पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भृगझलेखां च ततस्तामाशु परिणेष्यसि । तचिन्ता नात्र कार्यों से पूर्वभार्या हि ॥
इत्यादिश्यैव सा देवी लिोऽभूत्तस्य सोऽपि स्च । प्रबुध्य प्रातरुत्थाय चक्रे नमः ॥
सतोऽमरेश्वरस्याग्रे गत्वा सरथं प्रणम्य तम् । यन्न संकेसकं तस्य तापस्था’ विहितं ॥
ऽअत्रान्तरे च कथमप्याप्तनिद्रां स्वमन्दिरे । सृगझलेखमपि तां गैरी खप्ने सभा ॥
क्षीणशापं हिरण्याक़ जातं विद्याधरं पुनः । स्पर्शन ' तापस्याः पतिं प्राप्स्यस्वरु ॥
इत्युक्त्वान्तर्हितायां च देव्यां प्रातः प्रबुध्य सा । मृगाङ्कलेखा तापस्यै । तस्यै स्वः ॥
सा तच्छुस्वैव चाशस्य भूलोकं सिद्धतापसी । स्थिरं क्षेत्रेऽमरेशस्य हिरण्याक्षी तर ॥
एहि वैद्याधरं लोके पुत्रेस्युवकरेण सा । प्रणतं तं समादाय बाहावुदपतम्भः ॥
तावदस् च हिरण्याक्षो भूत्वा विद्याधरेश्वरः । स्मृत्वा शापक्षयाज्जातं तापसीं ता ॥
हिमाद्रौ वञ्चकूटाख्ये पुरे जानीहि मामियम् । विद्याधराणां राजानं नाभाष्यभूत ॥
सोऽइभुःखनक्रोधाच्छापं प्राप्य पुश शुनेः । मर्ययोनिमुपागच्छं स्वकरस्पर्शनाट ॥
शप्तस्य मे तदा भार्या या दुःखा(जहत्तनुम् । सैषा मृगाङ्कलेखाद्य जात पूर्वप्रिय ॥
इदानीं च त्वया सार्धे गत्व प्राप्स्यामि तामहम् । त्वस्करस्पर्शपूतस्य शान्तिः श ॥
इति ब्रुवंस्तया साकं तापस्या गगनेन सः। जगामामृततेजास्तं हिमाद्रिं पृचशदीि ॥
मृTHइखशुद्यानस्थितां तत्र ददर्श सः । भाष्यपश्यतमायान्तं तापस्यावेदितं ६ ॥
चिनं श्रुतिपथेनादौ प्रविश्यान्योन्यमानसम् । अनिर्गत्याष्यविशसां दृष्टिमार्गेण तै ॥
विवादसिद्धये पिने स्वयेदं कथ्यतानिति । ऊचे शृगाङ्कलेखात्र तपश्या प्रौढया ॥
ततो लज्जानतमुखी सा गत्वा पितरं निजम् । सखीमुखेन तत्सर्वं बोधयामा ॥
सोऽपि स्वप्नेऽम्बिकादिष्टसात्पिता खेचरेश्वरः । तमनैषीत्स्वभवनं संमान्थामृततेज ॥
ददै मृगझलेख् च सस्मै तां स यथाविधि । कृतोद्वाहश्च तं वञ्छूटं स्वं श्रययौ ॥
तत्र सोऽमृततेजाः स्वं शज्यं प्राप्य सभार्यकम्। आनीतं सिद्धतपस्या मर्यस्वारि ॥
कनकाभं तमभ्यधैर्यं भोगैः प्रापय्य भूतलम् । मृगझलेखया साकं सांझुद्धिं बुभु ॥
          इति पूर्वझर्मविहितं भवितव्वं जगति यस्य जन्तोर्येत् ।
          तदयत्तेन स पुरतः पतितं प्राप्नोत्यसाध्यमषि ॥
          एते भोमुखकथितां शतियशस्युर्मुको निशम्य कथाम्।
          अयने निशि मरवहनदन्तो निद्रासौ भजे ॥

इति शङ्कविश्रीसोमदैवभट्टविरचिते कथाखरित्सागरे शस्तियशोलम्बके नः


_____


&शभFती


ततोऽन्येद्युः पुनर्नक्तं विनोदार्थं स गोमुखः । नरवाहनदत्ताय कथागेताभवर्णय ॥
धरेश्वराभिधे शैवें खिद्ध क्षेत्रे पुशवत् । उपास्यमानो बहुभिः शिष्यैः कोऽपि ॥
सोऽत्रबीजातु शिष्यान्वान्युष्मासु यदि केनवित्। अपूर्वमीक्षितं किंचिछूलं च ॥
युक्ते तेन मुनिना शिष्य एको जगाद तम् । मया श्रुतमपूर्व यत्तदाख्यामि नि ॥
विजयाख्यं भवक्षेत्रं कसभीरेष्वरित शांभवम् । तत्र प्रश्नाजफः कश्चिदासीद्विद्याः ॥
। ऽमुं प्रतस्थ वाद।य प्रनष्ट पाठल ॥
मरीन । प्राध्या(दवीं परिश्रन्तो विशश्रा ॥
।।ददर्श धार्मिकं दण्डकुण्डिकइससाग ॥