पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ।। पद्मावतीलघक १७ । ५४९ चतुर्थस्तरङ्गः रे स गन्धर्वराजः स्वनगरं पुनः । प्रविष्टो विततस्फूर्जेदुत्सवः पशेखरः ॥ सया तप्ततपसं गिरिजाश्रमे । बुद्ध भार्यामुखास्पझाबतीमानाययत्सुताम् । i च तपसा विरहेण च तां कृशाम्। तनयां पादपतितां स जगादाशिषं ददत् ।। दर्थं विहितस्तपश्लेशो महांस्त्वया । तद्विद्याधरराजेन्द्रसुतं विद्युद्वजान्तकम् । रण्यं जयिनं व्यादिष्टं शंभुना स्वयम् । श्रीमुक्ताफलकेतुं तं शीघ्र पतिमवाप्नुहि ॥ त्रोदिते यावदास्ते सा विनतानना । राजानमाह तन्माता तावत्कुवलयावली । तादृगसुरस्त्रिलोकाभयदायिना । तेनार्यपुत्र निहतो राजपुत्रेण संयुगे । | वर्णयामास स राजा तस्य विक्रमम् । राजपुत्रस्य तं तस्यै सदेवासुरसंगरम् । द्मावतीसख्या सा मनोहारिकख्यया । तदीया राक्षसीयुग्मवधलीलाष्यकथ्यत ॥ प्र सुतायाश्च वृत्तमन्योन्यदर्शनम् । प्रीतिं च बुट्टा तौ तोयं राजा राजी च जग्मतुः । १० य निगीर्णश्च येनासुरचमूचयः । अगस्येनेव जलधी राक्षस्यौ तस्य के इति ।। ११ पौरुषोत्कर्षवर्णनावायया च सः । पद्मावत्याः प्रजज्वाल सुतरां मदनानलः ॥ १२ नोः सकाशात्ला निर्गता राजकन्यका । शुद्धान्तरत्नप्रासादमारोहत्सत्सुका क्षणात् । १३ ओम्भितस्तम्भबद्धमैौक्तिकजालके । मणिकुट्टिमविन्यस्तसुखशय्याचरासने ।। १४ कोपनमद्दिव्यनानाभोगमनोरमे । स्थिता साभ्यधिकं तेपे प्रेयोविरहवह्निना । १५ च ततः पृष्ठाद्धेमद्रुमलताचितम् । रत्नवापीशताकीर्णं दिव्यमुद्यानमृद्धिमत् ॥ १६ चिन्तयच्चित्रमिदमस्मत्पुरोत्तमम् । मजन्मभूमेर्भवनादैन्बादपि सुन्दरम् । १७ मौलिमाणिक्यं न च दृष्टमिदं मया। नन्दनाभ्यधिकं यत्र पुरोपवनमीदृशम् ॥ १८ Tत्वा सच्छायशीतले विजने वरम् । विरहानलसंतापं शमयामि मनागिमम् । १९ चिन्त्य सा बाळा शनैरेकाकिनी ततः। युक्त्यावरुह्य गन्तुं तत्पुरोद्यानं प्रचक्रमे । २० गन्तुमशक्ता सा स्वविभूतेरुपस्थितैः । पक्षिभिर्वाहनीभूय तदुद्यानमनीयत ॥ २१ ः कदलीखण्डगृहे पुष्पास्तरोपरेि । उपाविशच्छूयमणे दिव्यगेयादिनिःस्वने । २२ खात्र रतिं लेभे न तस्याः शाम्यति स्मरः। विना प्रियेण कामाग्निः प्रत्युतावर्धताधिकम् ॥ २३ ददृक्षुश्चित्रस्थमपि तं प्रियमुत्सुकाः । साग्रहीचित्रफलकं वर्णवर्तीश्च सिद्धितः । २४ हृतीयं धातापि नेटे यत्खट्टशं पुनः । तमालिखेयं सोत्कण्ठा सन्नपाणिरहं कथम् । २५ tत्मविनोदार्थमालिखामि यथा तथा । इति संचिन्त्य फलके वा तु यावत्तमालिखत् । २६ स्यास्त मुद्देशमाययौ चिन्वती सखी । सा मनोहारिका नाम तदर्शनविह्वला । २७ मेकाकिनीं तत्र राजपुत्रीं लतागृहे । सचित्रफलकामुकमपश्यत्पृष्ठतः स्थिता । २८ मे तावत्किमियं करोयेवमिहै किका । इति संचिन्त्य तस्थौ च छद्म सा तत्र तत्सखी ॥ २९ सापि तमुद्दिश्य चित्राभिलिखितं प्रियम् । पद्मावती जगादैवगुदश्रुनयनोपला । (नसुरान्हत्वा येनेन्द्रो रक्षितस्त्वया । आलापमात्रेण स मां की मारान्न रक्षसि । ३१ मोऽप्यदातृत्वं सुगतोऽष्यालुताम् । आयाति मन्दपुण्यस्य सुवर्णमपि चाधमताम् । ३२ अरानभिज्ञश्च नूनं वेत्सि न मध्यथाम् । दैत्याजितस्य पुष्पेषुः किं तपस्वी करोति ते । ३३ न वच्मि विधिर्वामो मम येनाश्रुणा दृशौ। पिदधनेच्छति प्रायश्चित्रेऽपि तव दर्शनम् । ३४ त्वा राजतनया सा प्रावर्तत रोदितुम् । छिन्नहारगलत्स्थूलमुक्ताभैरश्रुबिन्दुभिः ॥ ३५

  1. तामुपासर्पत्सा मनोहारिका सखी । साप्याच्छाचैव तच्चित्रं राजपुत्री जगाद ताम् ॥ ३६

रं न दृष्टा त्वं सखि कुत्र स्थितास्यहो । तच्छुत्वा विहसन्ती तां सा मनोहारिकाब्रवीत् ॥ ३७ भी सखि चिन्वाना चिरं भ्रान्तास्मि तत्वया । चित्रं किं छाद्यते -दृष्टं मया चित्रमथ श्रुतम् ॥ ३८