पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः ।


*****'


महाभिषेको नाम पञ्चदशो लस्यकः।


*****


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किलं कथामृतं हरमुखाम्बुधेरुद्गतम् ।


प्रसह्य रसयन्ति ये विगतविन्नलब्धर्डयो


धुरं दधति वैषुधीं भुवि भवप्रसादेन ते ॥


*****'


प्रथमस्तरङ्गः ।


सु ताण्डवोद्दण्डशुण्डाशीत्कारशीकरैः । ज्योतींषि पुष्णन्निव वस्तमो मुष्णातु विन्नजित् ॥ १
गोविन्दकूटेऽत्र स्थितमास्थानवर्तनम् । नरवाहनदत्तं तं चक्रवर्तिनमाययौ ॥ २
Tधरो द्युमार्गेण सोऽमृतप्रभसंज्ञकः । येनैष रक्षितः पूर्वं शत्रुक्षितोऽग्निपर्वते ॥ ३
त्यावेदितात्मा च प्रणतश्चक्रवार्तना । तेन प्रीतिकृतातिथयः स तं विद्याधरोऽब्रवीत् ॥ ४
त दक्षिणदिग्वर्ती मलयाख्यो महागिरिः। तत्राश्रमपदे चस्ते वामदेवो महानृषिः ॥ ५
वां कस्यापि कार्यस्य हेतोरेकाकिनं प्रभो । आह्वयत्येतदर्थं च तेनाहं प्रेषितोऽद्य ते ॥ ६
‘जितः प्रभुस्त्वं च मम तेनास्मि चागतः । तदेहि सिद्धयै गच्छावः शीघं तस्यान्तिकं मुनेः ॥ ७
मुक्तवता तेन सह विद्याधरेण सः। तत्रैव भार्याः सेनाश्च स्थापयित्वा तथेति ताः ॥ ८
त्य नभसा क्षिप्रं प्राप्यैव मलयाचलम्। नरवाहनदत्तस्तं वामदेवर्षिमभ्यगात् ॥ ९
क्षी तं च जरसा पाण्डुरं प्रांशुविग्रहम् । निर्मासनेत्रकुहरस्फुरत्तारकसन्मणिम् ॥ १०
धरेन्द्ररत्नानां स्थानं वेल्लज्जटालतम्। हिमाद्रिं सिद्धिसाहाय्यहेतोरित्र सहगतम् ॥ ११
• ववन्दे चरणौ मुनेस्तस्य स सोऽपि तम् । राजानं रचितातिथ्यो मुनिरेवमभाषत ॥ १२
दग्धोऽपि कामस्वं रत्यास्तुष्टेन शंभुना। सर्वविद्याधरेन्द्राणां चक्रवर्ती विनिर्मितः ॥ १३
श्रमे ममैतस्मिन्गम्भीरान्तर्गुहान्तरे । सन्ति रतानि तानि त्वं मदादिष्टानि साधय ॥ १४
। मन्दरदेवो हि सिद्धरनस्य ते भवेत् । एतदर्थं त्वमाहूतो मयेह गिरिशाज्ञया ॥ १५
क्वा तेन मुनिनैवोपदिष्टविधिश्च सः । नरवाहनदत्तस्तां प्रहृष्टः प्राविशद्वहम् ॥ १६
It विजित्य विन्नौघांस्तांस्तान्वीरो ददर्श सः। गजेन्द्रमभिधावन्तं मत्तं सगलगजतम् ॥ १७

  • मुष्टिप्रहारं च दत्वा पादौ च दन्तयोः । आरुरोह च तं मत्तगजं राजा स लाघवात् ॥ १८

घु सिद्धे महाहस्तिरत्नं ते चक्रवर्तिनः। इति वणी गुह्यमध्यादशरीरोदभूत्तदा ॥ १९
खङ्गमहीन्द्राभं स ददर्श निपत्य च । चक्रवर्तस्वळक्ष्म्यास्तं केशपाशमिवाग्रहीत् ॥ २०
खु भोः खङ्गरन्नं ते सिद्धे जैत्रमरिंदम । इति बागुदभूद्योऽप्यशरीरा गुहान्तरे ॥ २१
स चन्द्रिकारत्नं कामिनीरत्नमत्र च । विध्वंसिनीति नाम्ना च विद्यारत्नमसाधयत् ॥ २२
द्वाभ्यां सहाद्याभ्यां सरसा चन्दनेन च । कार्यकाळोपयुक्तानि सप्त माहात्म्यानि च ॥ २३
पयित्वा स रत्नानि गुहाया निर्गतस्ततः । वामदेवर्षये तस्मै सिद्धं सर्वं शशंस तत् ॥ २४