पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रङ्गः २।] विषमशीललम्पकः १८ । ५७५ tतीयेऽह्नि स्थिरप्राप्तदेवराज्यं स्वबुद्धितः । कितवं धर्मराजाय चित्रगुप्तः शशंस तम् । १९८ तः सुचरितं बुद्ध धर्मराजो विसिस्मिये । अहो बत चूतकृता वञ्चिताः स्म इति ब्रुवन् । १९९ दृशाः कितवा वजिन्नित्युक्त्वा विरते गुरौ । ठिण्ठाकरालं द्यामिन्द्रोऽनैषीत्प्रेष्य कलाबतीम् । २०० त्र तद्वद्विधैर्याभ्यां तुष्टः संमान्य देवराट् । दत्त्वा कलावतीं चक्रे तं सख पार्श्वस्थमात्मनः । २०१ तः स देववीरः कलावत्या समं सुखी । ठिण्ठाकरालो न्यवसच्छंकरानुग्रहाद्दिवि । २०२ दीदृग्यूतकाराणां मायासाहसयोर्गतिः । तन्निशिख वेताळ किंचित्रं कितवेन यत् । २०३ किनेयेन निक्षिप्तः कूपेऽस्मिन्मायया भवान् । तत्त्वं निर्याहि मित्रावां निरेष्यावोऽबटादितः । २०४ युक्तो ब्रह्मरक्षोभ्यां निर्गत्याहं ततोऽवटात् । रात्रावस्यां पुरि प्रापं क्षुधार्तः पथिकं द्विजम्। २०५ च गृह्वामि धावित्वा विप्रं यावजिद्युत्सया । तावच्छीविक्रमादित्यदेवमाक्रन्दति स्म सः ॥ २०६ त्वैव च स निर्गत्य राजा ज्वलनसंनिभः । आः पाप मा वधीर्विप्रमिलारात्प्रतिहत्य माम् ॥ २०७ वर्तत शिरश्छेतुमालेख्यपुरुषस्य यत् । तेन मे छेदमागच्छन्कण्ठोऽभूत्सुतशोणितः । २०८ रोऽङ्गिळम्नस्तेनैव रक्षितोऽस्म्युज्झितद्विजः । एवंप्रभावो देवोऽसौ विक्रमादित्यभूपतिः ॥ २०९ {ज्ञया हतश्चायं खण्डकापालिको मया । तदेतं मम वेताळ भक्ष्यं यमशिख त्यज । २१० मन्निशिखेनोक्तोऽप्याक्षिपतस पाणिना । दर्पोद्यमशिखः खण्डकापालिककलेवरम् । २११ ः श्रीविक्रमादित्यः प्रकाश्यात्मानमत्र सः। आलिख्य पुरुषं भूमौ पाणिं तस्यासिनाच्छिनत् ॥ २१२ स च्छिन्न यमशिखस्यापतत्तस्य यत्करः । तत्स तं कुणपं त्यक्त्वा पलायैवागमद्भयात् । भक्षयञ्चाग्निशिखः कुणपं तं कपालिनः । अहं च निर्भयोऽद्राक्षी सर्व राजैौजसा तु तत् ।। २१४ समाख्याय सा यक्षवधूर्मदनभञ्जरी । त्वत्प्रभावं महाराज तत्र मामवदत्पुनः । २१५ वक्ति स्म मधुरं स राजानङ्गदेव माम् । यक्षि कापालिकान्मुक्ता गच्छ भर्तृगृहानिति । २ २१६ प्रणम्य तमहं गृहं स्खमिदमागता । चिन्तयन्त्युपकारस्य निष्कृतिं तस्य भूपतेः । २१७ प्राणाः कुलं भर्ता दत्ता मे प्रभुणा तव । त्वदाख्याता च तस्यैषा संवदिष्यति मत्कथा २१८ । ज्ञातं च यत्तस्य राज्ञबैलोक्यसुन्दरी । प्रेषिता सिंहलेन्द्रेण तनया सा स्वयंवरा ॥ २१९ च इत्रं कृता बुद्धिः सर्वैः संभूय राजभिः । हत्वा विक्रमशक्तिं तं तरसामन्तं समत्सरैः ॥ २२० माद्विक्रमशक्तस्त्वं गत्वा तद्विदितं कुरु । येन तेषामवहितः प्रतीकारे स तिष्ठति। २२१ | च तत्करिष्यामि प्रयत्नं येन तानरीन्। हत्वा स विक्रमादित्यदेवो विजयमाप्स्यति । २२२ दर्थमिहानीतो मया त्वं निजमायया । येन राज्ञः ससामन्तस्यैतत्सर्वं वदिष्यसि ॥ २२३ घृतं च प्रहृष्यामि त्वत्प्रभोस्तस्य तादृशम् । दद्यां तदुपकारस्य लेशतो येन निष्कृतिम् ॥ २२४ वदति यावत्सा तायते तत्र कन्यके । आगते समृगे ये द्वे दृढे अस्माभिरम्बुधौ ॥ २२५ न चन्द्रावताङ्गी प्रियंगुइयामळपरा । सरित्पतेः कृतोपासे जाह्नवीयमुने इव ॥ २२६ षण्णयोस्तयोस्तां च यक्षीं देवास्मि पृष्टवान् । देवि के कन्यके एते सौवर्गोऽयं मृगश्च कः॥ २२७ श्रुत्वा सा महाशज यक्षिणी सासभाषत । अनङ्गदेव यदि ते कौतुकं वच्मि तच्छुणु ॥ २२८ ययाजग्मतुः पूर्वं प्रजासर्गे प्रजापतेः। घोरौ घण्टनिघण्वाख्यौ दानवौ देवदुर्जयौ । २२९ र्विनाशकामा विधता कन्यके इमे । जगदुन्मादनोद्दमरूपशोभे विनिर्ममे । २३० वात्यद्भुते चैते हरन्तौ तैौ महासुरौ। परस्परं युध्यमानौ जग्मतुर्धावपि क्षयम् ॥ २३१ धनाध्यक्षायैते कन्ये समर्पयत् । त्वया योग्याय कस्मैचित्रे देये इमे २३२ दोऽप्यर्पयदिमे मद्भनें स्वानुजन्मने । मद्रत चार्पयन्मह्यां तथैव वरकारणम् । २३३ । श्रीविक्रमांदियश्चानयोश्चिन्तितो वरः। देवावतारो ह्यचितः स एव पतिरेतयोः ॥ २३४ रूपे इमे कन्ये मृगस्याख्यायिकां श्रुणु । जयन्तो नाम तनयो दयितोऽस्ति शचीपतेः । २३५ भ्राम्यमाणः स्वःत्रीभिव्यन्ना जातु शिशुभुवि । राजपुत्रानधोऽद्राक्षीत्क्रीडतो मृगपोतकैः ॥ २३६