पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिथ्या कृतासनपरिग्रहम् । संजातप्रणयाप्राक्षीन्महात्मन्को भवानिति ॥ १६८
ऽधादीन्महाभगे महीपतिः । प्रतापसेन इत्यस्ति शुभनामानुकीर्तनः ॥ १६९
पुत्रार्थे इरस्याराधनं तपः । तेनादिश्यत देवेभ प्रादुर्भूय प्रसादिना ' ॥ १७०
rते पुत्र एको भविष्यति । न च शपक्ष्ये लोकं निजमेव प्रपत्स्यते ॥ १७१
भावी वंशराज्यधरतव । इत्युक्तः शंभुनोस्थाय हृष्टश्चक्रे स पारणम् ॥ १७२
भस्यैको लक्ष्मीसेनाभिधः सुतः । शरसेनभिधानश्च द्वितीयो नृपतेः क्रमात् ॥ १७३
जानीहि लक्ष्मीदेनं वरानने । आनीतमिह वतानाकृष्याखेटनिर्गतम् ॥ १७४
आप्युक्त्वा स्वोदन्तं तस्थ पूछतः । सञ्चो हेमप्रभा जातिं स्मृत्व् हृष्टा जगाद तम् ॥ १७५
जातिर्विधाभिः सह संस्मृता । साकं सख्यानया शापच्युता विद्याधरी ह्यहम् ॥ १७६
र: शषच्युतः स्खसचिवान्वितः। भर्ता मे त्वं च मत्सख्या अस्यास्त्वत्साचिवश्व सः ॥१७७
कायाः स शषो मम सांप्रतम्। लोके वैद्याधरे भूयः सर्वेषां नः समागमः ॥ १७८
यरूपत्वं प्राप्य सख्या समं तया । हेमप्रभr खमुत्पत्य सा स्त्रलोकभगातदा ॥ १७९
यावत्सा साश्वर्युधि स्थितः क्षणात् । तावत्स सचिवतस्य चिन्वानो मार्गमाययौ ॥ १८०
पुत्रश्च सख्ये यावद्भवीति तत् । तावनुद्धिप्रभोऽयागतस राजा स्वसुतोत्सुकः ॥ १८१
' इष्ट्र लक्ष्मीसेनं च पृष्टवान् । तस्याः प्रवृतिं सोऽप्यरौ यथादृष्टं शशंख तत् ॥ १८२
विने लक्ष्मीसेनः खञ्जिक: । स्मृत्वा शपथातिं खलोकं नभसा ययौ ॥ १८३
भार्यामागस्य च तयां सह । बुद्धिशभं तमासत्रय व्यसृजत्स निजं पुरम् ॥ १८४
भार्येण तेन सख्या समं ततः । पित्रे प्रतापयेनाथ खवृत्तान्तमवर्णयत् ॥ १८५
भrतुं राज्यं श्रुत्वानुजन्मने । शूरसेनाय ख यग्रौ वैद्याधरपुरं निजम् ॥ १८६
धरौखुखं हेमप्रभायुतः। लक्ष्मीसेनः ख भुः सा सख्या तेनन्वितश्चिरम् ॥ १८७
इयं कथा निगदिताः किल गोमुखेन घन्क्रमात् नरवाहनदत्तदेवः ।
आसन्नवर्तिनवशक्तियशोविवाहकोऽपि तां क्षणमिव क्षणदां निनाय ॥ १८८
एवं विमोच च दिनानि स राजपुत्रः प्राप्ते विवाहदिवसे पितुरन्तिकस्थः ।
वत्सेश्वरस्य गभराः शङ्कावतीर्ण वैयाधः तपनदीप्ति बलं ददर्श ॥ १८९
रम च क नागैः क्षिां तां गृहीत्व
प्रीत्या प्राणी लक्षयशसं थीथ विद्याधरेन्द्रम् ।
प्रत्युद्य श्वशुर इति तं पूजयामास हैपें
द्वत्शेन प्रथमविहिता तिथ्याध्र्यादिा सः ॥ १९०
सोऽप्यावेद्य यथार्थमम्बरधराधीशः क्षणाकक्षिता
शेषखोचितदिव्यवैभवविधिः सिद्धिप्रभावात्ततः ।
रौघप्रतिपूर्तिय विधिवद्वत्सेशपुत्राय तां
तस्मै खां वितता शक्तियशसं पूर्वप्रदिष्टां युताम् ॥ १९१
स्र च नरवाहनदतो भयं विद्याधरेन्द्रतनयां ताम्।
संप्राप्य शक्तिाशयं पद्म इवार्कद्युतिं व्यरुचत् ॥ १९२
स्फटिकयशस्युपयाते कौशाम्ब्यां पुरि स वत्सराजसुतः ।
शक्तियशवदनाम्बुजसतेक्षणषट्पदतदा तस्यै ॥ १९३
इति महाकविश्रीसोमंदखभट्टविर -दिने : परे दशगस्तसः।
समाप्त <!! ॥ १९४