पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१ ।]
४६३
शशाङ्कवतीलम्बकः १२ ।

तरगतस्याद्य महापाशुपतव्रतम् । प्रायं साक्षान्ममाभाष्य दत्तं शर्वेण जांबतम ॥ ३८
व च धार्यं तद्वैकान्ते व्रतं मय । जीवितं मेऽन्यथा नास्ति तयूयं यात याम्यहम् ॥ ३५
-सर्वान्स तत्रस्थान्संबोध्य दृढनिश्चयः । स्वगृहान्प्रेषयमास हर्षशोकाकुलान्मती ॥ ४०
च गत्वा श्वप्रै तरिश्वा पूर्वकलेवरम् । आत्तत्रतो महायोगी युवीभूतोऽन्यतो ययं ॥ ४१
व्याख्याय वेतालः कथां निशि तदा पथि । तं त्रिविक्रमसेनं स राजानं पुनरब्रवीत् ॥ ४२
-शूहि स योगीन्द्रः कस्मात्परपुरे वसन् । प्ररुरोद ननर्तथ कौतुकं महदत्र में ॥ ४३
चेता।लतः श्रुत्वा शापशङ्गी स भूपतिः । विमुच्य मौनमेवं तमवादीद्धमतां वरः ॥ ४४
तत्र बभूवस्य योऽभिप्रायस्तपस्विनः । सह वृद्धं चिरायेदं शरीरं सिद्धिसाधनम् ॥ ४५
भ्यां लालितं बाल्ये त्यजाम्यचेति दुःखितः । स जरत्तापसोऽरोदीद्देहस्नेहो हि दुर्यजः ॥ ४६
देहं प्रवेक्ष्यामि साधयिष्याम्यतोऽधिकम् । इति हर्षादनृत्यच कर नेष्टं हि यौवनम् ॥ ४७
               एतत्तस्य वचो निशम्य नृपतेरंसास भूयोऽप्यगा
               वेतालो मृतपूरुषान्तरगतस्तं शिंशपापादपम् ।
               राजा सोऽपि तमन्वधावदधिकोत्साहः पुनः प्रेप्सया
               कल्पान्तेऽप्यचलं कुलाद्रिविजयि स्थैर्य हि धीरामनाम् ॥ ४८

इति महाकधिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्वके त्रिंशस्तङ्गः ।


_____


एनंतरङ्गः


( चतुर्विंशो वेतालः ।


'स्तां तिमिरश्यामां चिताग्निज्वलितेक्षणाम् । श्मशाने भीषणे तस्मिन्वीरो रजनिराक्षसीम् ॥ १
शमगणयन्राजा गत्वा तां शिंशपां पुन । स त्रिविक्रमसेनस्तं तस्था वेतालमाददे ॥ २
न्धे कृत्वा च तं याचस्प्रक्रामति स पूर्ववत् । तावद्भयः स वेतालो नरर्देवमुवाच तम् ॥ ३
राजन्नहमुद्विग्नो न पुनस्त्वं गतागतैः । तदेकं मे महाप्रभ्रमिमं कथयतः श्रुणु ॥ ४
‘सीन्माण्डलिकः कोऽपि नृपतिर्दक्षिणापथे । धर्माभिधानो धौरेयः साधूनां बहुगोत्रजः ॥ ५
य चन्द्रघतीनाम भार्या मालवदेशज। अभून्महकुलोत्पन्ना वरस्त्रीमौलिमालिका ॥ ६
य च तस्य भार्यायां भूपतेरुदपद्यत । एकैव लावण्यवती नामान्वर्थाभिधा सुत ॥ ७
यायां च तस्यां स सुतायां धर्मभूपतिः । उन्मूलितोऽभून्मिलितैयादै राष्ट्रभेदिभिः ॥ ८
३: पलाय्य निरगात्स देशाद्भार्यया सह । दुहित्रा च तया रात्रावात्तसद्रत्नसंचयः ॥ ९
rलवं प्रति च स्वैरं प्रस्थितः श्वशुरास्पदम् । विन्ध्याटवीं तया रात्र्या प्राप भार्यासुतायुतः ॥ १०
स्यां प्रविष्टस्योदधुरिचावश्यायशीकरैः। निशानुयात्रां दत्वेव ययौ तस्य महीक्षितः ॥ ११
रुरोहाथ पूर्वाद्रिमुत्क्षिप्ताप्रकरो रविः। भा गावौराटवीमेतामिति तं वारयन्निव ॥ १२
लोऽत्र ससुताजानिः क्षताद्भिः कुशकण्टकैः। पतिः स नृपो गच्छन्भिदानां प्राप पटिकाम् ॥ १३
रेषां प्राणसर्वस्वहारिभिः पुंभिरावृताम्। वजितां धार्मिकैर्मुर्गी कृतान्तनगरीमिव ॥ १४
त्र दृश्यैव तं दूरात्सवस्त्राभरणं नृपम् । मोषितुं बहवोऽभवञ्शबरा विविधायुधाः ॥ १५
न्विलोक्य सुताभायै राजा धर्मे जगाद सः । पुरा स्पृशन्ति वां म्लेच्छास्तदितो विशतं वनम् ॥ १६
ति राज्ञोदिता राजं वनमध्यं विवेश सा । लावण्यवत्या सुतया सार्ध चन्द्रवती भयात् ॥ १७
जयभिमुखायातान्खङ्गचर्मधरोऽत्र सः । अवधीत्तान्बहूञ्छूरः शबरा5शरवर्षिणः ॥ १८
{तस्तेनाखिला पल्ली पत्याज्ञप्त निपत्य तम् । प्रहारक्षतचर्माणमवधीर्मुपमेककम् ॥ १९
gईaभरणे याते दस्युसैन्ये विलोक्य तम्। भर्तारं निहतं दूरद्वनगुरमान्तरस्थिता ॥ २०
tी चन्द्रवती सात्र दुहित्रा सह विह्वला । पलायमाना गहनं दूरमन्यगाद्वनम् ॥ २१