पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


*****


शशान्कावती नाम द्वादशो लम्बकः


*****


इदं गुरुगिरीन्द्रजाप्रणयमन्दशग्दोलना


पुरा किल कथामृतं हरमुखम्भुरुहूतश् ।


प्रप्तश्च रसयन्ति ये विगतविन्नलब्ध→यो'


धुरं दधति वैखुधीं भुवि भवप्रसादेन ते ।


*****


अथमस्तरः ।


अथाद्वो विघ्नविध्वस्रकीर्तिस्तम्भमिवोत्क्षिपन् । करं गणपतिः क्रीडालीगशृङ्गवलिम् ॥
अशगमर्षेि रागद्यरचनचतुरं परम । हरं नवभवाश्चर्यसर्गचित्रकरं नुमः ॥
जितं स्मरशरैर्येषु पौष्पेष्वषि पतत्विह । वस्रादीन्यपि जायन्ते कुण्ठितान्येव तद्धृताम् ॥
एवं वसेश्वरसुतरां तां भार्यामवध्य सः । नरवाहनदत्तोऽत्र कौशाम्ब्यामथ तस्थिवान् ॥
बहुभार्थोऽपि तामाद्यां दैवीं मदनमञ्चकम् । प्राणेभ्योऽप्यधिकां मेने रुक्मिणीमिव माध॥
एकदा च निशि स्वप्ने नमसागत्य दिव्यया । कयापि कन्ययास्मानं ह्रियमाणं ददर्श सः ॥
प्रबुद्धश्च महाशैलसानौ सलछायपादपे । अपश्यत्स्थितमारमानं ताक्ष्यैरत्नशिलातले ॥
तां च कन्यां स्यपार्श्वस्थां निशि द्योतितकाननाम् । ईक्षते स्म सागरस्येव विश्वसंमोहनौषधि ॥
अनया(हमिहानीत इति मत्व च वीक्ष्य च । लज्जाविलम्बितेच्छां तां कृत्वा चालीकसुप्तक ॥
प्रलपन्निव जिज्ञासुरेवं धूर्ताऽथ सोऽब्रवीत् । क्क त्वगलिङ्ग मामेहि प्रिये मदनमञ्चके ॥
तच्छ्वेव तदुद्धतास्मृत्वा निषीडयन्त्रणम् । रूपं तद्दयितायाः । तस्याः ह्वालिलिङ्ग तः ॥
ततः स नेत्रे उन्मीर्यदृश्वा तां स्वप्रियाकृतिम्। अहो विज्ञानमित्युक्त्वा कण्ठे जग्राह स ॥
साथ हित्वा अपां रूपं स्वं प्रदर्थं जगाद तम् । आर्यपुत्र गृहाणेमां मामिदानीं वयंवर ॥
एवमुक्तवतीं तां च परिणिन्ये स कन्यकाम् । नरवाहनदत्तोऽत्र गान्धर्वविधिना तदा ॥
नीखाथ तत्र तां रात्रिं यथावत् तया सह । प्रातस्तां दयितां युवया कुलजिज्ञासयाभ्यधा ॥
प्रिये शृणु कथामेतामपूर्वं कथयामि ते । ब्रह्मसिद्धिरिति कापि मुनिशसीतपोवने ॥
तस्याश्रमसमीपे च योगसिद्धस्य' सन्मुनेः। अभूच्छूगाली जरती गुहायां विहितास्पदा ॥
तां दुर्दिने निराहारां मक्ष्यार्थं जातु निर्गताम् । वशा विश्लेषसोन्मादो हन्तुमागद्वनद्विपः॥
दृष्ट्वा स मुनिज़्नी छुपतृत श्रृंगालिकाम् । परेण करिणीं चक्रेऽनुग्रहायैतथोर्द्धयोः ॥
ततः स हस्ती तां दृष्ट्वा कर्णं शान्तवैकृतः । अनुरक्तोऽभवतस्यां खाषि मृत्योर्मुच्यत ॥
ततो भ्रमंतवा साकं ख गजो जातु तत्कृते । प्राविशत्पदासनेतुं शरत्पङ्काकुलं सरः ॥
समज तत्र पझान्तर्न शशाक विचेष्टितुम । तस्थौ कुलिशनिर्जुनपक्षो भ्रष्ट इवाचलः ॥
दृष्प तथावसन्नं तं सा मृगालीकरेणुका । तदैवान्यं समाश्रित्य वारणं काप्यगात्ततः ॥