पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ ।]
५१५
पत्रलम्बकः १४

प्रतिपेदे तद्राजा वायुपथोऽपि ताम् । तस्मै प्रादादनिच्छन्तीमष्यानीय निजानुजाम् ॥ १६८
माना सावोचनिच्छन्ती बाहम् । भ्रात्रा दत्तेति नाधर्मो लोकपाळ ममास्यतः ॥ १६९
त्यां तस्यां च सवो वायुपथाङ्गनाः । चक्रुः कोलाहलं येन नान्ये तच्छुश्रुवुर्वचः ॥ १७०
(ज्ञस्रपादायितद्वाक्याशयलब्धये । गोमुखो युक्तिमन्वेष्टुं तत्राभ्रमदितस्ततः ॥ १७१
[ ददर्श चैकान्ते विद्याधरकुमारिकाः। अग्निप्रवेशं युगपचतस्रः कर्तुमुद्यताः ॥ १७२
तेन पृष्टाश्च जगदुस्ताः सुमध्यमाः । समयोलङ्गनं तस्मै वायुवेगयशःकृतम् ॥ १७३
गोमुखो गत्वा राज्ञस्तसर्वसंनिधौ । नरवाहनदत्ताय यथावस्तु न्यवेदयत् ॥ १७४
विस्मिते राज्ञि वायुवेगयशास्तदा । जगादोत्तिष्ठ गच्छामस्त्वरितं रक्षितुं वयम् ॥ १७५
न कुमारीस्तास्ततो वक्ष्यामि कारणम् । इत्युक्तः स तया राजा तत्र संवैः समं ययौ ॥ १७६
व कुमारीस्ताः पुरःप्रज्वलितानलाः। विधायैताश्च राजानं वायुवेगयशा जगौ ॥ १७७
कालिका नाम काळकूटपतेः सुता । विद्युत्पुजा द्वितीयेयं विद्युत्पुजारमसंभवा ॥ १७८
य सुता राजंस्तृतीयैषा मतङ्गिनी । चतुर्थीयं महदंष्ट्रसुता पद्मप्रभा प्रभो ॥ १७९
हं चेति वयं दृष्ट्वा त्वां मारमोहितः। सिद्धक्षेत्रे तपस्यन्तं व्यदध्म समयं मिथः ॥ १८०
धभिरस्माभिराहार्योऽयं प्रियः पतिः। नात्मार्पणीयस्त्वेतस्मै कयाचिदपि भिन्नया ॥ १८१
tत्पृथगेतेन विवाहं विदधीत तत् । प्रवेश्यो वह्निरन्याभिरुद्दिश्यैतां सखीद्वहम् ॥ १८२
भयभीताहं नैच्छं परिणयं पृथक् । न चात्मा तुभ्यमधुनष्यार्यपुत्र समर्यते ॥ १८३
पुत्र एवात्र लोकपालाश्च साक्षिणः । यथेष समयोऽद्यपि स्वेच्छमुदाङ्कितो मया ॥ १८४
त्र ता एता उपयच्छस्व मे सखीः। युष्माभिरेतनोः सख्यो भावनीयं च नान्यथा ॥ १८५
ते तुतुषुः समाश्लिष्यंश्च ता मिथः । कुमार्यो मरणोत्तीर्णा राजाप्यन्तर्जहर्ष सः ॥ १८६
"पितरस्ते च तत्र तत्क्षणमाययुः । नरवाहनदत्ताय तस्मै प्रादुश्च ताः सुताः ॥ १८७
तेऽपि तत्कालं जामातुः प्रतिपेदिरे । कालकूदपतिप्रष्ठास्तस्य विद्याधरेश्वराः ॥ १८८
च समं प्राप्य महाविद्याधरात्मजाः । नरवाहनदत्तोऽत्र माहात्म्यं स परं ययौ ॥ १८९
। तत्र कतिचित्ताभिः सह दिनानि सः। ततश्चैवं हरिशिखः सेनापतिरुवाच तम् ॥ १९०
Yऽपि कथं देव नीतिमुल्लवय वर्तसे । विग्रहावसरे कोऽयं कामभोगरसस्तव ॥ १९१
न्दरदेवं तं जेतुं यात्रासमुद्यमः । क चेयन्ति दिनानीह विहारोऽन्तःपुरैः सह ॥ १९२
रेशिखेनोक्ते महाराजो जगाद सः । युक्तमुक्तं प्रयत्नस्तु न भोगायात्र कोऽपि मे ॥ १९३
प्तिप्रदो वेष भार्याव्यतिकरो मया । अरिमर्देऽधुना मुख्यमङ्गमित्यभिनन्दितः ॥ १९४
। चलन्त्वद्य सैन्यान्यरिजयाय मे । इत्युक्तवन्सं राजानं श्वशुरो मन्दरोऽब्रवीत् ॥ १९५
चक्रवर्यङ्गसर्वरत्नस्य दुर्जयः । देव मन्दरदेवोऽसौ दूरदुर्गमभूमिगः ॥ १९६
महावीररक्षितद्वारदेशया । अप्रस्थया त्रिशीर्षाख्यगुह्या दृष रक्ष्यते ॥ १९७
न चाक्रम्य सा गुहा चक्रवर्तिना । तचक्रवर्तरत्नं यो देव चन्दनपादपः ॥ १९८
व्यस्ति तं तावत्साधयाभीष्टसिद्धये । नाचक्रवर्ती निकटं तरोः प्राप्नोति तस्य च ॥ १९९
मन्दराद्रात्रौ निराहारो यतव्रतः। नरवाहनदत्तोऽगात्तं चन्दनतरं प्रति ॥ २००
अत्रास्यमानोऽपि वीरो विग्नैः सुदारुणैः। न स तत्रास मूढं च प्राप तस्य महातरोः ॥ २०१
तं महरनं निबद्धोतुङ्गवेदिकम् । एत्याध्यारुह्य सोपानैर्ववन्दे चन्दनद्रुमम् ॥ २०२
नयमहं सिद्धस्ते चन्दनद्रुमः। स्मृतस्य संनिधास्ये ते तदितो व्रज सांप्रतम् ॥ २०३
कूटं सेत्स्यन्ति रत्नान्यन्यानि ते ततः। ततो मन्दरदेवं त्वं हेलयैव विजेष्यसे ॥ २०४
व गिरा तत्र स रात्रावशरीरया । तथेत्युक्त्वा प्रणम्यैतं सिद्धिमान्दिव्यपापम् ॥ २०५
श्योममार्गेण महाविद्याधरेश्वरः। नरवाहनदत्तोऽथ निजं कटकमाययौ ॥ २०६