पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८९
शशाङ्कवतीलम्बकः १२ ।

परेण तच्छिष्याश्च नृपश्च सः । प्रविश्य ददृशुदव्यान्हेमरत्नमयान्गृहान् ॥ १३३
तेषां ते दन्तदष्टाधरोत्कटान् । गृहीतलोहमुसलानपश्यन्द्वाररक्षिणः ॥ १३४
सर्वे तत्रैकस्य तरोस्तले । स तपस्वी तु दुष्टीमबलाद्योगधारणाम् ॥ १३५
ण रौद्रास्ते द्वाररक्षकाः । सर्वेऽपि सर्वद्वारेभ्यः पलाय्यादर्शनं ययुः ॥ १३६
द्वारेभ्यो दिव्याभरणवाससः । दैत्यकन्यापरीवारवारनार्यो विनिर्ययुः ॥ १३७
भ्येत्य तान्सर्वाना तपस्विनः । प्रवेशायार्थयामासुर्यथास्वं स्वामिनीगिश ॥ १३८
माभिनलद्वयं स्वप्रियवचः । इति तानपरानुक्त्वा ख तपस्वी कृती ततः ॥ १३९
ताभिः प्रविश्य वरमन्दिरम् । एकां प्रापोतसां दैत्यकन्यां भोगांश्च वाञ्छितान् ॥ १४०
ोऽन्याभिस्ताभिस्ते दिव्यवेश्मसु । प्रवेशिता ययुर्दैत्यसुतासंभोगपात्रताम् ॥ १४१
सोऽपि नीतोऽभूदेकया तदा। प्रश्रयानतया तत्र बहिर्मणिमयं गृहम् ॥ १४२
Tां प्रतिबिम्बैः समन्ततः । सजीवचित्रविन्यासमिव यद्रत्नभित्तिषु ॥ १४३
नीलमयभूभागनिर्मितम् । दिवः पृष्टमिषारूढं विमानविजिगीषया ॥ १४४
में हृद्यप्रद्युम्नविभ्रमम् । यदच्युतप्रभावाढ्यं वृष्णीनामिव केतनम् ॥ १४५
उपमपि यत्र न योषिताम्। वपुषः सुकुमारत्वे प्राप्नुयादुपमानताम् ॥ १४६
ऽपश्यद्दिव्यसंगीतनादिनि। राजा प्राक्स्वप्नदृष्टां तां कान्तामसुरकन्यकाम् ॥ १४७
ते कान्त्या पातालेऽर्कादिवर्जिते । रत्नद्यालोकनिर्माणं पुनरुक्तं प्रजापतेः ॥ १४८

  • चीच्यरूपां हर्षाश्रुणा नृपः। अन्यावलोकनमठं चक्षुषोधतवानित्र ॥ १४९

राजेन्द्रं ख्याप्यमानलिगीतिभिः । बाला कुमुदिनी नाम कमपि प्रमदं दधौ ॥ १५०
दाय छेशितोऽसि मयेति च। छुवती सादरा सा तमुपावेशयदासने ॥ १५१
|श्रान्तं नातं वस्त्राद्यलंकृतम् । सा निनाय तमुद्यनमापनायासुराङ्गना ॥ १५२
देबशवरक्तवसासवैः। पूर्णायाः सा तटे वाप्यास्तेन साकमुपाविशत् ॥ १५३
च पात्रं तस्मै नृपाय सा । द पानाय स च तन्न जग्राह जुगुप्सितम् ॥ १५४
हैतदस्मत्पानं निषेधतः । इति निर्बन्धतस्तां च शृवणां सोऽब्रवीभूपः ॥ १५५
नैव पास्याम्येतद्यदस्त्विति । ततः सा तस्य तन्मूरैि पात्रं क्षिवान्यतो ययौ ॥ १५६
त्रास्यो राजान्थस्यां जलान्तरे । तच्चेटिकाभिरादाय दीर्घिकायां निचिक्षिपे ॥ १५७
कालं तस्मिन्पूर्वतपोवने । तीर्थं क्रमसरस्येव प्राप्तमात्मानमैक्षत ॥ १५८
i तत्र हसन्तमिव तं नगम् । विषण्णविस्मितोद्धान्तो वञ्चितः स व्यचिन्तयत् ॥ १५९
(नं यं क्रमसरो गिरिः। अहो किमिदमाश्चर्यं किं मया किं मतिभ्रमः ॥ १६०
तस्या यन्मयोलक्तिं वचः । तपस्विवाक्यं श्रुत्वापि तस्येदं मे विकृम्भितम् ॥ १६१

  1. पानं सा ममैव परीक्षिणी । मूर्त्ति च्युतेन यत्तेन दिव्यमायाति सँौरभम् ॥ १६२

श्यानां कृतः क्लेशो महानपि । न फलाय विधिस्तेषु तथा वामो हि वर्तते ॥ १६३
Iत्य भृढंभुनन्दनोऽत्र सः । अवेयतासुरसुतापानसिक्ताङ्गमान्धतः ॥ १६४
भूज्जातोऽनिष्टफलस्तु मे । परिक्लेशोऽपसत्त्वस्य वेतालोत्थापनं यथा ॥ १६५
ध्श्च भृद्धेः स विमृशंस्तदा । जालोद्वेगो मतिं चक्रे देहत्यागाय भूपतिः ॥ १६६

  • ण कोऽपि दैवात्समागतः। मुनिपुत्रः क्षितिपतिं तथाभूतं ददर्श तम् ॥ १६७

वार्याशु भ्रमराभ्करुणार्द्रधीः। सुषिः पृथु च वृत्तान्तं नृपमेतमभाषत ॥ १६८
हस्तावदुःखक्षयः कुतः । तदनुद्वेगतः साध्यः पुरुषार्थः सद् बुधैः ॥ १६९
शानविरिविष्वैकतामतिः । भेदोपासनजास्तावन्नङ्ग एव सिद्धयः ॥ १७०
प्रायन्ब्रह्मविष्णुमहेश्वरान्। धैर्येण द्वादृशान्ग्रानि वर्षाणीह तपः कुरु ॥ १७१