पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


*****


पश्चलम्बकश्चतुर्देशः ।


_____


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखाम्बुधेरुन्नतम् ।


प्रसह्य रसयन्ति ये विगतविप्नलब्ध→यो


धुरं दधति वैखुधीं भुवि भयप्रसादेन ते ।


_____


प्रथमस्तरङ्गः


न देहध्मयुमायै समर्पितम् । स वो ददात्वभिमतं वरदः पार्वतीपतिः ॥ १
बेनजितो वोऽव्यात्ताण्डवोद्दण्डितः करः। शोणश्चन्द्रातपत्रस्य तन्वन्विद्रुमदण्डताम् ॥ २
सेश्वरसुतस्तास्तास्त्रैलोक्यसुन्दरीः। भार्या धान स्तां चाद्यां देवीं मनमधुकाम् ॥ ३
नदत्तोऽत्र कौशाम्ब्यां गोमुखादिभिः। उवास सह संपूर्णकामः पितृविभूतिभिः ॥ ४
ट्वधूसङ्गसुखामृतमनोरमाः। नृत्तगीतकथालापरम्यास्ते दिवसा ययुः ॥ ५
। स तामप्रयां कान्तां मनमधुकाम् । न ददर्शावरोधान्तर्न वा परिजनं कश्चित् ,॥ ६
लोकयन्कान्तां स जगाम विवर्णताम्। रजनीविरहध्वस्तकान्तिरिन्दुरिवोषसि ॥ ७
जैज्ञासितुं किं नु च्छन्ना स्याकापि मे प्रिया । किं वापराधळेशात्सा कुतोऽपि कुपितैव मे ॥ ८
च्छादिता केनाप्यथवापहृता नु किम् । इत्यनेकविकल्पौघविह्वलोऽथ बभूव सः ॥ ९
न्यदा नैव लभते स्म कुतोऽपि ताम्। संतेपे स तदोदामतद्वियोगदवाग्निना ॥ १०
शतवृत्तान्त स्तस्य वत्सेश्वरः पिता । मातरः सचिवा भृत्याः सर्वे विह्वलतां ययुः ॥ ११
इनचन्द्रांशुमृणालनलिनीदलैः । ववृधे तस्य संतापो न जगाम शमं पुनः ॥ १२
सेना सद्यश्च विहीना सुतया तया । विद्याधरीव विभ्रष्टविद्या संमूढतां ययौ ॥ १३
गब्रवीदेका वृद्धान्तःपुररक्षिका । नरवाहनदत्ताने सर्वेष्वाकर्णयत्स्वियम् ॥ १४
तां तदा कन्यां सतीं मदनमधुकाम् । दृष्टावतीर्य नभसः सद्यो विद्याधरो युवा ॥ १५
मानसवेगाख्यो नामोक्त्वा समयाचत । कलिङ्गसेनामभ्येत्य देहेतां से सुतामिति ॥ १६
निषिद्धेन सता गत्वा यथागतम् । इदानीं गुप्तमागत्य हृता सा किं न मायया ॥ १७
गृहं नैव दिव्या यद्यपि कुर्वते । तथाप्यमार्गे मार्ग वा रागान्धः को हि पश्यति ॥ १८
वत्तमकोपविमर्शविरहोङ्कतम् । नरवाहनदत्तस्य जज्ञे वीचिष्विवाम्बुजम् ॥ १९
नथ वक्ति स्म पुरीयं रक्ष्यतेऽभितः । प्रवेशनिर्गमौ नेह विद्यते गगनं विना ॥ २०।
दाचास्त्यस्या नानिष्टं तदिह स्थिता । कचित्प्रणयकोपात्सा तथा च श्रूयतां कथा ॥ २१
राङ्गिरा नाम विवाहार्थमयाचत । अष्टावक्रस्य तनयां सावित्रीं नाम कन्यकाम् ॥ २२
यो न तां तस्मै ददावङ्गिरसे सुताम्। सगुणायापि सावित्रीमन्यस्मै पूर्वकल्पिताम् ॥ २३
तृतनयामभृतां नाम सोऽङ्गिराः । उपयेमे तया साकं स तस्थौ भार्यया सुखम् ॥ २४
भार्यास्य वेत्ति स्म सावित्रीं पूर्ववाञ्छिताम् । एकदा सोऽङ्गिरा मौनी जपन्नासीचिरं मुनिः॥ २५