पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५।]
३७९
शशाङ्कवतीलयकः १२ ।

च कामानथिभ्यो वर्षन्नविरतं ततः। धनं चास्याक्षयं जज्ञे धर्ममूला हि संपदः ॥ १५६
दा तमभ्येत्य ब्राह्मणोऽर्थो व्यजिज्ञपत् । विप्रोऽहं देव वास्तव्यः पुरे पाटलिपुत्रके ॥ १५७
प्रशाळामावृत्य पुत्रोऽपि ब्रह्मरक्षसा । आवृतो मे न चैतस्मिनृपायः क्रमते मम ॥ १५८
थिंकल्पवृक्षे त्वामागतोऽस्मीह याचितुम् । वेष्वेतत्सर्वदोषन्नमङ्गीयं शिवाय मे ॥ १५९
तः स विप्रेण तेन राजाङ्गीयकम् । कालजिह्वावाप्तं तत्तस्मै प्रादादविह्वलाः ॥ १६०
प्र तद्रते तस्मिन्विप्रे तस्य च भूपतेः । बोधिसत्वव्रतयशो दिगन्तेष्वपि पप्रथे ॥ १६१
कदाचिदपरस्तस्यागादुत्तरापथात् । कोऽपीन्दुकलशो नाम राजपुत्रोऽतिथिः प्रभोः ॥ १६२
प्रश्रयस्तेन राज्ञा ज्ञातोत्तमान्वयः । पृष्टकामश्च धीरेण राजपुत्रस्तमब्रवीत् ॥ १६३
वदर्थिसार्थस्य ख्यातश्चिन्तामणिभुवि । प्राणानामपि ते ह्यर्था न प्रयाति पराङ्खः ॥ १६४
स्कन्द्य कनककलशाख्येन राज्यतः । भ्रात्रा निर्वासितः पिञ्यार्थत्वात्वामुपागतः ॥ १६५
बङ्गरत्ने ते ये तदं देहि मे । यत्प्रभवेण दायादं जित्वा राज्यमवाप्याम् ॥ १६६
देवाश्वख मणी आहे। ददौ राजसुतायास्मै स विनीतमतिनृपः ॥ १६७
तस्याभ, धीरचेतसः । अंगेमुखेषु मुञ्चसु निःश्वासानपि मत्रिषु ॥ १६८
प्राप्ताश्वश्च• राजसुतस्ततः । तत्प्रभावेण जित्वा तं भ्रातरं राज्यमाप्तवान् ॥ १६९
! सोऽपि स्पर्शामिल राज्यतयुतः । तस्य तां नगरीमगाद्विनीतमतिभूपतेः ॥ १७०
वेशं कर्तुं च दुNभतात्र सः । तद्वद्वा स नृपोऽमात्यान्विनीतमतिरब्रवीत् ॥ १७१
rधुरिमां प्राप्तो दशां मदपराधंतमेतत्स्वराज्यप्रदानेन भवाम्यस्यानृणोऽधुना ॥ १७२
पयुक्तेन किं राज्येनामुना च मे । एवंएवानपत्यस्य पुत्रो मेऽस्तु च राज्यञ्चत् ॥ १७३
बाह्य कनककलुशाय स तद्ददौ । तस्मै स्वराज्य सचिवेष्यनिच्छत्स्वपि भूपतिः ॥ १७४
यश्च निरगान्नगर्यास्तक्षणं ततः । भार्याभ्यां सहितो द्वाभ्यां निर्विकल्पेन चेतसा ॥ १७५
धिग्जगद्ष्यायी संपूर्णाऽमृतदीधितिः। जातश्चान्तरितश्चैत्य मेघेनाकाण्डपातिना ॥ १७६
ष सर्वाशापूरणे सर्वदेहिनाम् । नीतश्व विधिना कापि प्रजाकल्पद्रुमो नृपः ॥ १७७
क्रन्दसुखरास्तदृष्ट्वा विह्वलास्तदा । बाष्पाम्बुसिक्तवसुधाः पौरास्तमनु निर्ययुः ॥ १७८
च कथंचित्तान्सभायऽकम्पितस्ततः । स विनीतमतिः प्रायाद्रण्यं प्रत्यवाहनः ॥ १७९
पार्क संतप्तसिकतां निर्जलद्रुमाम् । मरुभूमिं स विधिना सृष्टां धैर्यमवेक्षितुम् ॥ १८०
शे तृष्णार्ता दूराध्वछमविक्ञ्चः । निषण्णः स क्षणं जले सपत्नीकोऽपि निद्रया ॥ १८१
वीक्षते यावत्तावत्तत्र ददर्श सः। खसखोकर्षनिष्पन्नं महदुद्यानमद्भुतम् ॥ १८२
शीतछस्वच्छसलिलापूर्णवाषिकम् । नीलशाद्वलसंछन्नं फलभारानतद्वद्रुमम् ॥ १८३
गतसुश्लक्ष्णपृथुतुङ्गशिलातळम् । दानप्रभावेणाकृष्टं त्रिदिवादिव नन्दनम् ॥ १८४
ॐ तु भ्रमो वायं देवतानुग्रहोऽथ मे । इति तद्वीक्ष्य वीक्ष्यैष यावचित्रीयते नृपः ॥ १८५
चारिणा हंसद्वन्द्वरूपेण केनचित् । सिद्धद्वयेन गगनादीरितामgणोद्भिरम् ॥ १८६
सत्वमाहात्म्ये तव कोऽत्रातिविस्मयः । तस्मिन्कानने स्वेच्छं सदापुष्पफळे वस ॥ १८७
द्ववचः श्रुत्वा निर्दूतस्तत्र कानने । तपस्यन्सह पत्नीभ्यां विनीतमतिरास्त सः ॥ १८८
च ददर्शाराच्छिलतलगतोऽत्र सः । उद्वन्धनेन पुरुषं कमष्यात्मवधोद्यतम् ॥ १८९
न प्रियैर्वाक्यैरनुनीय निवार्यं च । मरणात्कारणं तत्र पुरुषं तं स पृष्टवान् ॥ १९०
पुरुषोऽवादीदामूलं मृणु वच्मि ते । नागशरसुतो नाम्ना सोमशरोऽस्मि सोमकः ॥ १९१
जातकनिर्दिष्टचौर्यस्तच्छास्रवेदिभिः। तीयाध्यापितः पित्रा धर्मशास्त्रं प्रयत्नतः ॥ १९२
"पि चौर्येऽहं प्रवृत्तो दुष्टसंगतेः । कस्य प्राक्कर्म केनेह शक्यते कर्तुमन्यथा ॥ १९३
। चौरमध्याह्नीत्वा पुररक्षिभिः। शैलाधिरोपणस्थानं वधाय प्रापितोऽभवम् ॥ १९४