पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥


महाकविश्रीसोमदेवभट्टविरचितः


थेला लामैकाशो लग्डकः ।


*****


इदं मुखंगिरीन्द्रणप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखासुभद्रतश् ।


अत्र सन्ति ये विशखपिञ्जलधर्डयो


धुरं दधति वैखुधीं भुवि भूप्रसादेन ते ॥


____


प्रथमसर' : ।


षविग्नौघवारणं वारणाननम् । कारणं सर्वसिीनां दुरिततार्णवतारणम् ॥ १
शक्तियशसं प्राप्यान्याः प्रथमाश्च ताः । रत्नप्रभाद्या देवीं च मुख्यां अदनमञ्चकाम् ॥ २
चेहरन्वसयुवराजः सुहृद्युतः । नरवाहनदत्सोऽथ कौशाम्ब्य पितृपार्श्वगः ॥ ३
च तमुद्यानगतं देशान्तरागतै) । भ्रातरौ राजपुत्रौ द्वावकस्मादभ्युपेयतुः ।=॥ ४
यप्रणतयोसयोरेकोऽब्रवीच्च तम् । वैशाखये पुरेराज्ञः पुत्रावावां द्विमातृके ॥ ५
सृविरदेवोऽहं द्वितीयवैष पोतकः । जविनी हस्तिनी मेऽस्ति तुरगौ द्वावमुच्य च । ६
तं समुत्पन्नो विवादलावयोर्भयोः। अहं जवाधिकां वच्मि इंस्तिनीं तुरगवयम् ॥। ७
दिं जिसतन्ते षण: सैव करेणूr । अयं यदि जितो वा स्यात्तदश्ववेध तं पथं ॥ ८
वान्तरं ज्ञातुं क्षमो मान्यस्त्वया विना । तदस्मतृहमागत्य तस्परीक्षां कुरु प्रभो ॥ ९
त्वं हि सर्वार्थप्रार्थनाकल्पपादपः । आवां चाभ्यागतौ दूरादेती तबार्थिनौ ॥ १०
चेरवेम खोऽर्थितोऽश्ववशासत् । अनुरोधाश्च वरदोशसूनुसgयपद्यत ॥ ११
तवाताश्वरथारूढस्तदैव खः। प्रतस्थे प्रष वैशाखपुरं ताभ्यां समं च तत् ॥ १२
फिम्प्रिाप्ततिः क्षामो भवोद्भवः। ॐया दिगन्धेऽग्नः घ ॥ १३
धुस्रधारो धrश्र का अर्थ निश। jर; ; |: ।४८: स: ॥ १४
दक्षुलोत्पक्ष्मलोचनाभिर्विलोक्ष्य ससः : ॥ १५
मयं तत्र युवराजो ददर्श सः । पूर्वैः कृतप्रतिष्ठरस्य कामदेवस्य मन्दिरम् ॥ १६
तिप्रीतिपदे प्रविश्य प्रणिपत्य तम् । कामदेवं स विश्रम्य क्षणमध्वश्रमं जहौ ॥ १७
वसनभ्यर्णयति विवेश च । प्रीत्या कचिदेवस्य गरिं तत्पुरुषश्चतः ॥ १८
गजाकीर्ण तक्षगनधोमुखम् । अतश्रि सा सपक्षाभ्रेमे परमेश्वरात्मजः ॥ १९
चेरदेवेभ सरकारै: सहतोऽथ खः। तत्र इगिनीं कन्यां ददर्शास्यद्भुताकृतिम् ॥ २०
भा(छटेन (चक्षुषा मानसेन च । न भोऽथrpथासं धा विरहं स्वजनेन वा ॥ २१
श्चैव नीलाञ्जनालयेव प्रफुझ्या । प्रेमनिक्षिHथा तस्य प्रकारेव स्वयंवरम् ॥ २२
ऐन्द्रसेनाख्यां तां स दध्यौ । तश्च। शृथ । आतां निशिं नार्योऽन्या न निद्राषि जहार तम् ॥ २३
पोराकानीतमपि वासमं जवे । साधनशुगलं वाहू विद्यरहस्यवित् ॥ २४