पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ।] विषमशीललम्बुकः १८। ५८७ यः सोऽपहाराय कृतसंविद्वहिर्निशि । आस्थापयडूसरी भृत्यं च कुसुमायुधः । २५६ नर्गत्य चारूढा तस्यां भृत्येन तेन सा । न तस्य निकटं निन्ये निन्ये स्वीकर्तुमन्यतः ॥ २५७ tत च सा तेन रात्रौ कमललोचना । प्राप्यैकं नगरं प्रति स्तमाह स्म च सा सती । २५८ मी क स मद्दत तं प्रापयसि किं न माम् । तच्छुत्वा स्ख शठोऽवादीदेकिकां तां विदेशगाम् ॥ २५९ त्रां परिणेष्यामि किं तेन स कुतोऽधुना । श्रुत्वैतत्क्षत्रबीत्प्राज्ञा त्वं हि मे सुतरां प्रियः ॥ २६० न न किं सद्यः परिणेयोऽस्य हो मम । २६१ i नगरोद्याने स्थापयिस्वैव दुर्मतिः । स विवाहोपकरणं जगामानेतुमापणम् ॥ २६२ लाय गत्वा सा कन्या बेगखरीयुता । मळकारस्य कस्यापि वृद्धस्य प्राविशत्रुहम् । २६३ निजवृत्तान्ता तस्थौ सा तेन सत्कृता । सोऽप्यप्राप्य कुभृत्यस्तासुद्यानाद्विमुखो ययौ ॥ २६४ चोवाच पृच्छन्तं प्रश्न तं कुसुमायुधम्। त्ररजुस्त्वं वेति न स्त्रीणां कुटिलानां हि चेष्टितम्॥ २६५ । निरगात्तावदृष्टो यावदहं अनैः । तत्रान्यैस्तैरवष्टब्धो हृता बेगसरी च सा । २६६ थंचिदधुना पलाय्याहमिहागतः । तच्छुत्वा विमृशंस्तूष्णीमासीरम कुसुमायुधः ॥ २६७ प्रेरितः पित्रा विवाहाय व्रजंश्च सः । तत्प्राप नगरं यत्र स्थिता T कमललोचना । २६८ सितजन्यौघमुद्याने निकटस्थिसे । एकं भ्रमन्तं कमछलोचना सा ददर्श तम् । २६९ सालाकाराय तस्मै सा यदृहे स्थिता । सोऽपि गत्वोक्तवृत्तन्तस्तं तस्याः पतिमानयत् ॥ २७० तोपकरणस्ततः सुचिरकाङ्कितः । वरवध्योस्तयोः सद्यो विवाहो निरवर्तृत ।। २७१ पापभृत्यं स निगृह्य कुसुमायुधः । परिणीयापि कमललोचनाप्राप्तिकारणम् ॥ २७२ मषि कन्यां तां यद्विवाहार्थमागमत् । ताभ्यां वधूभ्यां सहितो हृष्टः स्वं देशमाययौ । २७३ वtते भव्यानामचिन्त्योऽपि समागमः । तकसट त्वमप्येवमचिरात्प्राप्स्यसि प्रियाम् ॥ २७४ नोदिते यज्ञस्वामिना तस्थुरस्य ते । कान्यप्यहानि कंदर्पसुमनःकेसदा गृहे ।। २७५ |श्च स्खदेशं ते ततः प्राप्य महाटवीम् । जज्ञिरेऽन्योन्यविभ्रष्टा वन्येभापातसंभ्रमात् ॥ २७६ केसटो गच्छन्नेकाकी दुःखितः क्रमात् । प्राप्य काशिपुरी मित्रं कंपं प्राप्तवांस्ततः ॥ २७७ कं ययौ तच्च निजं पाटलिपुत्रकम् । पिन्नाभिनन्दितस्तत्र कंचित्कालमुवास सः । २७८ लूपवतीविवाहप्रभृति स्वकम् । कंदर्दन्तपर्यन्तं पित्रोर्घत्तान्तमत्र सः ॥ २७९ मेरे सा सुमना हस्तिभीतिपलायिता । वनं विवेश तत्रास्या ययौ चास्तं दिवाकरः । २८० पैपुत्र हा तात हास्वेनात्र निशागमे । शोचन्ती दावदहने क्षेत्रं तनुमियेष सा ॥ २८१ योगिनीची कंदर्पस्य कृपपरम् । योगिनीस्ता विजित्यान्यास्तस्माषायतनं निजम् । २८२ स्मृत्य कंदर्प स्वविज्ञानादवेत्य च । भार्या तस्य वने अष्टां यांचक्रिरे च ताः ॥ २८३ पुरुषो धीरो वञ्छितं प्राप्नुयात्स्वयम् । तद्भार्या तु बने भ्रष्टा ध्रुवं बाळा त्यजेद्रसून् ॥ २८४ त्नपुरं नीत्वा क्षिपामो येन तत्र सा । कंदर्पस्य पितुर्गेहे खपत्या सह तिष्टति । २८५ मध्य गत्वा तद्वनमाश्वस्य चात्र ताम् । योगिन्यस्ताः सुमनसं नीत्वा रनपुरे जहुः ॥ २८६ निशि सा तत्र भ्रमन्ती सुमनाः पुरे । उच्यमानं जनेनेदं शुश्राव परिधावता ।। २८७ हुवती भार्या कंदर्पस्य द्विजन्मनः । पत्यौ कापि गते कालं कंचित्तत्प्राप्तिवाञ्छया । २८८ साध्वी तमप्राप्य निराशा निर्गताधुना । अग्नि प्रवेष्टुं दुःखिभ्यां श्वशुराभ्यामनुव्रता ॥ २८९ त्वैव सुमना तञ्चितास्थानशशु सा । गत्वानङ्गवतीभेवं तामुपेत्य न्यवारयत् । २९० मा साहसं कार्षीः स हि जीवति ते पतिः । इत्युक्त्वा मूलतः कृत्तं तवृत्तान्तं शशंस खा ॥ २९१ पच कंदर्पदत्तं रत्नाङ्गुलीयकम् । ततः सर्वेऽभ्यनन्दंस्तां सत्यं विज्ञाय तद्वचः । २९२ ङ्गवतीं तुष्टां वधं सुमनखं च ताम् । संपूज्य कंदर्पपिता गृहे तुर्यो न्यवेशयत् । २९३ सुमनःप्राश्यै भ्रान्तुं पाटलिपुत्रकात् । कंपऽनिच्छतोऽनुक्त्या केसटस्य ययौ ततः ॥ २९४