पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८ । ]
४०५
शशाङ्कवतीलम्बकः १२

गिरिशादिष्टं गन्धर्वत्वमवाप्स्यसि । स चातिथिस्ते चक्षुष्मानेव संपद्यते तदा ॥ ३१२
चैव मुनिः प्रायादुत्तङ्कः स यथागतम् । सोऽपि भीमभटो हस्ती संपन्नो राज्यविच्युतः ॥ ३१३
सां गज्जीभूतं विद्धि भीमभटं सखे । स च प्रचण्डशक्तिस्वं जाने शापान्त एष मे ॥ ३१४
त्वा गजाकारं त्यक्त्वा भीमभटोऽत्र सः । तक्षणं दिव्यविभवो गन्धर्वः समपद्यत ॥ ३१५
शक्तिश्चोपन्नलोचनालोकनोत्सवः । तत्कालमेव संजज्ञे पश्यन्गन्धर्वमत्र तम् ॥ ३१६
वल्लीजालान्तः स्थितः श्रुत्वा तयोः कथाम् । सहितोऽन्यैः स सचिवैः सुदृढोत्पन्ननिश्चयः ॥ ३१७
दत्तः कालज्ञः प्रधाव्य रभसाद्भुतम् । प्रचण्डशाक्तिं जग्राह कण्ठे तं निजमन्त्रिणम् ॥ ३१८
काण्ङनुधावयंसिक्ताङ्ग इव वीक्ष्य तम् । प्रचण्डशक्तिः सहस पादयोरग्रहीस्ग्रभुम् ॥ ३१९
चिरचिलिष्टसंश्लिष्टौ भृशदुःखितौ । स भीमभटगन्धर्वो रुदन्तौ पर्यसान्वयत् ॥ ३२०
दत्तोऽपि स तं गन्धर्वं प्रणतोऽब्रवीत् । यदस्माभिरयं लब्धः सखा यच्चामुन पुनः ॥ ३२१
वमवाप्तं तत्त्वन्माहात्म्यान्नमोऽस्तु ते । श्रुत्वैतत्सोऽपि गन्धर्वो राजपुत्रमुवाच तम् ॥ ३२२
सचिवाशेषलब्ध्वा कृत्नानवाप्स्यसि । तां शशाङ्कवतीं भार्या साम्राज्यं च महीतले ॥ ३२३
न कार्यं कल्याणिन्साधयाम्यहम् । तदा च संनिधास्ये ते यदा त्वं मां स्मरिष्यसि ॥ ३२४
          इति स विगतशापः प्राप्तकल्याणतोषः प्रकटितसखिभावो राजपुत्रं तमुक्त्वा ।
          प्रसभमुपतदथां चारुकेयूरहारकणितमुखरिताशोऽनन्यगन्धर्वधुर ॥ ३२५
          सोऽपि प्रचण्डशति प्राप्य वने तत्र मत्रिभिः सहितः ।
          अनयन्मृगाङ्कदत्तो जातवृतिनृपसुतस्तदहः ॥ ३२६

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके सप्तमस्तरङ्गः


_____


अष्टमस्तरङ्गः


( वेतालपञ्चविंशतिका।)


विन्नजिता पुष्पवृष्टिरिवाम्बरात् तारावली नृत्यतः ।यस्य । कराघातच्युता पतति ॥ १
तिवाह्य रात्रिं तां प्रभाते काननात्ततः । प्रचण्डशक्तिप्रमुखैः प्रस्थितः सचिवैः सह ॥ २
शङ्कवतीहेतोः पुनरुज्जयिनीं प्रति । मृगाङ्कदत्तः प्रययौ चिन्वशेषान्स्वमत्रिणः ॥ ३
स ददृशे तेन मार्गे विक्रमकेसरी । सत्री पुंसातिविकृतेनोह्यमानो नभस्तले ॥ ४
ते चान्यमत्रिभ्यो यावत्तेन स संभ्रमात् । तावत्स मत्री गगनात्तत्समीपेऽवतीर्णवान् ॥ ५
या च तस्याशु पुंसः स्कन्धादुपेत्य सः । मृगाङ्कत्तं जग्राह पादयोः साश्रुलोचनः ॥ ६
श्लष्टश्च हृष्टेन तथा तन्मञ्जिभिः क्रमात् । विससर्ज पुमांसं तं स्मृतोऽभ्येष्यसि मामिति ॥ ७
मृगाङ्कदत्तेनकौतुकादुपविश्य सः । पृष्टः स्वोदन्तमाचख्यौ वने विक्रमकेसरी ॥ ८
भवन्द्यो विभ्रष्टो नागशापात्परिभ्रमन्। बहून्यहनि चिन्वानो युष्मानहमचिन्तयम् ॥ ९
म्युज्जयिनीं तत्र गन्तव्यं तैश्चैवं यतः । एवं निश्चित्य च प्राथमहं तां नगरीं प्रति ॥ १०
तन्निकटं प्राप्य प्रामं ब्रह्मस्थलाभिधम् । वापीतटेऽहमेकस्मिन्वृक्षमूल उपविशम् ॥ ११
सर्पदंशात वृद्ध मां ब्राह्मणोऽब्रवीत् । इत उत्तिष्ठ मा पुत्र मदीयां गतिमप्स्यसि ॥ १२
त हि महासर्प येन दष्टो रुजर्दितः । उद्यतेऽस्यां महवाष्यामेषोऽहं देहमुज्झितुम् ॥ १३
विन्तं क्रुपया देहत्यागान्निवार्य तम् । तत्राकार्षमहं विप्रं निर्विषं विषविद्यया ॥ १४
ख विप्रः साकूतमुदन्तं ॐरनमादरात् । पृष्ट्वा मां प्रीतिमानेवं विदितार्थोऽभ्यभाषत ॥ १५
स्त्वया मम प्रत्ता तप्रवीर गृहाण मे । वेतालसाधनं मत्रमिमं प्राप्तं मया पितुः ॥ १६
शामुपयुक्तोऽयं सिद्धिकृसत्त्वशालिनाम्। मादृशाः पुनरेतेन क्लीबाः किं नाम कुर्वते ॥ १७
करतेन तमहं प्रत्यवोचं द्विजोत्तमम् । मृगाङ्कदत्तवियुतो वेतालैः किं करोम्यहम् ॥ १८
स्वा स विहस्यैवं विप्रो मां पुनरब्रवीत् । किं न जानास्यभीष्टं यत्रैतालात्सर्वमाप्यते ॥ १९