पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
:ङ्गः २८ ।]
४५७
शशाङ्कवतीलम्घकः १२ ।

विर्बभूव मुक्ताट्टहासः सोऽध्ययनं पठन् । घूर्णन्रक्तासवक्षीवो नृम्भमाणो मुहुः श्वसन ॥ ११५
लनेत्रो दिशः कुर्वन्देहच्छायान्धकारिताः । ज्वालामुखो महारौद्रदर्शनो ब्रह्मराक्षसः ॥ ११६
आश्चन्द्रावलोकस्तं दृष्ट्वा प्रह्वोऽब्रवीन्नपः । नरोपहारो भगवन्नानीतः स मया तव ॥ ११७
समो दिवसश्चद्य प्रतिज्ञातस्य सोऽस्य ते । तत्प्रसीद गृहाणैतमुपहरं यथाविधि ॥ ११८
ते राज्ञथितो विप्रकुमारं ब्रह्मराक्षसः स तमालोकयामास जिह्वया सृक्किणी लिहा ॥ ११९
ईक्षणं स महासत्त्वो बालो हृष्यन्नचिन्तयत् । स्वदेहदानेनानेन सुकृतं यन्मयाजितम् ॥ १२०
न सा भून्मम स्वर्गो मोक्षे वा निरुपक्रियः। भूयातु से परार्थाय देहो जन्मनि जन्मनि ॥ १२१
ति संकल्पयत्येव' तस्मिन्नापूर्यत क्षणात् । विमानैः सुरसंघानां पुष्पवृष्टिमुचां नभः ॥ १२२
rथाग्रे प्रापितं तस्य बालं तं ब्रह्मरक्षसः । माता जग्राह करयोः पिता चरणयोस्तथा ॥ १२३
तो यावत्तमाकृष्टखङ्गो राजा जिघांसति । तावज्जहास स शिशुस्तथा सर्वेऽत्र ते यथा ॥ १२४
ब्रह्मराक्षसास्यक्त्वा स्वं स्वं कर्म सविस्मयाः। रचिताञ्जलयः प्रह्वास्तन्मुखप्रेक्षिणोऽभवन ॥ १२५
ति व्याख्याय वेतालो विचित्रसरसां कथाम् । तं त्रिविक्रमसेनं स निजगाद नृपं पुनः ॥ १२६
हि राजन्को हेतुर्यत्तेन हसितं तदा । बालेनैतादृशेऽन्यस्मिन्प्राणान्तसमयेऽयहो ॥ १२७
हौतुकं च महन्मेऽत्र तदेतच्चेन्न वक्ष्यसि । जानानोऽपि ततो मूर्धा शतधा ते स्फुटिष्यति ॥ १२८
इसि वेतालतः श्रुत्वा स राजा प्रत्युवाच । ऋt योऽभूदभिप्रायो तस्य शिशोस्तदा ॥ १२९
तम्हासे ।
भो नाम दुर्बलो जन्तुः स भये प्रत्युपस्थिते । क्रन्दति प्राणहेतोः स्वं पितरं मातरं तथा ॥ १३०
व्यपाये च राजानमातंत्रणाय निर्मितम् । तदलाभेऽपि यद्यत्र यथासंभवि दैवतम् ॥ १३१
तस्य त्वेकस्थमप्येतत्सर्वं संजातमन्यथा । पितृभ्यां हस्तपादं हि रुद्धे तस्यार्थतृष्णया ॥ १३२
राजा च त्रातुमात्मानं स्वयं त हन्तुमुद्यतः । दैवतं तत्र यद्द्रक्षस्तत्तस्य भक्षकम् ॥ १३३
अध्रुवस्यान्तविरसस्याधिव्याधिक्षतस्य च । देहस्यार्थं विमूढानां तेपामीदृग्विडम्बना ॥ १३४
महेन्द्रविष्णुरुद्राद्या यत्रावश्यं विनाशिनः । तत्रैषमीदशी कापि शरीरस्थैर्यवसना ॥ १३५
एतत्तन्मोहवैचित्र्यं दृष्ट्वा मत्वा च वाञ्छितम । सिद्धमाश्चर्यहर्षाभ्यां स जहस द्विजार्भकः ॥ १३६
            इत्युक्त्वा विरतस्य तस्य नृपतेरंसारस भूयोऽपि त
            द्वैतालो झगिति स्वकं पदमगादन्तर्हितो मायया ।
            राजा सोऽप्यविकल्पमेव पुनरष्यन्वर्ययौ तं जवा
            दक्षोभ्यं हृद्यं बतेह महतामम्भोनिधीनामिव ॥ १३७

इति महाकविश्रीसोमदेवभट्ठविरचिते कथासरित्सागरे शशाङ्कवतीलम्बी राप्तविंशस्लर


_____


अष्टाविंशस्तरङ्गः


( एकविंशो वेतालः।


अथ गत्वा पुनः प्राप्य शिंशपातस्ततोऽप्रहीत् । स त्रिविक्रमसेनोऽसे वेतारं तं नराधिपः ॥ १
आगच्छन्तं च तं भूयः स वेतालोऽब्रवीन्नृपम् । राजमुद्राढकंप 20वेकां वळिस ते कथाम ॥ २
अस्ति शक्रपुरीवान्या धात्रा सुकृतिनां क्रुते । दिवध्युतानां विहिता बिश(लाख्या पुरी भुव ॥ ३
तस्यां बभूव नृपतिः पझनाभ इति श्रुतः । सच्चक्रनन्दकः श्रीमानाक्रन्तबलिराजकः ॥ ४
तस्मिन्पृथ्वीपतौ तस्यां नगर्यां सुमहाणि । अर्थदत्ताभिधानोऽभूद्धनैर्विजितवित्तपः ॥ ५
तस्यैका च सुतानङ्गमञ्जरीत्युदपद्यत । स्वःसुन्दरीप्रतिकृतिी त्रि धव दर्शिता ॥ ६
दन्ता च तेन वणिजा वणिग्वरसुताय सा । मणिवमभिधनाय तम्रलिप्तीनिवासिने ॥ ७
एकापत्यतया चातिबत्सलः स न तां वणिक् । भर्तुयुक्तां सुतां गेह।तत्याजानङ्गमञ्जरीम ॥ ८
तस्याश्चानङ्गमञ्जर्याः पतिर्दूयो बभूव सः । मणिवर्मा सरोगस्य कटुतिक्तमिवौषधम ॥ ९