पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
]
३७७
शाङ्कवतीलम्बकः १२

ळा चेत्स्यादिन्दुलेखाम्बरे ततः। भजेत्साम्यं निषण्णायास्तस्या मरकतासने ॥ ७८
पक्षी सा स्फुरद्दन्तांशुतन्तुषु । गुम्फयन्तीव सुश्लक्ष्णपदरत्नमयीं स्रजम् ॥ ७९
द्धान्तं स विनीतमतिर्यधात् । क्षणान्निरुत्तरीकृत्य सुमुखीं तां पदे पदे ॥ ८०
स्तुते तस्मिन्सात्मनो राजपुत्रिका । पराजयेऽपि सद्भर्तुलाभार्जयममन्यत ॥ ८१
तुङ्गोऽथ राजा हृष्टोऽत्र तां सुताम् । तस्मै विनीतमतये ददौ ववादपणार्जिताम् ॥ ८२
iऽत्र स विनीतमतिस्ततः । ताभ्यां नागसुताराजसुताभ्यां सह तस्थिवान् ॥ ८३
मानोऽन्यैर्दूतस्थो व्याकुलाशयः । निर्बन्धाद्राह्मणेनैत्य स भोजनमयाच्यत ॥ ८४
f भृत्यस्य कथयित्वा क्रुधा वृतः । वस्त्रेणाच्छाद्य सिकतापात्रमस्मायदापयत् ॥ ८५
हीत्वैव गुरुत्वात्सहिरण्यकम् । मत्वा प्रहर्षादेकान्तमृजुर्गत्वोद्घाटयत् ॥ ८६
चुकापूर्णमुत्सार्य धरणीतले । विप्रलब्धोऽस्मि तेनेति विषण्णः स्वगृहं ययौ ॥ ८७
प्येतदविचिन्त्य विमुच्य तत् । यूतं तस्थौ यथाकामं स्वगृहेषु प्रियासखः ॥ ८८
च जरस विशिष्यत्संधिविग्रहः । सोऽभूदुद्यतुङ्गेऽत्र राजा राज्यभराक्षमः ॥ ८९
रं राज्ये विनीतमतिमेव तम् । सोऽभिषिच्य ययौ गङ्गामपुत्रो देहमुक्तये ॥ ९०
न चिरात्स विनीतमतिस्ततः । अश्वखङ्गप्रभावेण जिगायापि दिशो दश ॥ ९१
ीयस्य प्रभावादस्य चाभवत् । राष्ट्री नीरोगदुर्भिक्षे रज्ञो धुपतेरिव ॥ ९२
यौ तं च भिक्षुर्देशान्तरातृपम् । रत्नचन्द्रमतिर्नाम वादिद्विरदकेसरी ॥ ९३
कृतातिथ्यो राजानं तं गुणिप्रियम् । प्रार्थयामास वादार्थमीदृशं च परौ जगौ ॥ ९४
स राजेन्द्र प्रायं सुगतशासनम् । मया जितेन शुधृष्या विप्राः संत्यज्य चीवरम् ॥ ९५
थेत्युक्त्वा वादं तेन सहाकरोत् । स विनीतमती राजा भिक्षुणा दिनसप्तकम् ॥ ९६
भिक्षुस्तं ख जिगाय महीपतिम् । येनोदयवती वादिमुण्डमुद्भरिका जिता ॥ ९७
एं स भिक्षुणा सौगतं मतम् । सर्वोपकारपुण्याढ्यं जातश्रद्धोऽप्रहीतृपः ॥ ९८
ऋणादीनां सर्वेषां च चकार सः। विहारसत्रवसतीर्जनपूजापरायणः ॥ ९९
शान्तश्च भिक्षस्तस्मादयाचत । स बोधिसत्त्वचर्यायामाज्ञां सत्त्वोपकारिणीम् ॥ १००
स्तमाह स्म राजन्विगतकल्मषुः। बोधिसत्त्वमहाचर्या चरितव्येह नेतरैः ॥ १०१
शैर्लक्ष्यं स्थूलं नास्त्येव किल्बिषम् । किं तु त्वं सूक्ष्ममनया युक्यान्विष्य शमं नय ॥ १०२
दिशन्तस्मै स भिक्षुः स्वग्नमाणवम् । सोऽपि तेन नृपः स्वप्नं दृष्टास्मै प्रातरभ्यधात् ॥ १०३
ने स्वप्नेऽद्य परलोकमहं गतः। तत्र क्षुधार्थतान्नं मां पुरुषा दण्डिनोऽब्रुवन् ॥ १०४
भूयसी राजन्नजतास्तप्तवालुकाः। या दत्ताः क्षुधिताय प्राग्ब्राह्मणायार्थिने त्वया ॥ १०५
स्वर्णकोटीः पापादस्माद्विमोक्ष्यसे । इत्युक्तो दण्डहस्तैस्तैः प्रबुद्धोऽहं निशाक्षये ॥ १०६
तदाख्याय मूलं दवा च ता दश । स्वर्णकोटीः पुनश्चक्रे स राजा स्वस्रमाणवम् ॥ १०७
स स्वप्नमुत्थायोपस्थवर्णयत् । अद्यापि दत्तं स्वप्ने तैः क्षुधितस्य परत्र से ॥ १०८
नं पुंभिः पृष्टास्ते च ततो मया । दत्तेऽपि दाने भोक्ष्यामि किमिमाः सिकता इति ॥ १०९
दन्ति स्म तदनं तव निष्फलम् । तत्रैकं विप्रसंबन्धि सुवर्णमभवद्यतः ॥ ११०
बुद्धोऽहमिति स्वप्नमुदीर्य सः। राजा प्रायच्छदर्थिभ्यः स्वर्णकोटीः पुनर्दश ॥ १११
भूयोऽपि निशायां स्वप्रमाणवम् । दृष्ट्वा पुनश्च स स्वनमुत्थायोषस्यवर्णयत् ॥ ११२
tः पुरुपैस्तदेव सिकताशनम् । दत्तं परत्र में स्वप्ने पृष्टश्चोक्तोऽस्मि तैरिदम् ॥ ११३
ते दानं निष्फलं दस्युभिर्यतः । अटव्यां तव देशेऽद्य मुषित्वा निहतो द्विजः ॥ ११४
त्वदीयाभूदरक्षाविफलं ततः । तत्तवाद्यतनं दानं तद्देहि द्विगुणं पुनः ॥ ११५
द्धोऽहमित्याख्याय स भिक्षवे । गुरवे नृपतिः स्वप्नं दानं तद्विगुणं ददौ ॥ ११६