पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४ ।]
४७७
शशाङ्कवतीलम्बकः १२ ।

गामिवोत्पत्तिधाम्नि द्वौ तावपश्यताम् । मङ्गिणौ तद्वदेवादौ बद्धानीतस्थितावुभौ ॥ २९२
प्रविशतां तद्वदहवीं तीर्णवारिधी । तमन्वेष्टुं प्रभु भीमभुजविक्रमशक्तिकौ ॥ २९३
न्तौ परिज्ञाय पेततुस्तस्य पादयोः । सोऽपि तौ प्रत्यभिज्ञातौ कण्ठे बाष्पाकुलोऽग्रहीत् ॥ २९४
तगुणीभूतदुःखास्तेऽन्योन्यदर्शनात् । आश्वासयद्भिरपरैरूचिरे बन्धनस्थितैः ॥ २९५
देखेन किं शक्यं पूर्वकर्मातिवर्तितुम् । किं न पश्यथ सर्वेषां सह मृत्युमुपस्थितम् ॥ २९६
तेन्यां चतुर्दश्यां पुलिन्दक्ष्माभृतामुना । देव्याः पशूपहारार्थं वयमेते हि संभृताः ॥ २९७
शुचा गतिश्चित्रा जन्तुषु क्रीडतो विधेः । तदभद्रं यथा तद्वद्दद्याद्भद्रे स एव वः ॥ २९८

  • बन्धनस्यैते बद्धास्तत्रावतस्थिरे । कष्टं निरनुरोधत्वमापदां सुमहत्स्वपि ॥ २९९

i च चतुर्दश्यामत्र राजाज्ञया ततः । ते सर्वेऽप्युपहरार्थमनीयन्ताम्बिकाहम् ॥ ३००
लाचलज्जिलं घण्टालीदन्तमालया । व्यासक्तवीरशिरसा घोरं मृत्युमुखं यथा ॥ ३०१
न्दरसेनस्तां दृष्ट्वा देवीं प्रणम्य सः। भक्तिप्रतेन मनसा स्तुवन्नेवं व्यजिज्ञपत् ॥ ३०२
दामदैत्येन त्रिशिखेनास्रवर्षणा । शमितासुरसंतापे प्रणताभयदायिनि ॥ ३०३
य प्रसन्नेन लोचनेनातळ्युता । दृष्ट्वा मां दुःखद् वाग्निदग्धं देवि नमोऽस्तु ते ॥ ३०४
जसुते तस्मिन्व्याहरत्येव तत्र सः । आगापूजयितुं देवीं विन्ध्यकेतुः पुळिन्दराद् ॥ ३०५
व परिज्ञाय भिल्लराजं त्रपानतः। स तान्सुन्दरसेनः स्वान्वयस्यान्स्वैरमब्रवीत् ॥ ३०६
मैष पुलिन्देन्द्रो विन्ध्यकेतुरुपैति यः । तातस्य पार्श्व सेवार्थे भुजे चैतां महाटवीम् ॥ ३०७
तु न वक्तव्यमस्माभिरिह किंचन । श्रेयान्हि मानिनो मृत्युर्नेदृगात्मप्रकाशनम् ॥ ३०८
त्रयते यावत्सखिभिः स नृपात्मजः । तावत्स विन्ध्यकेतुः स्वान्राजा भृत्यानभाषत ॥ ३०९
दुर्शयत तं प्रवरं मे महापथाम् । हताः सुबहवो योधा गृह्यमाणेन येन मे ॥ ३१०
जैव स शुष्कासृग्दिग्धो व्रणितधूसरः । तस्य सुन्दरसेनोऽत्रे तद्धृत्यैः प्रापितोऽभवत् ॥ ३११
दृष्ट्वा पुलिन्देन्द्रः परिज्ञाय मनागिव । ब्रूहि कस्त्वं कुतश्चेति पप्रच्छ परिशङ्कितः ॥ ३१२
यतः कुरुध्वं यत्प्रस्तुतं किमनेन वः । इति सुन्दरसेनोऽपि भिल्लेन्द्रं प्रत्युवाच तम् ॥ ३१३
सम्यगाळापात्प्रत्यभिज्ञाय संभ्रमात् । हा हेति जपन्नवनौ विन्ध्यकेतुः पपात सः ॥ ३१४
हाराज पापेन महासेन मयाधुना । पश्य युष्मत्प्रसादान्नानुचितं कीदृशं कृतम् ॥ ३१५
प्राणसमः सूनुनीतोऽवस्थामिहेदृशीम् । देवः सुन्दरसेनोऽयं कुतोऽध्येवमिहागतः ॥ ३१६
धाश्लिष्य तं राजपुत्रं स व्यलपत्तथा। विन्ध्यकेतुर्यथा सर्वेऽप्यत्राभूवनुदश्रवः ॥ ३१७
बहु यत्पूर्वं प्रत्यभिज्ञातवानसि । राजपुत्रमिमं पश्चादृत्तेऽर्थे कि व्यधास्यथाः ॥ ३१८
विषादो हर्षेऽस्मिन्नित्याश्वस्यत तैश्च सः। हृयैः सुन्दरसेनस्य वयस्यैर्भिलभूपतिः ॥ ३१९
पादपतितः स राजा सममानयत् । प्रीत्या सुन्दरसेनं तं मोचिताखिलर्भूपम् ॥ ३२०
चैनश्च नीवैनं स्वपल्ली सवयस्यकम्। क्रमादुपाचरत्पथ्यैराबद्धव्रणपट्टिकम् ॥ ३२१
छ चेहागमनं राजपुत्र कथं नु ते । महत्कौतुकमेतद्धि मम तत्कथ्यतामिति ॥ ३२२
सुन्दरसेनेन स्ववृत्तान्तेऽनुवर्णिते । चित्रीयमाणचेतास्तं शबरेन्द्रो जगाद सः ॥ ३२३
न्दारवतीहेतोर्यात्रा पातः क चाम्बुधौ । क सतङ्गश्रमप्राप्तिः क तया तत्र संगमः ॥ ३२४
द्वारश्च वणिजा तस्या विश्वासतः पुनः । क चाटवीप्रवेशस्ते कोपहाराय बन्धनम् ॥ ३२५
स्माभिः प्रत्यभिज्ञा मृत्योरास्याय निर्गमः । विचित्रविधये तस्मै सर्वथा विधये नमः ॥ ३२६
कार्या त्वया चिन्ता कान्तां प्रति यतो विधिः । यथेदमकरोत्कर्ता तथैतदपि ते द्रुतम् ॥ ३२७
वादिनमेवैतं पुळिन्देन्द्रं हुतागतः । निजसेनापतिः प्रीतः प्रविश्यैवं व्यजिज्ञपत् ॥ ३२८
हाय धनं भूरि स्त्रीरत्नं चातिरूपवत् । प्रविष्टः सानुगजनः कोऽभ्येतामटवीं वणिक् ॥ ३२९
r सुद्धा मया गत्वा सबलेन सहानुगः । वष्टभ्य सधनस्लीक इहानीतो बहिः स्थितः ॥ ३३०