पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ४ । ]
३६७
शशङ्कवतीलचकः १२ ।

दिष्ट्या मिळदास्योऽयं संवृत इति वीक्ष्य तम् । हर्षाद्बि' प्रनृस्यन्तीं हसन्स चपलाश्याम् ॥ ३
तस्यां स्नानावतीर्णे च तस्मिन्कश्चिदुपाययौ । दत्र याबटुर्नाम ज्ञातुं शबरभूपतिः ॥ ४
स्वान्तं सहसोत्थाय त्रयोऽत्र जलमानुषाः । युगपज्जगृहुभिी भीतिनश्यत्परिच्छम् ॥ ५
अङ्कधूळपृथ्खन्नोऽन्तः प्रविश्य जलमानुषाथ् । इत्वा मृगदत्तस्तन्भिलेन्द्रं तमुमोचयत् ॥ ६
स सहभयन्मुक्तो भिल्लशको जलोत्थितः तं शतपुत्रं पप्रच्छ पतित्वा पादयोस्ततः ॥ ७
यात्रा कस्त्वभिहनीतः प्राणश्राणाय मे वद । कस्य चालुका वंशस्त्वया सुकृतिनः पितुः ॥ ८
तं व कटाक्षितः पुण्यैर्दशो यत्र गमिष्यसि । इत्युक्त्वा श्रुतः श्रुत्वा तवृत्तान्तभंज्ञेषतः॥ ९
युत तव प्रणतह स शबरेन्द्रोऽब्रवीत्पुनः । तद्देहं ते यथादिष्टे भ्रहायोऽन्नाभिवाञ्छिते ॥ १०
सख्याय दुर्गपिशाचेन मातङ्गपतिना सह। तeप्रसादं कुरुध्वंहेि गृहस्थ्यस्य ' मे प्रभो ॥ ११
ति सप्रणयैतैस्तैर्वचोभिः प्रार्च ते रतः । शृगाक्षदतं पली खां शबरेन्द्रो निनाय सः ॥ १२
चरञ्च ते तत्र यथावत्वविभूतिभिः। राजपुत्रमशेषेण पल्लीलोकेन पूजितम् ॥ १३
सोऽपि भासङ्गशजोऽश्न सोयाभिननन्द सम् । दासीभूय सुहृत्प्राणप्रदं न्यस्तशिशभुवि ॥ १४
तो मायाबreतस्य भिल्लेन्द्रस्यानुरोधतः। मृगाङ्गदतस्तत्रैव तथा कांश्चित् वासरान् ॥ १५
कद च स्थिते समिन्धृतं स्' शबरेश्वर इसमॅ निजप्रतीहारेणारेभे धड़केतुना ॥ १६
(बन्नभसि रेवेषु गर्जत्सु गृहबार्हणः। प्रनृत्तान्द्रष्टुमुचस्थौ स मयस्बटुभूषतिः ॥ १७
त: स धृतरसिकः प्रतीहारस्तमभ्यधात् । किमेभिः प्रेक्षिते ॥ १८
। मयूरो गृहे मेऽति नाति योऽन्यत्र भूतले । दर्शयिष्यामि चे ॥ १९
छत्व दर्शrथयो भे सर्वथा स' र्वथेति च । ज्वर या ने प्रीहरं दिनकृत्यं त्र्यक्षानुपः ॥ २०
गङ्गदतोऽप्याकर्यं सर्व ससत्र सानुगः। तथैवोस्थाय विदधे स्वभावशादिकाः क्रियाः ॥ २१
स रघुपतयसन्धं तस्रि म्भित कस्तूरिकानुलिप्ताङ्ग बस्न नीलवाससी ॥ २२
। रजपुत्रः स्वोद्देशीरचयीथसेककः। सुप्तानुगद्वासगृहात्खङ्गपाणिविनिर्ययौ ॥ २३
धर्मश्च तन्न केनापि पुंखा सागोशतेन सः । अपश्यता ध्वान्सचशार्दूलसऽभ्यहन्यत । ॥ २४
तः सोऽभिक्रुद्ध युद्धायाह्यति स्म तम् । स चहुः पुमान्प्रौढस्तकालोचितमभ्यधात् ॥ २५
है ताभ्यस्ययिन्यथैव विचारयद्धि चेत्ततः । वाच्यो निशापतिर्येन भिxषा न प्रकाशिता ॥ २६
ता वा येन पूर्णाऽस्य नाधिकारोऽत्र निर्देशः । येई है: ( ॥ २७
छुवा सख्यमित्युक्त्वा तुष्टो नागरिकोक्तिः । मृगाङ्कद्वत्सः कऽसीतिं स तं पप्रच्छं पूरुषम् ॥ २८
शेऽहमिति तेनोक्तः पुंसा क्षोऽप्यवनभुषा ? समानय सब्रह्मचारी भम भआक्षितिं ॥ २९
व च सश्यं जिज्ञासुः स तेनैव सह ब्रज । सृगाङ्कद्रः संभाष जीर्षपं तृणावृतम् ॥ ३०
अ तेल प्रविष्टम ऍक्षा सह भुङ्कया । शव मrबटोस्तस्य राज्ञोऽन्तःपुरभाववान् ॥ ३१
श्र दीपेन ऋ© तं परिजकं ? पूरुषम् । यः ॥ ३२
तीहारस्तु न च ते मन्लोकैककणम् ॥ ॥ ३३
(जवध्वा न ह य' माप्त एवाशुश्य । प्र ॥ ३४
पवेश्य च पर्यवे स पुष्टोऽभूतया तद ॥ ३५
झन्समयं विश्वस्त भवेत्युक्ता च से न्यू सt । प्रतीहार्येण सोद्धे मथ्येवंभश्रवीत् ॥ ३६
तो मे सन्थाणा विश्वको यसौ नृपः। भृत्योह्द्तेन सुखं प्राप्तोऽपि रक्षितः ॥ ३७
शृस्य स ' प्रतीहारश्ताणवादीलं शुचा । नृपं श्रृंगारूदत्तं च हनिष्याम्यचिराप्रिये ॥ ३८
युक्तवन्तं तं दैवात्स्रब्रवीसिंक विकत्थसे । आक्रान्तोऽभूद्य आहैर्भूपोऽसौ नर्मदाम्भसि ॥ ३९
गङ्कट्स एवैक्षस्सदा तद्रक्षणोद्यतः । त्वया किं न हतस्तत्र ‘ ॥ ४०
तूष्णीं भव भी कतिदेतच्छोष्यति से बचः। ततो भृग(अ. ॥ ४१