पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बेन वाजिरलयुगे जिते । यावंश वत्सशसुतो विशत्यभ्यन्तरं ततः ॥ २६
पार्श्वदूतोऽन्तिकमुपाययौ । स दृष्ट्वा पादयोर्दूतस्तं प्रणम्याब्रवीदिदम् ॥ २७
द्धा त्वां परिवारात्पिता तध । राजा मां प्राहिणोत्वां प्रत्येवमादिशति स्म च ॥ २८
आ थातोऽस्युद्यानतः कथम्। अधृतिर्नतयाहि भुक्तव्यासङ्गसत्वरम् ॥ २९
तुर्दैतात्प्रिाप्तानिं च चिन्तयन् । नरवाहनदत्तोऽभूत्स दोलारूढमानसः ॥ ३०
तत्रैकः सार्थवाहोऽतिहऍलः। दूरादेव नमनेत्य युवराजमुवाच तम् ॥ ३१
पुष्पकोदण्डकुसुमायुध । भाविविद्याधराधीश चक्रवर्तिभ्य प्रभो ॥ ३२
मनोहरी वर्धमानो न किं द्विषाम् । वित्रासकारी हृष्टोऽसि देव तस्मादसंशयम् ॥ ३३
गुणं त्वां द्रक्ष्यस्येव खेचरः। आक्रामन्तं क्रमेण द्यां कुर्वन्तं बलिनिर्जयम् ॥ ३४
तेन युवराजेन सत्कृतः । पृष्टश्चाकथयत्तस्मै स्ववृत्तान्तं महावणिः ॥ ३५
न नगरी पृथिवीमौलिमालिका । तस्यां कुसुमसाराख्यो वणिगाढ्यो महानभूत् ॥ ३६
सतेः शंकराराधनाजितः। एकोऽहं चन्द्रसाराख्यः पुत्रो वत्सेशनन्दन ॥ ३७
समं जातु देवयात्रामवेक्षितुम् । गतस्तत्रापरानव्यनद्रश्न ददतोऽर्थिषु ॥ ३८
च्छा में प्रदानश्रद्धयोदभूत् । असंतुष्टस्य अद्यापि पित्रुपाधितया श्रिया ॥ ३९
गन्तुमहमम्बुधिवर्मना। आरूढवान्प्रवहणं नानारत्नप्रपूरितम् ॥ ४०
न वायुना प्रेरितं च तत्। अल्पैरेव दिनैः प्राप तं द्वीपं वहनं मम ॥ ४१
भक्तरत्नव्यवहृतिं च माम्। बुट्टा राजार्थलोभेन बद्ध कारागृहे न्यधात् ॥ ४२
कृतिभिः क्रन्ददिः क्षुवृद्धर्दितैः। प्रेतैरिव स्थितो वावदहं निरयंसंनिभे ॥ ४३
भिज्ञास्तन्निवासी महावणिः । महीधराख्यो राजानं संस्कृते तं व्यजिज्ञपत् ॥ ४४
नो देवपुत्र एष वणिक्पतेः। निषस्य तदेतस्य बन्धनाधयशस्करम् ॥ ४५
भरतेन स मागुन्मोचय' यश्धनात् । आनाय्य चान्तिकं राजा सादरं सममानयत् ॥ ४६
देव तन्मित्रोपाश्रयेण च। तत्रासं मह्तः कुर्वन्व्यवहारनहं सुखी ॥ ४७
नयात्रायां दृष्टवानहम् । वणिजः शिखराख्यस्य तस्य वरकन्यकाम् ॥ ४८
विधलहयैव हृतस्ततः। गवैव तस्पितुस्तस्मादहं याचितवांश्च ताम् ॥ ४९
चिन्त्यान्तस्तत्पिता मभभाषत । खन्न युज्यते दातुमेषा मेऽस्त्यत्र कारणम् ॥ ५०
द्वीपमहं मातामहन्तिकम् । प्रहिणोम्युषयच्छख गवैनामर्थितां ततः ॥ ५१
तत्र यथैतत्तव सेरस्यति । इत्युक्त्वा मां स संमान्य शिखरो व्यसृजद्वहम् ॥ ५२
तां कन्यामारोप्य सपरिच्छदाम् । यानपात्रेऽविधमार्गेण प्राहिणोत्सिकलान्प्रति ॥ ५३
तत्र गन्तुमिच्छामि सोत्सुकः। तावद्विद्युन्निपातोग्रा वार्ता तत्रोदभूदिाम् ॥ ५४
येन याता प्रवहणेन तत् । भग्नमब्धौ न चैकोऽपि तत उत्तीर्णवानिति ॥ ५५
भग्नधैर्यः प्रवहणाकुलः। अहं सथो निरालम्बे न्यपतं शोकसागरे ॥ ५६
नश्च चित्तभाशाभिराक्षिपन् । अंकषं निश्चयं ज्ञातुं तद्वीपगगने मतिम् ॥ ५७
भ्यर्थरतैस्तैरुपचितोऽपि सन् । आरुह्यम्बुनिधौ पोतं गन्तुमारहधवानहम् ॥ ५८
शब्दो मुखुन्धाराशरावलीः । उदतिष्ठन्समाकस्माद्धोरो वारितकरः ॥ ५९
जेन विधिनेव बलीयसा । उत्क्षिप्योत्क्षिप्य च मुहुर्भग्न में वहनं ततः ॥ ६०
रेजने धने च विधियोगतः। एकं प्रापि महत्काष्टं पतितेन सता मया ॥ ६१
व धात्रा संपदि बाहुना । शनैर्वातवशादधेः पुलिनं प्राप्तवानहम् ॥ ६२
व्रतं निन्दन्दैवमशङ्कितम। स्वर्णरेशमहं प्रायं तटोपान्तच्यसस्थितम् ॥ ६३