पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९८
[ आदितस्तरः
कथासरित्सागरः ।

ततः परिभ्रमन्देशान्दृष्ट्वा साथै समं तया । अद्य भागीरथीननमहं कर्तुमिहागतः ॥
इहैव चैष संप्राप्तः स्वयंवरसुहृन्मया । देवश्च दृष्ट इत्येष वृत्तान्तो मामकः प्रभो ॥
            इत्युक्त्वा विरतं स यावथ तं नियोजसवोचित
            प्राप्ताभीष्टफलं प्रशंसतितरां वरसेशपुत्रो द्विजम्।
            तावत्तं युवराजमारमसचिवा बम्भ्रम्यमाणाश्चिरं
            चिन्वन्तः किल गोमुखप्रभृतयस्तत्रागता लेभिरे ॥
            स च नरवाहनदत्तश्चरणनतान्हर्षबाष्पधौतमुखान् ।
            तानभिननन्द सर्वान्संमान्य यथोचितं सचिवान् ॥
            अथ तौ विप्रयुवानौ सर्थनीतिप्रियौ सहदाय ।
            स ययौ सह तैर्मत्रिभिरन्वागतललितलोचनः स्खपुरीम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदिरावतीलम्बके प्रथमस्तरङ्गः।


समाप्तथायं मदिरांबतीलम्बकत्रयोदशः ।


_____