पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७ ।]
४५५
शशाङ्कवतीलम्बकः १२१

पादयोस्तं च ववन्दे सोऽपि मुनिः । कल्पितातिथ्यविश्रान्तं ज्ञानी तं क्षिप्रादभाषत ॥ ३८
घलेकैतच्छूणु यद्वच्चिम ते हितम् । जानासि यदृक्संसारे प्राणिनां मृत्युतो भयम्, ॥ ३९
रणमेवैतान्वराकान्हंसि किं मृगान् । शस्त्रं हि भीतरक्षार्थं धात्रा क्षत्रस्य निर्मितम् ॥ ४०
रक्ष धर्मेण समुन्मूलय कण्टकान् । हस्त्यश्वत्रादियोरैयाभिश्चलः साधय ॥ ४१
ज्य सुखं देहि धनं दिक्षु यशः किर । कृतान्तक्रीडितं हिंस्र मृगयाव्यसनं त्यज ॥ ४२
ध्यस्य चान्यस्य यत्र तुल्या प्रमादिता । किं तेन बह्नर्थेन पाण्डोर्धत्तं न किं श्रुतम् ॥ ४३
एवमुनर्वाक्यं श्रुत्वा समभिनन्द्य च । राजा चन्द्र।वलोकस्तमर्थज्ञः प्रत्यभाषत ॥ ४४
स्मि भगवन्कृतो मेऽनुग्रहः परः। मृगयाया निवृत्तोऽहै प्राणिनः सन्तु निर्भयाः ॥ ४५
वच स मुनिस्तुष्टोऽहममुना तव । प्राणिष्वभयदानेन तवृणीष्वेप्सितं वरम् ॥ ४६
स्तेन मुनिना कालज्ञः स नृपोऽभ्यधात् । तुष्टोऽसि चेऽसुतां देहि मह्यमिन्दीवरप्रभाम् ॥ ४७
तवते सोऽस्मै राज्ञे नातागतां मुनिः । अप्सरःसंभवां कन्यां तां दद वनुरूपिकाम् ॥ ४८
iतविधrइस्तां मुनिभायीप्रसाधिताम् । कृतानुयात्रामुद्वपैस्तापसैरा निजाश्रमात् ॥ ४९
प्रभ भार्यामादायारुह्य वाजिनम् । चन्द्रावलोकस्तरसा प्रतस्थे स ततो नृषः ॥ ५०
श्वस्य विततं दृष्ट्वा तद्दिनचेष्टितम् । रविः खिन्न इवास्ताद्रिमस्तके समुपाविशत् ॥ ५१
मृगनेत्र च क्रमादुद्रिक्तमन्मथा । ध्वान्तनीलपटच्छन्नरूपा राज्यभिसारिका ॥ ५२
काले पथि प्राप स राजाश्वरथपादपम् । सज्जनाशयसुस्वच्छवापीजलतटस्थितम् ॥ ५३
अङ्गघसंछन्नशाद्वलश्यामलस्थलम् । दृष्ट्वा च ते वसामीह रात्रिभित्यकरोद्धृदि ॥ ५४
tतीर्य तुरगाद्वा तस्मै तृणोदकम् । विश्रम्य पुलिने वाघ्या उपयुक्ताम्बुमरुतः ॥ ५५
वैकया सार्ध तया तस्य तरोस्तले । प्रियया पुष्पशय्यायां संविवेश स भूपतिः ॥ ५६
च समाक्रम्य तिमिरांशुकहारिणा । सरागमाननं प्राच्याखुचुन्जे शशलक्ष्मणा ॥ ५७
धन्द्रकिरणैः समाश्लिष्य प्रसारिताः । वीतमानवकाशाश्चाशेषा वितमसो दिशः ॥ ५८
परे तागुल्मविवरप्रसृतैः करैः । ऐन्दवै रत्नदीपाभैस्तरुमूले विभासिते ॥ ५९
जर सिषेवे तामाश्लिष्येन्दीवरप्रभाम् । नवसंगम सरकण्ठसरसं सुरतोत्सवम् ॥ ६०
याम शनैर्नाबीं तस्यास्त्रिपामिव । अखण्डयच्च दशनैर्मुग्धभावमिवाधरम् ॥ ६१
मास कुचयोर्यावनद्विपकुम्भयोः । करजक्षतसद्वननवनक्षत्रमालिकाम् ॥ ६२
हपोळ् नयने मुहुः परिचुचुम्ब च । लावण्यामृतनिःष्यन्दमापिबन्निव सर्वतः ॥ ६३
नधुवनक्रीडासुखेन स तया सह । निनाय कान्तया तत्र राजा क्षणमिव क्षपाम् ॥ ६४
मुक्झयनः सांध्यस्थानन्तरं विधेः । स्वसैन्यावाप्तये यातुमुन्मुखोऽभूद्वधूसखः ॥ ६५
नक्तं छप्ताब्जखण्डशोभं निशापतिम् । भियेवास्ताद्रिकुहरप्रलीनं ध्धस्ततेजसम् ॥ ६६
म इव क्रोधादाताम्रतररोचिषि । प्रसारितकरोक्षिप्तमण्डलाने विवस्वति ॥ ६७
द जगमात्र विद्युत्पिङ्गशिरोरुहः। कज्जळश्यामलः कामेघाभो ब्रह्मराक्षसः ॥ ६८
लकुलोत्तंसः केशयज्ञोपवीतधृत् । खादन्नरशिरोमांसं कपालेन पिबन्नसृक् ॥ ६९
हासं विमुच्योषं मुखेनानिं वमन्क्रुधा । दंष्ट्राकरालो राजानं भर्सयन्निजगाद तम् ॥ ७०
वालामुखं नाम विद्धि मां ब्रह्मराक्षसम् । निवासश्चैव मेऽश्वत्थो देवैरपि न लङ्धते ॥ ७१
त्वय समाक्रम्य परिभुक्तः स्त्रिया सह । रात्रिचर्यागतस्याद्य तद्भुङ्क्ष्वाविनयात्फलम् ॥ ७२
ते दुराचार कामोपहतचेतसः। उत्पाट्य हृद्यं भोक्ष्ये पास्याम्येव च शोणितम् ॥ ७३
चैव क्षश्च घोरं तमवध्यमवेक्ष्य च । त्रस्ताङ्गनः सविनयं भयात्प्रत्यब्रवीनृपः ॥ ७४
प्रतापराधं यन्मया ते तत्क्षमस्व मे । तवहमश्रमे ह्यस्मिन्नतिथिः शरणाश्रितः ॥ ७५



योग्य अभ्यासः