पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नो वृषपुच्छं विमुच्य तम् । पद्माकरौ करौ कृत्वा संश्लिष्टैौ भौतनायकः ॥
हैं यावत्ता प्रतिवक्ति । ताबलोऽन्ये च ते सर्वे खन्निपत्य विषेविरे ॥
लासं जन या जहास च । दोषाय निधिमंशैवं भौतप्रश्नोत्तरक्रिया ॥
शैताः शूयतामपरोऽप्ययम् । कश्चिदतो विसस्मार मार्ग मार्गन्तरं व्रजन् ॥
/ गच्छस्योपरिवर्भना। इत्युच्यते स्म पन्थानं परिपृच्छञ्जनैश्च सः ॥
भृष्टं गत्वरूढः स मूढधीः। एतgष्ठेन मे पन्था उपदिष्टो जनैरिति ॥
स्थ भरातपर्यन्तवर्तिनी। शाखा ननाम यनेन पंषातलग्ढ्य' नैष ताम् ॥
तो यावत्तावत्तेनायष्टौ पथा। आरोहेणोपरिस्थेन नद्यां पीतजलः करी ॥
जलवी औौतः स दीनवाछ । महात्मन्मां गृहाणेति हस्यारोहमुवाच तम् ॥
‘तं तमवतारयितुं तरोः। पादवोरगृहीट्सrश्यां पाणिभ्यामुज्झिताङ्कशः ॥
?ते गजे भौतस्य तस्य सः। ललखे पादयोर्हरितषको वृक्षाग्रलम्बिनः ॥
भतो हस्त्यारोहं तमभ्यधात् । यदि जानासि तच्छीघ्र यत्किंचिदीयतां त्वया ॥
rतु यच्छुत्वागत्य नौ जनः । पतितावन्यथधाद्धरेदात्रमिमं नवी ॥
रेहइस्तेन म“जु तथा जगौ । यथा च एष भीौतोऽत्र परितोपगाः ॥
दद्विस्मृत्योज्झितपादपः। दातुं प्रवर्तत ब्रश ह ri छोटिंक्षां ज४॥
व' हस्त्यारोह एव सः । नद्यां विपेदे मूर्धर्हि सङ्ग कस्यास्ति शर्मणे ॥
भूयो वरमेश्वरसुताय सः। गोमुखः कथयामास हिरण्याक्षकवाभिमाम् ॥
क्रुझ देशः पृथ्वीशिरोमणिः । कश्मीर इति विद्यानां धर्मस्य च निकेतनम् ॥
बाहिरण्यपुग्मम्। कनकक्ष भृति ख्यातस्तस्मिन्राजा बभूव च ॥
या शंकराराधसोद्भवः । पुत्रो हिंस्था wथक्ष इति भाषतेक्षषrत ॥
क्रीडां कुर्वन्गुलिकया छलात्। तापसीं राअशभयो शतशश्रेष्ठ ॥
क्रोधा राजपुत्रं विहस्यं न । योगीश्वरी हिमश्वशुध(च विश्रुतामना ॥
हिग्दर्पचेत्तव तां यदि । शृङ्कलेखामानोषि भार्या तस्कीशो भवेत् ॥
(स्वा तां राजपुत्रः स पृष्टवान् । कैषा मृगाङ्कलेखख्या भगवत्युज्यतामिति ॥
इति शशितेजा इति श्रुतः। विद्याधरेन्द्रो हिमवत्यचलेन्द्र महायशाः ॥
ग्रति तनया वरकन्यका । रूपेण धूचरेन्द्राणां निश (सून्निद्रकप्रद ॥
{थं ते तस्यास्यमुचितः पतिः । इत्युक्तः सिद्धताषया हिरण्याक्षो जगाद वा ॥
ध्या गया सा सfई कक्ष्यताम् । तयैवा खा हिरण्याक्षा शं योगैश्वर्युभाषत ॥
(थानादुपलप्स्ये तशय । । आगस्य चाहमेव त्वां तत्र नेष्याम्यतः परम् ॥
शश्रो धनकेतने स्वया। प्रातः प्राश्यास्ति नित्यं हि . तमनुभूषेभ्यः ॥
{ प्राथरापर्व स स्खखिद्धितः । तस्या गृभाङ्कलेखाय निकटं तुहिनास्थलम् ॥