पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कथासरित्सागरः

देव्या च यावत्तीणंऽस्मि तां नदीम् । तावत् संहः सुमहान्सपनो विश्वतः पुमान् ॥ २६
[ पृष्टश्च मया स पुरुषोऽब्रवीत् । वेतालोऽहं त्वया वीर सस्वेनासि च तोषितः ॥ २७
मप्राक्षी वरचेवं तवयोच्यताम् । भार्या मृगाङ्कदत्तस्य का भविष्यति मे प्रभोः ॥ २८
श्रुत्वा स वेतालोऽब्रवीत्तदा । अस्युज्जयिन्यां नृपतिः कर्मसेन इति श्रुतः ॥ २९
वा राज्ञो लावण्येन्यकृताप्सराः । निधानभूमिः खौन्दर्यसर्गस्येव प्रजापतेः ॥ ३०
ती नाम भार्या तस्य मविष्यति । स्वप्रभुस्तदवास्या च पृथ्वीराज्यं करिष्यति ॥ ३१
तिरोऽभून्मे वेतालोऽहं तथैव च । आगतो गृहमित्येतन्निशि वृत्तं मम प्रभो ॥ ३२
तोऽसौ श्रुत्वा भीमपराक्रमात् । आहूयश्रावयामास सर्वांस्तन्निजमत्रिणः॥ ३३
2णुत खप्ने दृष्टं मया च यत् । जने महाटवीं कांचित्प्रविष्ट निखिला वयम् ॥ ३४
कृलङ्कात्प्राप्य तोयं पिपासवः। रुद्धाः स्मः सायुधैः पुंभिस्तत उत्थाय पञ्चभिः ॥ ३५
रच्छामः पातुं यावत्तृषातुराः । तावन्न तत्र पुंसस्तामपश्याम न तज्जलम् ॥ ३६
शां प्राप्ताश्चन्द्रोऊपलाशङ्कितम् । वृषभारूढमायान्तमैक्ष्महि महेश्वरम् ॥ ३७
तेष्वक्ष्णो दक्षिणादघृणः कणम् । भूमावपातयत्सोऽत्र समुद्रः खगपद्यत ॥ ३८
ॐ प्राप्त शुभ बा मया गले । पीतो रक्तालुलितेन भृकपालेन खोऽबुधिः ॥ ३१
द्धोऽस्मि प्रयाता च विभावरी । एवं मृगाङ्कवत्तेन वनश्वर्यं निवेदिते ॥ ४०
द्धितं नन्दत्वन्येष्वभाषत । त्वं देव धन्यो ययैव विहितानुग्रहो हरः ॥ ४१

  1. लब्ध्वा यस्पीतश्च त्वयाम्बुधिः । तच्छशाङ्कवतीं प्राप्य भोक्तासि पृथिवीं ध्रुवम् ॥ ४२

क्लेशाथेत्युक्ते विमलबुद्धिना। ततो भृगझदत्तस्तानुवाच सचिवान्पुनः ॥ ४३
स्वप्नस्त्र यथा भीमपराक्रमः । श्रुतवानिह बेतालात्तथा यद्यपि भावि तत् ॥ ४४
नस्य बलदुर्गाभिमानिनः । प्रज्ञाबलान्मया प्राण्या सा शशाङ्कवती सुता ॥ ४५
र्वेषु मुख्यं कार्येषु साधनम् । तथा च शृणुतायैतां कथां वः कथयाम्यहम् ॥ ४६
श्रा मोक्षेषु महीपतिः । तस्यासीन्मत्रगुप्ताख्यो मन्त्री बुद्धिमतां वरः ॥ ४७
जामrत्यं कदाचित्तैरमत्रवीत। अनङ्गलीलेति शुत राज्ञो वाराणसीपतेः ॥ ४८
गोषस्य जगत्रितग्रसुन्दरी । तासार्थतोऽपि दैन्ने न स राजा प्रयच्छति ॥ ४९
तस्य प्रभावात्स च ' दुर्जयः। नाहं जीवितुं चक्रे तया सस्य । विंन ॥ ५०
(थो मे सखे किं कार्यमुच्यताम् । इति तेनोदिते राज्ञा स श्री भिजगद् तम् ॥ ५१
"देध सिद्धिरति न बुद्धितः । तदलं चिन्तग्राहं ते ' स्खयुज्या साधयाम्यदः ॥ ५२
अन्येद्युः पञ्चसप्तनुगान्वितः । महत्रतिकवेषः सन्त्री वाराणसीं ययौ ॥ ५३
पते सिद्धोऽर्थमिति सर्वतः । स्वानुभाः ख्यापयामासुर्भक्तिप्रह्वमिलज्जनम् ॥ ५४
भ्राम्यन्फार्थयुक्त्युपलधणे । सानुगः स ददर्शात्र दूरादृह विनिर्गताम ॥ ५५
लस्य शकत्वरितगामिनीम्। नीयमानां त्रिचतुरै चतुरथुरुषः कापि सायुधै: ॥ ५६
पतेयं तत्पश्याम: च गच्छति । इति संचिन्त्य सः स्वैरं सानुगोऽनुससार ताम् ॥ ५७

  • यत्र तच गेहं विदूरतः । वय निवासस्थानं स्वमाजशागः तदैव सः ॥ ५८

लभ्य कृतार्थं तां गतां प्रियाम चिन्वनम्स्थान्तिके शुक्रस्य प्राहिणोद्भगशोऽनुगा ॥ ५९
अदुःखाजधविषं सं । । नियतिर्विषं च श्वः ४णैव ' धार्विद्या ॥ ६०
}ः शनै शनी खवें हैिं चेति सः। इत्युक्त्वा स भनिन्युर्निकटं तस्य् ' मंत्रिणः ॥ ६१
F हा पादयोश्च प्रणम्य' त' । भार्याप्रवृतिं (! ४ प्रताकोपशोभितम ॥ ६२
ष ध्यात्वा याज्ञिानं शशं न । धारां स पीता रा ज ॥ ६३