पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कथासरित्सागरः

साथ योगेश्वरी तस्मै समर्याय यथाविधि । कालसंकर्षणीं विद्यां दीक्षापूर्वमुपादिशत् ॥
ततः श्रीपर्वतं गत्वा स विद्यां तामसाधयत् । स च सिद्धा सती सक्षत्तस्मै खङ्गोत्तमं ददौ ॥
आप्तखङ्गश्च संपन्नः स तथा भार्यया सह । कान्तिमया कुंती बाभदन्तो विद्याधरोत्तमः॥
ततो रजतकूटभरूपे शुक्रे मलयभूभृतः । ऋतं पुरवरं तेन निजसिद्धिप्रभवतः ॥
ततो विद्याधरेन्द्रस्य तत्र कालेन कन्यका । तस्य पत्न्यां समुत्पन्ना नाम्ना ललितलोचन॥
जातमात्रैव या विद्याधरस्रचक्रवर्तिनः । भार्या भवित्री निर्दिष्टा गगनोद्धृतया गिश ॥
तामार्यपुत्र सां विद्धि विदितार्था स्वबिद्यया । अनुरक्तां तवानेत्रीमस्मिन्स्वे मलयाचले ॥
             इत्याख्यातकुलां तां बुद्ध विद्याधरीं स बहु मेने ।
             नरवाहनदत्तोऽथ प्रीतमना ललितलोचन भयम् ।।
             भारत च तत्र तया सह संप्रति तं चास्य बसाजाद्यः।
             रत्नप्रभादिविद्याविभवद्युत्तान्तमधिजग्मुः ।

इति मह्कबिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलबके प्रथमस्तरतः।


*****


द्वितीयस्तरझ ।


तस्तां नूतमां प्राप्य भार्या ललितलोचनाम् । नरवाहनदत्तः स तस्मिन्मलयपर्वते ॥ १
मधुप्रवृतिसुभगे विजहार तया सह । तेषु तेषु वनान्तेषु पुष्पितद्रुमशोभिषु ॥ २
एकस्मिश्च वने क्रीडाकुसुमावचयक्रमात् । तस्य प्रियायां गहने गतायां दृष्टिगोचशत् ॥ ३
संचरन्स ददीकं महदछजलं सरः। सतारकमिवाकाशं पुष्पैस्तीरतरुच्युतैः ॥ ४
पुरुषाण्युचिन्वती यावन्न सामभ्येति सा प्रिया। तावनत्वा सरस्यस्मिन्क्षणमासे सरस्तटे ॥ ५
इति संचिन्त्य स श्वास्वा रुसदेवार्चनोऽत्र च । सचन्दनतरुच्छावमध्व' सशिलातलम् ॥ ६
अथ शजहंसीनां हृष्टा तरवशं गतिम्। श्रुत्वा तन्निभमलापं पिकीनां चूतबलिषु ॥ ७
विलेय हरिणीनां थ तान्नेत्राभे विलोचने । दूरथ तां स ससागर प्रियां गदनमधुकाम् ॥ ८
स्मृत्वैवोदूतकामाग्निसंतप्तश्च मुमूर्छ सः। तत्क्षणं चाययौ त्रातुं तत्रैको मुनिपुंगवः॥ ९
स पिशङ्गजो नाम तदवस्थअवेक्ष्य तम् । असिचत्स्वप्रियास्पर्शतुल्यैश्चन्दनवारिभिः ॥ १०
ततः प्रबुद्धे प्रणतं दिव्यदृष्टिः स तं मुनिः । उवाच पुत्र प्राप्नोषि यथेष्टं वैरेंगनुहिः ॥ ११
तेन हि प्राप्यते सर्वं तथा चैत्य मदाश्रमम् । कथां मृगाङ्कदतीयां मत्तः श्रुणु न चेद्भुता ॥ १२
युक्त्वा स मुभिः ज्ञात्वा निनाय भिजसाश्रमम् । नरवाहनदत्तं तं चक्रे च त्वरयादिकम् ॥ १३
कृत्वातिथ्यं फलैतस्य तत्र भुक्तफलः स्वयम् । स पिङ्गलजटो वक्तुं कथां तस्मै प्रचक्रमे ॥ १४
अस्ययोध्येति नगरी भुवनत्रयविश्रुता । तस्याममदत्तख्यः पूर्वमासीन्महीपतिः ॥ १५
तस्य नित्यानुरतैका प्रदीप्ततरतेजसः । भार्यां वहैरिव स्वाहा बभूव सुरतप्रभा ॥ १६
तस्य मृगाङ्कदत्ताख्यः सुतस्तस्योप(त । स्वकोदण्ड इवाभूद्यः कोटिप्राप्तगुणानतः ॥ १७
तस्याभवंश्च सचिवा राजसूनोर्निजा दश । प्रचण्डशक्तिः स स्थूलबाहुर्विक्रमकेश्वरी ॥ १८
। 8:, मलबुद्धिश्च व्याघ्रसेमगुणाकरौ ॥ १९
fiछन्नः । ग !!ः । वै युवानः शrश्च प्राज्ञाः प्रभुहितैषिण: ॥ २०
गुणं ५।'| ४: तुि । मृगाङ्कदत्तः सदृशीं न भार्यां तावदप्तवान् ॥ २१
न:। साह श्रूयतां देव राघ्रौ वृतं भमाद्य यत् ॥ २२
|भऽ । ५अ :Wi i।। वक्रोग्रनखरं सिंहमपश्यमभिधावितम् ॥ २३