पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृत्तं श्रुत्वं शापविजूभितम् । बृद्धा च सावधिं शवं धृतिबन्धं व्यधास में ॥ १०४
बहनोत्तीर्ण प्राध्य वणिग्वरम् । सखायं मिलितोऽभूवमन्विष्यंस्तां प्रियां पुनः ॥ १०५
दत्तहस्सालम्भश्च दुर्गेमन्। तांस्तानुल्लङ्घयन्देशान्दिवखांश्च बहूनहम् ॥ १०६
पुरं संप्रेक्ष्येदं श्रुतो मया । वं वत्सेश्वरखदंशमुक्तामणिरिहागतः ॥ १०७
तन्था विजिताश्वयुगे त्वयि । उज्झितः स भथा शषभारो लक्षवन्तश्मना ॥ १०८
यातामद्राक्षमिह तां प्रियाम् । वेलां वणिग्भिरानीतां तेन पोतेन साधुभिः ॥ १०९
kनाप्रत्तसद्रत्नहतया । मिलितस्वरप्रसादेन तीर्णशापगझर्णवः ॥ ११०
ससि वप्तराजसुतागतः । निधृतो याभि चेदानीं स्खदेशे दयितायुतः ॥ १११
वणिजि तस्मिन्नात्मवृत्तान्तमुचरस्वा गतवति चरितार्थे चन्द्रसा प्रणम्य ।
वेफननो वदसrजात्मजेऽस्मिन् किल रुचिरदेवो हर्षामाहात्म्यहृष्टः ॥ ११२
सां स्वभगिनीमुपचारवृतिमालक्ष्य युक्तिमनुरागहूताय तस्मै ।
तां सुसहशी ख जथेन्द्रसेन सद्यः फरेणुतुरगसमयुग्मयुक्ताम् ॥ ११३
          स च तामादाय वषं साश्वशां शचिदेवमामश्रय ।
          नरवाहनदत्तः खां केशबीमायथौ नगरीम् ॥ ११४
          समस्त च विहरन्नन्दितवत्सेश्वरस्तथा सहितः ।
          अन्याभिश्च स सुखितो देवीभिर्मनस ख़ुकावभिः ॥ १११

इति भावकविश्रीसोमदैवभद्रविरचिते' थासरित्सागरे वेललम्पके प्रथमातरः।


सभास्थायं वेललरूपकं एकादशः ।