पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१४
[ आदितस्तरः
कथासरित्सागरः ।

इति चारमुखाच्छूत्वा बभौ कोपाकुळा सभा । नरवाहनदत्तस्य पश्चिमीबानिलाहता ॥
चित्राङ्गदस्य बाहू स्वौ विधूतप्रसृतौ पुनः । अमार्गतामिवादेशं योद्धे बलयनिःस्वनैः ॥
हारोऽमितगतेर्वक्षस्युतफलश्वसतः क्रुधा । उत्तिष्ठोत्तिष्ठ वीर त्वमितीव मुहुरब्रवीत् ॥
भूमिं पिङ्गलगान्धारः करेण न्नन्सशब्दकम् । चूर्णनोपक्रमोंकारमिव व्यधित वैरिणाम् ॥
मुखे वायुपथस्यापि भृकुटिः पद्माद्धे। कोपेनारोपिता चापलतेवान्ताय विद्विषाम् ॥
संक्रुद्धः पाणिना पाणिं चण्डसिंहः प्रमर्दयन् । एवं विनिर्मथाम्यस्मिञ्शखैनित्यभ्यधादिव ॥
बाहुः सागरदत्तस्य करास्फालनजन्मना । शब्देन मूछता व्योम्नि रिपुमाहूयतेव तम् ॥
नरवाहनदत्तस्तु कोपेऽप्यासीदनाकुलः । अक्षोभ्यतैव महतां महवस्य हि लक्षणम् ॥
झुचरिचक्रवर्यङ्गरन्नसाधनपूर्वकम् । शठं स जेतुं चक्रेऽत्र यात्रायै निश्चयं तदा ॥
अथारुह्य विमानं तत्सभार्यः सचिवान्वितः । चक्रवर्ती प्रतस्थे स ततो गोविन्दकूटतः ॥
ते च सर्वेऽपि गन्धर्वराजविद्याधराधिपाः । सबलाः परिवृत्यैतं चेलुश्चन्द्रमिव प्रहाः ॥
धनवत्यां पुरोगायामथासाद्य हिमाचलम् । नरवाहनदत्तः स प्रापदेकं महत्सरः ॥
सितपद्मोच्छूितच्छत्रमुल्लसद्धेसचामरम् । उपस्थितमिवादाय सम्रायोग्यमुपायनम् ॥
उच्चैरभिमुखोदतैर्वीचिहस्तैरदूरतः । कुर्वत्साम्राज्यसंसिद्धिस्नानाह्नमिवासकृत् ॥
चक्रवर्तिन्सरस्यस्मिन्नतव्यं भवतेति सः। सम्राड् वायुपथेनोक्तस्तत्र स्नातुमवातरत् ॥
नाचक्रवर्तिनः स्नानं सिद्ध्यत्यत्र तदद्य ते । सिद्धं तच्चक्रवर्तित्वमिति दिव्यात्रबीच वाक् ॥
तच्छुत्वा चक्रवर्ती स प्रविष्टस्तज्जान्तरे । चिक्रीडान्तःपुरैः साकं पाथस्पतिरिवाम्बुधौ ॥
धौताञ्जनारुणहशः श्लथधम्मिलबन्धनाः । रेमे सोऽत्र प्रियाः पश्यन्नङ्गलग्नार्द्रवाससः ॥
सशब्दमुत्पतन्त्योऽस्मात्सरसः पघ्रिपङ्कयः। प्रत्युद्गतानां रशनास्तच्छूियामिव रेजिरे ॥
तद्वधंबदनाम्भोजलावण्यविजितानि च । ममज्जुर्घजयेवात्र पङ्कजानि जलोर्मिषु ॥
कृतनानश्च तदहस्तस्यैव सरसस्तटे । नरवाहनदत्तोऽसावुवास सपरिच्छदः ॥
तत्र नर्मकथालापैः सभार्यासचिवः कृती। स्थित्वा प्रातर्विमानस्थः प्रतस्थे सबलस्ततः ॥
गच्छन्वायुपथस्याथ प्राप्य मार्गवशात्पुरम् । तस्थौ तदनुरोधेन तं तत्रैव स बासरम् ॥
अत्र दृष्टचरी तेन कन्या वायुपथस्वसा । वायुवेगयशा नाम हृद्यानस्थाभ्यवाञ्छयत ॥
सा हेमवालुकनदीतीरोद्यानविहारिणी। संपूर्णचन्द्रवदना सैन्यालापमनोरमा ॥
सितहासा गुरुश्रोणिभार सङ्गशालिनी। वीक्ष्यागतं तं तद्रक्तचित्ताप्यन्तर्दधे ततः ॥
विलक्षोऽथ स तां मत्वा हेत्वन्तरपराङ्मुखीम् । नरबहनदत्तोऽत्र निजमावासमाययौ ॥
तत्र गोमुखवैदग्ध्यवशेन मरुभूतिना । वृत्तं राज्ञः सहस्थेन वृत्तान्तमुपलभ्य तम् ॥
देख्यश्चित्रान्परीहासान्सम्राजस्तस्य चक्रिरे । मरुभूतेरवैदग्ध्यासत्रपे गोमुखे स्थिते ॥
सळजमथ राजानं वीक्ष्याश्वस्य च गोमुखः। वायुवेगयशश्चित्तं जिज्ञासुस्तत्पुरं ययौ ॥
ततो वायुपथोऽकस्मापुरं द्रष्टुमिवागतम् । दृष्ट्वा प्रतिकृतातिथ्यो नीत्वैकान्ते जगाद तम् ॥
वायुवेगयशा नाम कन्यास्ति भगिनी मम । सिद्धेः सा भाविनी चक्रतभाय किलोदिता ॥
अतस्तामिह दिक्सामि प्राभृतं चक्रवर्तिने । नरवाहनदत्ताय तन्मे त्वं साधयेप्सितम् ॥
आगन्तुं प्रस्तुतश्चाहमेतदर्थ तवान्तिकम् । इति वायुपथेनोक्ते मत्री तं गोमुखोऽब्रवीत् ॥
यद्यप्यरिजिगीषार्थं प्रस्थितः प्रभुरेष नः । विज्ञापय तथापि त्वमहं ते साधयाम्यदः ॥
इत्युक्त्वामद्य तं गत्वा सिद्धं कार्यं न्यवेदयत् । नरवाहनदत्ताय गोमुखोऽभ्यर्थनां विना ॥
अन्येद्युश्च तमत्रार्थमेत्य वायुपथे स्वयम् । विज्ञापयति राजानं तं धीमान्गोमुखोऽब्रवीत् ॥
न कार्योsभ्यर्थनाभङ्गो देव वायुपथस्य ते । भक्तोऽयं यद्रवीत्येष कर्तव्यं तत्प्रभोरिति ॥



१ मोकॉस्मुद्रित पुस्तके संपूर्णीयादिश्लोकश्रुटितः.