पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६८
[ आदितस्तरङ्गः
कथासरित्सागरः ।

एवमुक्तवतीं तां च जारः क्षत्ता न चक्षमे । पापे मृगाङ्कदत्ते त्वं वद्धभावाधुना ध्रुवम् ॥
तदस्यानुभवेदानीमधिशेषस्य मे फळम् । इत्युक्त्वा च स हन्तुं तामुत्तस्थे सासिधेनुकः ॥
ततो रहस्यधारिण्या तत्र चेटिकयैकया । धावित्वा छुरिका तस्यावष्टब्धाभूत्करेण सा ॥
तावद्ययौ मथुमती ततो निर्गत्य खान्यतः । क्षत्ता च तस्याश्चेट्यास्तां निकृत्ताङ्गुलितः करात् ॥
आक्षिप्य छुरिकां प्रायात्स्खहं स यथागतम् । मृगाङ्कदत्तेन सममाकुछ विस्मितात्मना ॥
गच्छाम्यहं भवान्प्राप्तो गृहनिति च तत्र तम् । मृगाङ्कदत्तः क्षत्तारं तमस्यप्रकटोऽब्रवीत् ॥
इह निद्रां भज क्षिप्रं परिश्रान्तो भृशं ऋखि । इति सोऽपि प्रतीहारो राजपुत्रं तमभ्यधात् ॥
ततस्तथेति तेनोक्ते तचेष्टालोकनैषिणा । क्षत्ता वध्यमत्रैकै समाहूय जगाद सः ॥
स मयूरः स्थितो यत्र तत्रैनं नय वासकम् । पुरुषं विश्रमायास्मै शयनीयं प्रयच्छ च ॥
तथेति च स तद्वत्यस्तस्मिन्प्रावेशयद्रुहे । नीत्वा मृगाङ्कदत्तं तं दत्तशय्यं सदीपके ॥
गते तस्मिन्बहिर्वारं बद्ध ऋङ्गलयात्र खः । मृगाङ्कदत्तोऽपश्यत्तं मयूरं पञ्जरस्थितम् ॥
सोऽयमुक्तोऽगुना क्षत्रा शिखीत्यालोच्य कौतुकात् । तस्य चोद्धाटयामास मयूरस्य स पञ्जरम् ॥
मयूरः स च निर्गत्य निपुणं वीक्ष्य पादयोः । मृगाङ्कदत्तस्य मुहुर्निपपात लुलोठ च ॥
लुठतस्तस्य दृष्ट्वा च कण्ठबद्धे स सूत्रकम् । राजपुत्रो मुमोचाशु मत्वा तं तेन पीडितम् ॥
स मुक्तकण्ठसूत्रश्च मयूरस्तस्य पश्यतः । संपन्नोऽभूत्तदा तस्य मन्त्री भीमपराक्रमः ॥
ततो गाङ्गदत्तस्तमाश्लिष्योत्सुकमानतम् । सखे कथय किं न्वेतदिति पप्रच्छ विस्मयात् ॥
अवोचदथ संहृष्टः स तं भीमपराक्रमः। श्रुणु देव स्ववृत्तान्तमा मूळत्कथयामि ते ॥
तदाहं नागशापेन विभ्रष्टो भवन्तिकात् । श्रमन्नटव्यां संप्रापमेकं शाल्मलिपादपम् ॥
हरित्रिस्रातःपां च गणेशसन्निभम् । दृष्ट्वा प्रणम्य तन्मूले परिश्रान्त उपाविशम् ॥
अचिन्त्यं च धिक्षमवलिई श ११ ४ छ कि ४१५ स्वामिने तदा ॥
तदिहैव यजाम्येतमदशदि। स्थितोऽभूवनभोजनः ॥
अते । कतिपयाहे च कोऽvि तैनवः यथा । वृद्धपान्थस्तरस्तस्य च्छायायां समुपाविशत् ॥
एवं ज्ञानमुत्रः पुत्रं किं श्रितोऽतीव निर्जने । इति दृष्ट्वा च सोऽपृच्छत्साधुर्मामनुबन्धतः ॥
ततो मया स्ववृत्तान्ते यथावद्विनिवेदिते । स वृद्धपथिकः प्रीत्या वीरयन्मामभाषत ॥
आत्मानं हंसि वीरोऽपि कथं जीवत्त्रियोऽपि वा। धैर्यमापदि नोज्झन्ति तथा चेमां कथां शृणु ॥
नगर्या कोशलाख्यायां विमलाकर इत्यभूत् । राजा तस्य च पुत्रोऽभूत्कमलाकरसंज्ञकः ॥
यस्तेजोरूपदातृत्वगुणैः श्लाघ्यो विनिर्ममे । धात्रेव ॥
तस्यैकदा कुमारस्य दिक्षु स्तुत्यस्य बन्दिभिः। गाथ ॥
पद्मासानसोत्सवनानामुखरद्विजालिपरिगीतम् ॥
कमलाकरमप्राप्त क रतिं हंसाची लभताम् ॥
एवं गुहुः पठन्पृष्ठतेन बन्दी जगह । दः अनोरथसिख्यः कृशरं क्षणाकरम् ॥
देव भ्राम्यन्गतोऽभूवं । हे ब४क्षय के सुखं श्रियः ॥
तत्र दर्डकाख्यस्य गीता : वेश्व। ; से ओं हां रुश्दीत ॥
इह इस्रायली नस दुहिता नृपः कुर: चवीशशि ८: अब्रुवं दर्षिति ॥
तच्छुत्वा कौतुकार्योट्या स तेनापरेऽह्नां अः १ ॥
तत्राहतमहावेतामपश्यं सुभध्वम् । संवदं ( ३४ | नृ षिञ्चरश्नतः ॥
आलोळपुष्पाभरणां पाणिनेति वल्लीभित्र स्थाश्चैवगलिहूireत ॥
ततश्चाचिन्तयमहं नैवास्या हरिंशः अस्ति कविोऽन्यः कुर्यात्कफलरुत् ॥
तेन चैतादृशैनेयं युज्यते नेदी ततः । काभस्थ लिंक इते असफर्गुष्ठरोषमहः ॥