पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रीसिद्धिनगतः पथा । विंध्ययुक्तस्तदालोऽथ बभूव करुणान्वितः ॥ २६
व तौ वशमागौ महातपाः । शिष्यैर्घोडूनबलैः सरःपङ्कान्तरातसः ॥ २७
याते दंपती तौ बशगजौ। मृत्योर्वियोगाचोत्तीर्णा यथाकामं विजह्रतुः ॥ २८
नास्तिर्यञ्चोऽप्याषदि प्रिये । प्रभु नोज्झन्ति मित्रं वा तारयन्ति ततः पुनः ॥ २९
ये तु तेषां स्पृशति नशयम् । कस्चिर्षेि सस्त्रं वा स्नेहो वा ववलमनाम ॥ ३०
च्छुत्वा स दिव्यकन्यका । तमुवाचैवमेवैतस्संशयो नात्र विद्यते ॥ ३१
ज्ञातो मयैवंवादिनस्तव। तदिगमपि मूलस्वभार्थपुत्र कथां शृणु ॥ ३२
ऽकान्यकुब्जे द्विजोत्तमः । महीपतेर्बाहुशतेर्मान्यो ग्रामशतेश्वरः ॥ ३३
चाम तस्यासीत्प्रतिदेवता । तस्यां तु वामभदत्ताख्यं भव्यं पुत्रमजीजनत् ॥ ३४
चिशरसर्वविद्यासु शिक्षितः । क्षार्थं शशिप्रभां भाम परिणिन्ये पितृप्रियः ॥ ३५
वगै भार्ययानुगते गते । प्रावर्तत च गार्हस्थ्ये स तया भाऍया सह ॥ ३६
अथ बेचछाचारिण्यजानतः । वैकुतश्चित्संप्राप्तशाकिनीसिद्धिसंवश ॥ ३७
थे स्थितस्तस्काटके च ः । गृह्य पितृल्येन निजेन जगदे ३६ ॥ ३८
न यतो भार्या माथा तध । ggा महिषपालेन त्वदीयेनैव संगता ॥ ३१
३ण्यं कटके तं निवेश्य च । स वागदतः खीकमुखः खगृहमाययौ ॥ ४०
यावपुष्पारामे प्रविश्य सः । क्रुगगण तत्रैव तावन्महिषपालकः ॥ ४१
सा तत्रषषतिगुल्मुका। त्र्या विविधाह रहस मंहिषपालकम् ॥ ४२
न साकं नु शयनं ययौ । तदृष्णू वामदत्तोऽसौ सोऽभ्यधावदुदायुधः ॥ ४३
थ: केति वदतस्तस्य गेहिनी । सा इष्ट्रोत्थाय धिग्जाल्मेत्युक्त्वा धूलॅि मुखे न्यधात् ॥ ४४
ऽया महिषः समपद्यत । वामतः स्मृतिर्यस्य तद्भवे न ठथलुप्यदा ॥ ४५
सr निक्षिण लङः शठा। भश्च महिषपालेन ताडयामास तेन तम् ॥ ४६
"पि वणिजो महिषाथिनः । विीणीते सा सा भृश तिर्युवश्वबिवशीभूतम् ॥ ४७
थ सहिषीभावपीडितः। ख वामदत्तो नीतोऽभूझामं गङ्गासमीपगम् ॥ ४८
गणं सुदुघृताप्यशकिता । क्षान्तरप्रविष्टेव भुजगी कस्य शर्मणे ॥ ४९
सं च तत्रोद्राक्षं सुदुःखितम् । मारलेशास्थिशेषान्नमपश्यापि योगिनी ॥ ५०
सर्वे तबृतान्ते कृषकुला । संत्रतोयेन विश्वा तं महिषवादमोचयत् ॥ ५१
सैव नीत्वा निजं गृहम् । तस्मै कान्तिमतीं नाग कन्यां दुहितरं ददौ ॥ ५२
प्र मध व वडवा शुरु । ॥ ५२
इत्युक्त्वा प्रददौ चासौ सर्षपानभिमन्त्रिताम् ॥ ५३
भतीं भार्यामादायनूतनाम्। स्वगृहं वामदश्रुतदाजगाम सर्पषः ॥ ५४
तं तत्र कुर्यां च सर्षपैः। वडवामाद्यभार्यां तां शलाबद्ध व्यधत्त सः ॥ ५५
अस्यै लगुडहतिसप्तकम्। स च भोजनं बद्धप्रतिज्ञो वैरशुद्धये ॥ ५६
स्य’ कान्तिमय समै पुनः । भधेया वामदत्तस्य कोऽभ्यागमदतिथिगृहे ॥ ५७
न च सोऽभुम्ला निर्ययै भूतम् । वामदत्तः स्मृतादत्तकुभार्थालङाकृतिः ॥ ५८
डवारूपायै लगुडाहतीः। नियतास्ताः प्रविश्यात्र बुभुजे जातनिवृतिः ॥ ५९
ः स तं पप्रच्छ सझौतुकः । यक्ताहारः क थातोऽभूत्संभ्रमेण भवनिति ॥ ६०
ऽत्र तप्तायतिथयेऽब्रवीत् । तदा शूलास्ववृत्तान्तमथ सोऽपि तमभ्यधात् ॥ ६१
पशुत्वं ते हृतं यया । तामेवाराध्य स्खश्रउँ प्रकर्षे कंचिदाहए ॥ ६२