पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङःः२८ ।]
४५९
शशाङ्कवतीलबकः १२ ।

स्यधारिणैकेन कीदलमारुतैः। आश्वास्यमानं सुहृद् दह्यमानं स्मरन्निन ॥ ४९
या विनेयमस्य स्यात्कामावस्थेदृशीति सा । विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुं तत्र विनिश्चयम् ॥५०
बच्च सुहृदा तेन स ऊचे कमलाकरः । क्षणमेकमिहोद्याने दत्त्वा दृष्टिं मनोरमे ॥ ५१
नोदय मनो मित्र मात्र बिक्ळ्पतामगाः । तच्छुत्वा तं स्वसुहृदं विप्रपुत्रो जगाद सः ॥ ५२
ममानङ्गमजर्या वणिक्पुड्या तया हृतम् । विनोदयामि तदिदं कुतः शूभ्याशयो मनः ॥ ५३
रेण शन्यहृदयो बाणतूणीकृतो ह्यहम् । तत्प्राप्स्यामि मनश्वरीं तां यथा कुरु मे तथा ॥ ५४
युक्ते विप्रपुत्रेण तेनात्मानं प्रदर्थं सा । हृष्टा मालतिकाभ्येत्य तमुवाचास्तसंशया ॥ ५५
वास्म्यनङ्गमञ्जर्या सुभग प्रहितान्तिकम् । संदेशं चाहमेवैषा विस्पष्टार्थं ब्रवीमि ते ॥ ५६
प्र कः शिष्टधर्मो यत्प्रविश्य हृदयं हठात् । मनो मुषित्वा मुग्धया गम्यते स्थगितात्मना ॥ ५७
वत्रं च यद्वामदृशा तुभ्यमेव तयाधुना । मनोहराय देहोऽपि दातुं प्राणैः सहेष्यते ॥ ५८
नःश्वासान्सा हि संतप्तान्विमुञ्चति दिवानिशम् । ज्वलतो हृदि कंदर्पवद्वेधूमोद्मानिव ॥ ५९
पतन्ति मुहुश्चास्याः साजना बाष्पबिन्दवः । वहनास्भोजसौगन्ध्यलुब्धा मधुकरा इव ॥ ६०
द्यदीच्छसि तद्वच्मि शिवं वामुभयोरहम् । इत्युक्तो मालतिफया सोऽब्रवीत्कमलाकरः ॥ ६१
यद्वै भयं करोत्येषा वाक्तयाश्वासयत्यपि । वदन्ती विधुरावस्थ बद्धभवां च मे प्रियाम् ॥ ६२
(देका गतिरत्र त्वं यथा वेत्सि तथा कुरु । इत्युक्तवाक्ये कमलाकरे मालतिकात्रवीम् ॥ ६३
मनङ्गमञ्जरीमद्य गुप्तं तां प्रापयाम्यहम्। नक्तं स्वभवनोद्यानं त्वं तिष्ठंस्तत्र बाह्यतः ॥ ६४
ततः प्रवेशयिष्यामि त्वामत्रान्तः स्वयुक्तितः । एवं यथेष्टो युवयोर्भविष्यति समागमः ॥ ६५
इत्युक्त्वानन्द्य तं विप्रपुत्रं मालतिका ततः । गत्वा कृतार्था सनङ्गमञ्जरीमभ्यनन्दयत् ॥ ६६
अथाह सह यातेऽर्के कापि संध्यनुरागिणि । ऐन्द्या दिशेन्दुतिलकेनानने सुप्रसाधिते ॥ ६७
यक्तपद्मका प्राप्त श्रीर्मयेतीव हर्षतः। हखत्युक्लवने विशदे कुमुदाकरे ॥ ६८
कृतप्रसाधनः सक्तः स्वैरं स कमलाकरः । कामी कान्तागृहोद्यानद्वारबाह्यमुपागमत् ॥ ६९
तावच्च सा मालतिक तां युक्त्यानङ्गमञ्जरीम् । आनिनाय तदुद्यानं कृच्छङ्काद् मितघासराम् ॥ ७०
उपवेश्य च तां मध्ये गुल्मफे चूतशाखिनाम् । प्रावेशयत्तं निर्गत्य तत्रैव कमलाकरम् ॥ ७१
स च प्रविश्य पत्रौघघनपादपमध्यगाम् । तमध्वग इव च्छायां दर्शानङ्गमञ्जरीम् ॥ ७२
उपैति यावच्च स तां तावदृष्ट्वा प्रधाव्य सा । कामवेगहतेर्वा डा कण्ठे तं सहसाब्रवीत् ॥ ७३
क यासि लब्धोऽसि ममेत्यलपन्ती च तत्क्षणम् ।सातिहर्षभरस्तब्धनिःश्वसा पच्यतामगात् ॥ ७४
पपत च महीपृष्ठे वातरुग्णा लतेव सा । विचित्रो बत कामस्य विपाकविषमः क्रमः ॥ ७५
तदृष्ट्याशनिपातोत्रं सद्यः स कमलाकरः । ह ह किमेतदित्युक्त्वा मूछितो न्यपतद्भुवि ॥ ७६
लब्धसंज्ञः क्षणेनाथ तामझ|रोपितां प्रियाम् । आलिङ्गन्परिचुम्वंश्च तत्तच्च विलपन्बहु ॥ ७७
तथा दुःखातिभारेण स प्रसह्य निपीडितः । यथा तस्य टसत्कृत्य क्षणाद्धृदयमस्फुटत् ॥ ७८
अथ तौ मालतिकया शोच्यमानावुभावपि । दृष्ट्वा प्राप्तक्षयौ शोकादिव क्षीणाभिवरक्षपा ॥ ७९
प्रतरुद्यानपालेभ्यो ज्ञत्व बन्धुजनस्तयोः । तत्राययै त्रपाश्वर्यदुःखमोहाकुलीकृतः ॥ ८०
आसीत्कर्तव्यतढश्चिरं खेदवङ्मुखः । कgः कुलखलीकारहेतवो बत कुस्त्रियः ॥ ८१
तावच्च तम्रलिप्तः स तस्याः पतिरगमत् । सोत्कण्ठोऽनङ्गमञ्जर्या मणिवर्मा पितुभृत् ॥ ८२
स श्वशुरं गृहं प्राप्य यथातत्वमवेत्य तत् । बाष्पान्धलोचनो ध्यायंस्तदेवोद्यानमाययौ ॥ ८३
तत्र भार्यां गतासुं तां दृष्टान्यसहितमपि । शोकाग्निज्वलितो रागी सद्यः सोऽपि जवसून् ॥ ८४
ततः क्रन्दति तत्रस्थे जने कोलाहलाकुलः । आययुशंसवृत्तान्तः पराः सर्वेऽत्र विम्मित ॥ ८५
अथात्रानङ्गमञ्जर्या पित्रा पूर्वावतारिता । दैवी संनिहिता चण्डी विज्ञप्तान्निजैर्गणैः ॥ ८६
वदाकाप्रतिष्ठाश्चदर्थतः सदैष ते। भक्तो वणिक्तदस्यास्मिन्दु:खे देवि दयां कुरु ॥ ८७