पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ ।]
५१३
पञ्चलम्बकः १४ ।
प्रविशंस्यनेि स्थितो जीवन्स ते प्रभुः । पूर्णस्वसिद्धिकामेन तेन त्वं संगमिष्यसि ॥
९१
 
मरणात्प्रीत्या स कूरोऽपि न्यवारयत् । प्रावाणोऽप्यार्द्रतां सम्यभजन्यभिमुखे विधौ ॥
९२
 

अतोऽहं देवाग्रे तपस्यंश्च ततः स्थितः । तवानीतः कयाप्यद्य पार्श्व देवतया प्रभो ॥ ९३ रेशिखेनोक्ते तथैवान्यैरपि क्रमात् । नरवाहनदत्तोऽसौ राजामितगतेर्गिरा ॥ ९४ तीं धनवतीं प्रेर्य विद्याधराचिताम् । तेभ्यः स्वसचिवेभ्योऽपि विद्याः सर्वा अदापयत् ॥ ९५ द्याधरीभूतेष्वेषु तत्सचिवेष्वपि । शत्रुञ्जयाधुनेत्युक्तो धनवत्या शुभेऽहनि ॥ ९६ वर्ती सैन्यानां प्रयाणारम्भमादिशत् । वीरो गोविन्दकूटाख्यं गौरमुण्डपुरं प्रति ॥ ९७ चाल च्छन्नार्क विद्याधरबलं दिवि । वैरिशीतकराकाळराह्दयकृतश्रमम् ॥ ९८ नदत्तोऽपि स्वयमारुह्य कणिकाम् । तस्य पञ्चविमानस्य भार्याः स्वाः केसरेषु च ॥ ९९ पत्रेषु सखींश्चण्डसिंहादिकेषु च । पुरःसरेषु नभसा प्रतस्थे विजयाय सः ॥ १०० र्धपथप्राप्ते तस्थौ धनवतीगृहे । तदर्चितः संस्तदहर्मातङ्गपुरसंज्ञके ॥ १०१ हवाळाने दूतमेकं व्यसर्जयत् । विद्याधरेशयोगैरिमुण्डमानसवेगयोः ॥ १०२ स्तत्र मातङ्गपुरे पत्नीर्निधाय सः। गोविन्दकूटं तं प्रायाद्राजभिर्मुचरैः सह ॥ १०३ द्वाय तौ गौरिमुण्डमानसवेगकौ । निर्गतौ प्रत्यगृहूँस्ते चण्डसिंहादयोऽप्रतः ॥ १०४ मरादिष्टपतत्सुभटपादपः । सोऽभूद्रोविन्दकूटाद्रिः स्रवद्वधिरनिझीरः ॥ १०५ लसत्खञ्जलताजितो व्यनृम्भत । सङ्गमकालः शूराणां जिघसुजवितानि सः ॥ १०६ इत्तवेतालतालवाद्यविशङ्कटः। अभूनृत्यत्कबन्धोऽसौ भूतप्रीत्यै रणोत्सवः ॥ १०७ नसवेगं तं रणेऽस्मिन्संमुखागतम् । नरवाहनदत्तः स स्वयमभ्यपतस्फुधा ॥ १०८ प च केशेषु गृहीत्वा तस्य तत्क्षणम् । चक्रवर्ती स चिच्छेद शिरः खट्रेन पाप्मनः ॥ १०९ पितं तत्र गौरिमुण्डं प्रधावितम् । केशेष्वाकृष्य तदृष्टिनष्टविद्याबलं भुवि ॥ ११० गृहीत्वाद्वियुगे भ्रामयित्वा नभस्तले। नरवाहनदत्तोऽसौ तं शिलायामचूर्णयत् ॥ १११ योगरिमुण्डमानसवेगयोः। हतयोस्तद्वनं शेषमगा:ीतं पलाय्य तत् ॥ ११२ पुष्पवृष्टिश्च तस्याने चक्रवर्तिनः। गगनस्थाः सुराः सर्वे साधु साध्विति चाब्रुवन् ॥ ११३ गौरिमुण्डस्य राजधानीं विवेश सः । नरवाहनदत्तस्तैः स्वैः सवै राजभिः सह ॥ ११४ गैरिमुण्डादिसंबद्धास्तस्य शासनम् । एत्य विद्याधराधीशः प्रणताः प्रतिपेदिरे ॥ ११५ निहतारातिराज्यप्रात्युत्सवान्तरे । उपेत्य तं धनवती सा सम्राजं व्यजिज्ञपत् ॥ ११६ गौरिमुण्डस्य सुता त्रैलोक्यसुन्दरी । तामिहात्मनिकानाम्नीमुपयच्छस्व कन्यकाम् ॥ ११७ स तया राजा तामानाय्यैव तत्क्षणम् । उपयेमे तया साकमासीच्च तदहः सुखम् ॥ ११८ सवेगस्य पुरान्मदनमञ्चकाम् । आनाययद्वेगवतीप्रभावत्यौ विवृज्य सः ॥ ११९ हर्षबाष्पाद्वैविकस्वरमुखी पतिम् । उदयस्थं हतारातितमसं प्रविलोक्य तम् ॥ १२० होषान्ते भेजे कमपि संमदम् । सावश्यायजलोत्फुल्लकमला नलिनीव सा ॥ १२१ तस्यै मुदा दत्वा सर्वविद्याश्चिरोत्सुकः। रेमे तया समं सद्यः प्राप्तविद्याधरत्वया ॥ १२२ तानि चाहानि भार्याभिः सह तत्र सः । गौरिमुण्डपुरोद्यानवर्ती पानादिलीलया ॥ १२३ विसृज्याथ भगीरथयश अपि । आनायिताभूत्तेनाथ विद्याश्वास्यै स दत्तवान् ॥ १२४ तमास्थानवर्तनं चक्रवर्तनम् । यथावदेत्य विज्ञप्तवन्तौ विद्याधरावुभौ ॥ १२५ रवेद्यर्थं देवाभूव गतावितः । ज्ञातुं मन्दरदेवस्य चेष्टां धनवतीगिरा ॥ १२६ स चास्थानगतो विद्याधरेश्वरः। आवाभ्यां छन्नदेहाभ्यामेवं युष्मान्प्रति ब्रुवन् ॥ १२७ यन्निहता, गौरिशुण्डादयोऽखिलाः । नरवाहनदन्तेन प्राप्य विद्याधरेशताम् ॥ १२८ न सोऽस्माभिर्हन्तव्यस्तूद्भवन्पुिः । एतच्छुत्वा वचस्तस्माद्वां वक्तुमिहागतौ ॥ १२९