पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
:४।]
३७
कथामुखलम्यकः २ ।

रूपणिका दा¢ा स्वयमुत्थाय सादग। वासवेश्मान्तरं हृष्टा कण्ठे लग्ना निनाय तम् ॥ ८८

पा लोहजम्य तस्य सौभाग्यसंपदा । वशीकृता सती नान्यत्फलं जन्मन्यमन्यत ॥ ८९

या निवृत्तान्यपुरुषासन्नया सह । यथासुखं स तत्रैव तस्थौ तन्मन्दिरे युवा ॥ ९०

+ शिक्षिताशेषवेषयोपिजगाद ताम । माता मकरदंष्ट्रा मा निद्रा रूपणिकां रहः ॥ ९१

में निर्धनः पुत्रि सेन्यते पुरुपस्त्वया । शवं स्पृशन्ति सुजना गणिका न तु निर्धनम् ॥ ९२

गः क वेश्यात्वभिति ते धिम्मृतं कथम। संश्रयेव रागिणी वेश्या न चिरं पुत्रि दीप्यते ॥ ९३

| कृत्रिम प्रम गणिकार्थाय दशयत । तदेनं निर्धनं मुध्य मा कृथा नाशमात्मनः ॥ ९४

मातुर्वचः श्रुत्वा रूपा रूपणिकाभ्रवीत् । मैवं वदीर्मम प प्राणेभ्योऽप्यधिकः प्रियः ॥ ९५

स्ति च मे भूरि किमन्येन करोम्यहम् । तदत्र नैव वक्तव्या भूयोऽप्येवमहं त्वया ॥ ९६

वा लोहजवस्य निर्वासनविधौ कुधा। तस्थौ मकग्देप्ता सा तस्योपायं विचिन्वती ॥ ९७

मार्गागतं कंचित्क्षीणकोपं ददर्श सा । राजपुत्रं परिवृतं पुरुपैः शस्त्रपाणिभिः ॥ ९८

स्य व्रतं तं स नीचैकान्ते जगाद सा । निर्धनेन ममैकेन कामुकेनावृतं गृहम् ॥ ९९

मागच्छ तत्राद्य तथा च कुरु येन सः । गृहान्मम निवर्तेत मदीयां च सुतां भज ॥ १००

  • राजपुत्रोऽथ प्रविवेश स तळ्हम्। तस्मिन्क्षणं रूपणका तस्थौ देवकुले च सा ॥ १०१


जइ तत्कालं बहिः कापि स्थितोऽभवत् । क्षणान्तरे च निःशङ्कस्तत्रैव समुपाययौ ॥ १०२

णं गजपुत्रस्य तस्य भूयैः प्रधान्य सः । दृढं पादप्रहारायैः सर्वेष्वनेर्वताड्यत ॥ १०३

  • रेव चामेध्यपूर्ण क्षिप्तः स घातके । चेइजः कथमपि प्रपलायितवांस्ततः ॥ १०४


गत रूपणिका तद्द्धा शोकविह्वला । साभृद्वीक्ष्याथ स ययौ गजपुत्रो यथागतम् ॥ १०५

जगेऽपि कुटुम् प्रमथ स खलीकृतः। गन्तुं प्रवर्धेते तीर्थं प्राणांस्त्यक्तुं वियोगवान् ॥ १०६

५फ़टयां संतप्तः कुट्नीगन्युन हदि । यचि च ग्रीष्मतापेन छायामभिललाप सः॥ १०७

प्राप्तवन्भोऽथ लेभे निकलेवरम । जघनेन प्रविश्यान्तर्नमसं जम्बुकेः कृतम् ॥ १०८

वशेथे तश्रान्तः परिश्रान्तः प्रविश्य सः । लोहजाले ययौ निद्रां प्रविशद्रातशीतले ॥ १०९

‘कस्मात्समुत्थाय क्षणेनैव समन्ततः । मेघः प्रत्रगूते तत्र धारासारेण वर्षितुम् ॥ ११०

निर्विवरं प्राप संकोचं इस्लिचर्म तन । क्षणाञ्च तेन मार्गेण जलौघो भृशमाययौ ॥ १११

पहृत्य गङ्गायामधि गजचर्म तन । तञ्जलौघेन नीत्वा च समुद्रान्तर्यधीयत ॥ ११२

इष्ट्रा च तद्धर्म निषन्यामिषश8या। हत्वाद्धेः पारमनयपक्षी गरुडवंशजः ॥ ११३

च वधा विदथैतद्भजचर्म विलोक्य च । अन्तःस्थं मानुषं पक्षी पलायय स ततो ययौ ॥ ११४

। चर्मणस्तम्भापभिसंरम्भबोधितः । सण भूथिनष्ठगलोहजनने विनिर्ययौ ॥ ११५

भगुद्रपारस्थभाभनं च संधिशयः । अनिद्रस्वप्नभिव तन्स समप्रममन्यत ॥ ११६

द्वौ गक्षमं तत्र घोरौ भीतो ददर्श सः । तौ चापि राक्षसौ दृगञ्चक्रितौ तमपश्यताम् ॥ ११७

परभवं मृषा में नथैव च मानुपम । इष्ट्र तीर्णाम्बुधिं भूयस्तो भयं हृदि चक्रतुः ॥ ११८

या च तयोर्मध्यदेकं गत्वा तत्रैव तम् । विभीषणाथ प्रभवे यथादृष्टं न्यवेदयत् ॥ ११९
राक्षसं । १२०
"गप्रभावः सन्भोऽपि गजा विभीषणः । मानुपागमनाद्भीतो तमभाषत ॥ १२०

? मद्वचनादद्र प्रीया नं गृहि मानुषम। आगम्यतां गृहेऽस्माकं प्रसादः क्रियतामिति ॥ १२१

यागस्य मन्त्री घप्रभुप्रार्थनावचः । चकितो लोहज वषय शशंस स च राक्षसः ॥ १२२

थीड्य तद्विग्नो लोहजम्नः प्रशान्तधीः । तेनैव सद्वतीयेन सह लङ्कां ततोऽगमत् ॥ १२३

। न दष्टसौवर्णतनम्रामादविस्मितः प्रविश्य विभीषणम् । राजभवनं स ददर्श ॥ १२४

थि पप्रच्छ गजा तं ऋतिथः कृताशिषम् । ब्रह्मन्कथमिमां भूमिमनुप्राप्तो भवानिति ॥ १२५

स धूर्तेऽवादीत्तं दजते विभीषणम । विप्नोऽहं लोहजह्वख्यों मथुरायां कृतस्थितिः ॥ १२६