पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३ । ]
४४३
शशाङ्कवतीलम्बकः १२ ।

प्रियमुखातृष्टिं कथंचित्सा ययौ गृहम् । जीमूतवाहनोऽप्यागात्तद्तात्मा स्वमाश्रमम् ॥ ५९
स्खां जननीं दृष्ट्वा प्राणेशविरहातुरा । गत्वा मलयवत्याशु पपात शयनीयके ॥ ६०
‘तर्गतकामाग्निधूमेनेवाविलेक्षणा । अश्रुधाराः प्रमुञ्चन्ती संतापकथिताङ्गका ॥ ६१
|श्चन्दनैक्षिप्त वीजिता चाब्जिनीदलैः । रतिं न भेजे शयने नाझे सख्या न भूतले ॥ ६२

  • वासरे कापि रक्तया सह संध्यया । हसप्राचीमुखं चन्द्रं समाक्रम्य च चुस्यति ॥ ६३

प्रेर्यमाणापि दूतीसंप्रेषणाद् िसा । लज्जया नाशकत्कर्ते जीवितस्पृहयोज्झिता ॥ ६४
ई च निशमिन्दुविषमामजिनीव ताम् । बद्धमोहलिपटले हृदि संकोचमेत्य सां ॥ ६५
तद्वियोगार्तः सोऽपि जीमूतवाहनः। शयनस्थोऽपि पतितो हस्ते कुसुमधन्वनः ॥ ६६
द्भिन्नरागोऽपि प्रोन्मिषत्पाण्डुरच्छछविः । हीमूकोऽपि वन्पीडां कामजामनयन्निशाम् ॥ ६७
स्युत्सुको भूयस्तद्भौर्यायतनं ययौ यत्र दृष्टाभवत्तेन सा सिद्धाधिपपुत्रिका ॥ ६८
न स मित्रेण मुनिपुत्रेण पृष्ठतः आगत्याश्वस्यते यावन्मदनानलविह्वलः ॥ ६९
चैव साप्यागान्निर्गत्यैकैव निर्जने । गुजं मलयवत्यात्मत्यागाय विरहासहा ॥ ७०
यंन्ती कान्तं स्वं पादपान्तरितं च सा । उद्धृलोचन बाला देवीं गौरीं व्यजिज्ञपत् ॥ ७१
या देवि संवृत्तो नास्मिञ्जन्मनि चेन्मम । जीमूतवाहनो भर्ता तद्भयात्सोऽन्यजन्मनि ॥ ७२
त्वा रचयामास स्वोत्तरीयेण तत्क्षणम् । अशोकतरुशाखायां पाशं सा गिरिजाग्रतः ॥ ७३
थ विश्वविख्यातकरुणेनापि न त्वया । कथमस्मि परित्रात देव जीमूतवाहन ॥ ७४
Fत्वा गले यावत्सा तं पाशं नियच्छति । उच्चचार दिवस्तवद्भारती देव्युदीरिता ॥ ७५
मा साहसं कार्षाश्चक्रवर्ती पतिस्तव । विद्याधरेन्द्रो जीमूतवाहनं हि भविष्यति ॥ ७६
वत्यां देव्यां स श्रुत्वैव सवयस्यकः । जीमूतवाहनो हृष्टां प्रियामुपजगाम ताम् ॥ ७७
व्या वरः पश्य वितीर्णः सत्य एव ते । इति जल्पति बालां तां तन्मित्रं मुनिपुङ्गके ॥ ७८
वाहनस्तत्तद्भवन्प्रणयपेशलम् । स्वहस्तेनैव तस्याः कण्ठात्पशमपानयत् ॥ ७९
कस्मतसुधावर्षमिव मन्वानयोस्तयोः । भुवं मलयवत्यां च लिखन्त्यां हीतया दृशा ॥ ८०
नागत्य सहसा सखी हृष्टा जगाद ताम् । सखि कल्याणिनी दियो वर्धसेऽभीष्टसिद्धितः ॥ ८१
हि महाराजस्तव विश्वावसुः पिता । कुमारमित्रावसुना विज्ञप्तः संनिधौ मम ॥ ८२
जो जगन्मान्यस्तात कल्पतरुप्रदः । विद्याधरेन्द्रतनयो योऽयं जीमूतवाहनः ॥ ८३
स्वात्स नः पूज्यो वरश्चन्यो न तादृशः । तस्मान्मलयवत्यासौ कन्यारत्नेन पूज्यताम् ॥ ८४
श्रद्धिते राज्ञा भ्राता मित्रावसुः स ते । तादृश्येन महाभागस्यास्याश्रमपदं गतः ॥ ८५
सश्च भावी ते विवाहस्तरस्वमन्दिरम् । आयाहि यातु चैषोऽपि महाभागः स्वमास्पदम् ॥ ८६
आ सा तया सख्या राजपुत्री शनैस्ततः । ययुः सहर्षी सोत्का च मुहुर्वलिसकंधरा ॥ ८७
वाहनोऽप्याशु गत्वा स्वाश्रममांगतात् । मित्रावसोर्यथाभीष्टं कार्यं श्रुत्वाभिनन्द्य च ॥ ८८
शरः समाचख्यौ तस्मै स्वं पूर्वजन्म सः । यत्र मित्रं स तस्यासीत्सा च भायैव तत्स्वसा ॥ ८९
मेश्रावसुः प्रीतस्तत्पित्रोः परितुष्यतोः। आवेद्य गत्वा पितरौ कृतथैः स्वनन्दयत् ॥ ९०
स च तदैव स्वान्गृहीमूतवाहनम् । चक्रे चोत्सवसंभारं स्वसिद्धयुचितवैभवम् ॥ ९१
मेव च धन्येऽह्नि तस्य विद्याधरप्रभोः । स्वसुर्मलयवत्याश्च विवाहं समपद्यत् ॥ ९२
अवोढय साकं तया जीमूतवाहनः । तस्थौ मलयवत्या स तत्र सिद्धमनोरथः ॥ ९३
कौतुकाचात्र स मित्रावसुना सह । सळयाद्रौ भ्रमन्नव्धेर्बलवनमुपेयिवान् ॥ ९४
थराशीन्सुबहून्दृष्ट्वा मित्रावसुं स तम् । केषामेतेऽस्थिसंघाताः प्राणिनामिति पृष्टवान् ॥ ९५
मेश्रावसुः श्यालस्तं कारुणिकमब्रवीत् । शृणु वृत्तान्तममें संक्षेपाद्वर्णयामि ते ॥ ९६
ता पुरा कद्र्वनतां तार्थमातरम् । निनाय किल सवं सञ्जपणनिर्जिसाम् ॥ ९७