पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवं क्रमेण सर्वेभ्यो नियोगिभ्यः स बुद्धिमान् । राजभ्यो राजपुत्रेभ्यः सेवकेयश्च युक्तिभिः ॥
बीभिराददानोऽर्थानर्जयामास सर्वतः। पञ्च कोटीः सुवर्णस्य कुर्वन्नाराशं समं कथाः ॥
ततो रहसि राजानं धूर्तमश्री जगाद सः । देव दयापि नित्यं ते दीनारशतपावकम् ॥
यत्प्रसादान्मया प्राप्ताः पञ्च काञ्चनकोटयः । तत्प्रसीदगृहाणेतरस्वं स्वर्णमहमत्र कः ॥
इत्युक्ला प्रकटं राजे कनकं तन्यवेदयत् । राजापि कृच्छात्रान्तस्य जग्राहार्थं ततो धनात् ॥
तुष्टश्च स्थापयामास महामत्रिपदे स तम् । सोऽपि प्राध्य श्रियं धूतं नभोगैश्वानयत् ॥
एवं प्राप्नोति महतः प्राज्ञोऽर्थान्नातिपापतः। कूपखनकवप्राप्ते फले दोषं निहन्ति च ॥
इत्युक्त्वा गोमुखः प्राह वत्सराजसुतं पुनः। एतामिदानीमुद्वहञ्जोसुकः शृण्विमां कथाम् ॥
बभूव दुर्मदाशतिकरीन्द्रफुलकेसरी । रत्नाकराख्ये नगरे नाम्ना बुद्धिप्रभो नृपः ॥
रत्नखभिधानायां रात्र्यां तस्योदपद्यत । कन्या हेमप्रभा नाम सर्वलोकैकसुन्दरी ॥
सा च विद्याधरी शापादवतीर्णा यद तदा । नभोविहारसंस्कारमदाधिक्रीड दोलया ॥
पातभीत्या निषिद्धापि सा ततो न चचाल यत् । ततस्याः स पिता राजा चपेट कुपितो ददौ ॥
तावता सावमानेन राजपुत्री बनैषिणी । विहारव्यपदेशेन जगामोपवनं बहिः ॥
पानमत्तेषु भूयेषु संचरन्ती च तत्र सा । प्रविश्य वृक्षगहनं तेषां दृष्टिपथाययौ ॥
गत्वा चैकाकिनी दूरं वनं विरचितोटजा। फलमूलाशिनी तस्थौ हराराधनतत्परा ॥
तोषितापि स राजा तां बुद्ध काषि ततो गताम्। अन्वियेष स च प्राप महदुःखमुवाह च ॥
चिराहिकाचित्तभूतदुःखश्चित्तं विनोदयन् । बुद्धिप्रभः स निश्गान्मृगयायै महीपतिः ॥
भ्रमंश्च दैवातत्प्रष सुदूरं स वनान्तरम् । तपस्यन्ती सुता चास्य थञ्च हेमप्रभr स्थिता ॥
उटजं तत्र दृश्च स राजाभ्येत्य तद्भूतरे । अशङ्कितं तपःक्षामां तां ददर्श निजां सुताम् ॥
सापि दृष्ट्वा तमुत्थाय पादयोः सहसाप्रहीत् । आलिङ्ग्य ' स पिता तां च साश्रुके न्यवेशयत् ॥
तौ चान्योन्वं चिराहूधा तथा रुरुदतुततः। उद्भवो यथा तत्र वनेऽभूवन्मृगा अपि ॥
ततः शन: समाश्वास्य रांजावोचत्स तां सुताम्। त्यक्त्वा शजश्रियं पुन्नि किमिदं विहितं त्वया ॥
तदेहि जननीपार्थं वनवासमिमं त्यज । इत्यूचिवांसं जनकं सा तं हेमप्रभाभ्यधात् ॥
दैवेनैव नियुक्तास्मि शक्तितस्तात ममात्र का । न चैष्यामि गृहं भोक्तुं न यामि' तपःसुखम् ॥
इति ब्रुवाणा सा तस्मान्निश्वथाम्न चचाल था। ताजकारयत्तस्या। वने तत्रैवमन्दिरम् ॥
गत्वा च ' राजधानीं स्वां प्रेषयामास खोऽन्वहम् । तस्या अतिथिपूजार्थं पन्नानि धनानि च ॥
सा च हेमप्रभा तत्र धनैर्नैश्च तैः सदा । पूजयन्यतिथीनासीत्फलमूलाशिनी स्वयम् ॥
एकदा चाययौ तस्या राजपुत्रास्तमाश्रमम्। प्रव्रजिकैको भ्र(म्यन्ती कौमारब्रह्मचारिणी ॥
संयाभ्यर्चित हेमप्रभया स्वकथान्तरे । प्रव्रज्याकारणं पृष्टा बलप्राजिकाभ्रवीत् ॥
संवाहयन्ती चरणावहं कन्या सती पितुः। सीत्क्षरयुगावं निद्राकुलितलोचना ॥
कि निद्रासीति पादेन ततः पित्राहमहता । तन्मन्युना प्रव्रजिता निर्गत्यैवासि सहात् ॥
इति प्रव्राजिकामुक्तवती हेगप्रमथ सा । समाभशीलप्रीता तां बसवाससखीं व्यधात् ॥
एकदा तामवोचत्स प्रातः प्रव्राजिकां सखीम्। सखि खनेऽधु जानेऽहमुत्तीर्णा विपुलां नदीम् ॥
आरूढास्मि ततः तं गजं तदनु पर्वतम् । तत्राश्रमे मया दृष्टो भगवामम्बिकापतिः ॥
तदेशे प्राप्य वीणां च गायन्त्यहमवाद्यम् । ततोऽद्राॐ स्व पुरुषं दिध्याकारमुपागतम् ॥
तं दृष्ट्वा च त्वया साकमहमुत्पतित वक्षः। ईथछुट् प्रवृद्धरिम व्यतिक्रान्ता च यामिनी ॥
एतच्छूस्वैध वां हेमप्रभामाह शr शr सखी । पावतीर्णा ऋषि त्वं दिव्या कल्याणि निश्चितम् ॥
श्यावंशं च शषतं तव खप्न वदत्यसौ । श्रुत्वैतद्भ्यनन्दत्सा राजपुत्री सीवचः ॥
ततो भूयिष्ठमुदिते दिवाकरे। आययौ तुरगारूढो राजपुत्रोऽत्र कश्चन ॥
जग६