पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
। ]
४५३
शशाङ्क कवतीलयकः १२

त्रां च करोभ्यापूर्वसागरम् । इत्युक्तवन्तं राजानं सत्रिणस्तं व्यजिज्ञपन् ॥ ६६
के कर्तुमेतद्राज्ञः कथंचन । नहि राज्यं बहुच्छिद्रं क्षणं तिष्ठत्यरक्षितम् ॥ ६७
तेन कार्यं ते पिछुपक्रिया । स्वधर्मपाळनादन्या तीर्थयात्रा च का तव ॥ ६८
न्धुत्वं नित्यगुप्ताः क पार्थिवाः। इति मन्निवचः श्रुत्वा राजा चन्द्रप्रभोऽब्रवीत् ॥ ६९
पित्रर्थे गन्तव्यं निश्चितं मया । द्रष्टव्यानि च तीर्थानि यावन्मे क्षमते वयः ॥ ७०
ते किं भावि शरीरे क्षणनश्वरे । राज्यं चागमनं यावद्रक्ष्यं युष्माभिरेव मे ॥ ७१
में राज्ञस्तूष्णीमासत मत्रिणः। ततः प्रयाणसंभारं सज्जीचक्रे स भूपतिः ॥ ७२
भे स्नातो हुताग्निः पूजितद्विजः । सुयुक्तं रथमास्थाय प्रयतः शान्तवेषभृत् ॥ ७३
पुत्रांश्च पौराजनपदानपि । निवर्योनिच्छतः कृच्छुादासीमान्तानुयायिनः ॥ ७४
रूढेः समं स सपुरोहितः । प्रतस्थे सचिवन्यस्तराज्यश्चन्द्रप्रभो नृपः ॥ ७५
षदिविलोकनविनोदितः । पश्यन्नानाविधान्देशान्क्रमात्प्राप च जाह्नवीम् ॥ ७६
जन्तूनां जलकलोलपक्षिभिः । त्रिदिवारोहसोपानपद्धतिं सृजतीमिव ॥ ७७
शंभोः कृतक्रीडाकचग्रहम् । बिभ्रतीं चम्बिकालीलां देवर्षिगणवन्दिताम् ॥ ७८
स्य च कृतज्ञानो यथाविधि । चिक्षेपास्थीनि भूपस्य तस्य सूर्यप्रभस्य सः ॥ ७९
श्राद्धो रथारूढस्ततोऽपि च । प्रस्थितः क्रमशः प्राप प्रयागमृषिसंस्तुतम् ॥ ८०
धूमादिमार्गाविव समागतौ । गङ्गायमुनयोर्वाहौ भा|तः सुगतये नृणाम् ॥ ८१
तनननश्रद्धादिसक्रियः । वाराणसीं जगामाथ स चन्द्रप्रभभूपतिः ॥ ८२
पrतेति वद्न्यामिव दूरतः । बाताक्षिप्तसमुक्षितैः सुरसद्मध्वजांशुकैः ॥ ८३
युपोष्य त्रीण्यभ्यच्छथ वृषध्वजम् । भोगैर्निजोचितैस्तैस्तैः प्रययौ स गयां प्रति ॥ ८४
तमितैर्मभृगुआद्विहङ्गमैः । पदे पदे सप्रणामं स्तूयमान इवाद्विपैः ॥ ८५
कुसुमैरथैमान इवानिलैः । नानारण्यान्यतिक्रम्य पुण्यं प्राप गयाशिरः ॥ ८६
च श्रद्धे विधिवद्भरिदक्षिणम् । चन्द्रप्रभः स राजत्र धर्मारण्यमुपेयिवान् ॥ ८७
ददतः पितुः पिण्डं तदन्तरात् । समुत्तस्थुस्तमादातुं त्रयो मानुषपाणयः ॥ ८८
वैभ्रान्तः किमेतदिति पार्थिवः । कस्मिन्हते क्षिपे पिण्डमित्यपृच्छन्निजान्द्विजान् ॥ ८९
तवदेकश्चौरस्य निश्चितम् । हस्तो लोहमयः शङ्कर्यस्मिन्देवैष दृश्यते ॥ ९०
प्राणस्यायं करो धृतपवित्रकः । राज्ञः पणिस्तृतीयोऽयं साङ्गलीयः सुलक्षणः ॥ ९१
ॐ पिण्डोऽयं निक्षेप्यः किमिदं भवेत् । इत्युक्तस्तैर्द्रिजैः सोऽत्र राजा लेभे न निश्चयम् ॥ ९२
कथाश्चर्यं बेतालोंऽसस्थितस्तदा । स त्रिविक्रमसेनं तं जगाद नृपतिं पुनः॥ ९३
देयः स्यात्स पिण्ड इति वक्तु मे । भवांस्ताबस एवात्र प्राक्तनः समयश्च ते ॥ ९४
rः श्रुत्वा मुक्तमौनः स भूपतिः। तं त्रिविक्रमसेनोऽत्र धर्मज्ञः प्रत्यभाषत ॥ ९५
दातव्यः स पिण्डः क्षेत्रजो यतः । चन्द्रप्रभः स नृपतिः पुत्रस्तस्यैव नान्ययोः ॥ ९६
कस्यापि स हि पुत्रो न बुध्यते । विक्रीतो हि धनेनात्मा तामेकां तेन यामिनीम् ॥ ९७
भस्यापि संस्कारादनवर्धनैः। भवेत्स पुत्रो न स्याचेत्स्वधनं तस्य तत्कृते ॥ ९८
हि शीर्षान्ते मध्यस्थस्यैव हेम यत् । न्यस्तमासीत्तदेवास्य मूल्यं संवर्धनादिके ॥ ९९
?कप्राप्ता तन्माता यस्य येन सा। आज्ञा तज्जनने दत्ता यस्य तन्निखि धनम् ॥ १००
त्रजः पुत्रश्चौरस्यैव महीपतिः। पिण्डस्तस्यैव हस्ते च देयस्तेनेति मे मतिः ॥ १०१
             इत्युक्तवतो नृपतेस्तयांसात्स्खपदमेव वेतालः ।
             प्रययौ स च त्रिविक्रमसेनो राजा तमन्वयाद्यः ॥ १०२

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके षड्डिशस्तरः।