच'च राजा त्यहि प्रतीहारस्तवास्मि च सर्वत्र विक्रमादित्यदेवस्याज्ञा ह्यखण्डिता । इत्युक्त्वा प्रकृतीः सर्वा आजुहाव स राक्षसः । ७९ आययुर्मत्रिणश्चात्र तथा राजपरिच्छदः। अपूरि चतुरङ्गण बलेन नगरं च तत् सर्वैः प्रणम्यमानोऽथ हृष्टः कार्पटिकोऽत्र सः । चक्रे राजोपचरेण कृत्स्नाः स्नानादिकाः क्रियाः ।। ८१ ततः स राजा भूत्वात्र सविस्मयमचिन्तयत् । अहो प्रभावः कोऽप्येष विक्रमाद्विस्यभूपतेः गाम्भीर्यगरिमा चित्रमपूर्वस्तस्य च प्रभोः । ददाति यज्ञममिति ब्रुवन्राज्यमपीदृशम् । ८४ इति चित्रीयमाणोऽत्र राज्यं कुर्वन्घ्वास सः। तत्सखीन्विक्रमादित्योऽप्युज्जयिन्यां पुपोष तान् ॥ ८४ दिनैश्च विक्रमादित्यं प्रणन्तुं स उपाययौ । खोस्कः कार्पटिको राजा सैन्यकम्पितभूतलः आगतं विक्रमादित्यः पादानतमुवाच तम् । पत्न्याः प्रहितलेखाया निःश्वासान्गच्छ वारय ॥ ८६ इत्युक्त्वा भूमिपतिना साङ्कतः । स कृष्णशक्तिः सखिभिः साकं देशमगान्निजम् ॥ प्रेषितस्तेन उत्सार्य गोत्रजन्भार्या नन्दयिस्वा चिरोत्सुकाम् । सिद्धेष्सिताधिकः सोऽथ भेजे राज्यश्रियं पराम्॥ ८. ८९ एवं सोऽद्भुतचारित्रो विक्रमादित्यभूमिषः । एकत्र चैकमूर्धरोमकचं द्विजम् । प्रपच्छ तं च है ब्रह्मक्रीडकस्माद्भवनिति । ततः सोऽस्मै स्ववृत्तान्तमेवं राज्ञे द्विजोऽब्रवीत् । । ९१ अग्निस्वामीति विप्रोऽभूदेव पाटलिपुत्रके । महाग्निहोत्रिणस्तस्य देवस्वासीत्यहं सुतः ॥ ९२ सया च दूत देशाद्विप्रकन्या विवाहिता । बाळस्त्रात्सा च तत्रैव स्थापितापितुगृहे । ९३ श्वशुरं भृत्येन गतवानहम्। कालेन यौवनस्थां तामानेतुं गृहम्। आरुह्याधं सहैकेन । भार्या प्राण्यामहं ततः ९४ सत्कृतः श्वशुरेणाहं सहायतैकचेटिकाम् । आदायाश्वाधिरूढां तां ॥ ७७ ७ ८ ८२ ८५ ८ः ८७