पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिश्नडचिन्तयत् । इहैको न जितोऽयं चेन्मया पाटलिपुत्रकः ॥ ११
भे कथमन्यन्थहूमहम् । इत्यालोच्य स ते प्रव्रडक्षिप्याडई' धार्मिकम् ॥ १२
वद धार्मिक चेष्टितम् । क धार्मिको मुमुक्षुत्वं च वादी व्यसनातुरः ॥ १३
संसारान्मोक्षमिच्छसि । शमयस्यङ्गिनोष्माणं शतं इंद् िहिमेन स्व ॥ १४
नावा मूढ़ महोदधिम् । वातेन ज्वलितं वतिं निवारयितुमीहसे ॥ १५
मि क्षत्रमा पत्ररक्षणम् । मुमुक्षुशीलं च शमः कलहो रक्षा इव ॥ १६
न भवितव्यं मुमुक्षुणा । निरस्तद्वन्द्वदुःखेन संसारकेशभीरुणा ॥ १७
छन्धीमं भवपादपम् । हेतुवादाभिमानावुमेकं सस्य तु मा स्म दाः ॥ १८
| परितुष्टः प्रणम्य तम् । गुरुर्भवान्ममेत्युक्त्वा जगाम स यथागतम् ॥ १९
तरुमूले तदन्तरात। यक्षस्याळपमणोरीडतो भार्यया सह ॥ २०
स शत्राद् तावत्र स: । यक्षः पुष्पस्रजा भयं नमेंण तामतङश्चत् ॥ २१
कृत्वात्मानं शठा मृषा । तस्थौ तत्परित्राश्च शुरन्दो झगिस्य ॥ २२
सा दृशावुदमीलयत् । किं त्वया हृष्टमिति तां यक्षोऽप्राक्षीत्ततः पतिः ॥ २३
वत्वग्रहं (लया यदा । अभ्याहत तदापश्यं कृष्णं पुरुषमारसम् ॥ २४
प्रांशुपूर्वशिरोरुहम् । भयानकं निजस्छायामलिनीकृतद्विराटम् ॥ २५
ठेन यममन्दिरम् । त्याजितामि च तनयैस्तं निवार्याधिकारिभिः ॥ २६
न हन्यक्ष जगाद ताम् । अहो विनेन्द्रजालेन स्त्रीणां चेष्टा न विद्यते ॥ २७
तावृत्तिः का यमालयात् । भूखे पाटलिपुत्रस्त्रीवृन्तान्तोऽनुक्तस्त्वया ॥ २८
आ योऽस्ति सिंहाक्षनामकः । तद्धर्वा मन्त्रिसेनानीपुरोहिभिषग्वधैः ॥ २९
शुक्ळपक्षे फदावन । सनाथीकृततहेश मागद्वष्टं सरस्वतीम् ॥ ३०
सवोः कुजान्धिषडूभिः । व्याधितैरिव्यथाच्यन्त भूपालप्रमुखाङ्गनाः ॥ ३१
मौषधं नः प्रयच्छत । येन मुक़यामहे रोगास्कुरुतानुकम्पनम्॥ ३२
वैद्युदस्फुरितभङ्करः। जीवलोको ह्ययं यावद्युत्सवणसुन्दरः ॥ ३३
सारं दीनेषु या दया । कृपणेषु च यहाँनं गुणवान्क न जीवति ॥ ३४
नेन सुहितस्याशंनेन किम् । किं चन्दनेन की। : थि गोमे ॥ ३५
कृपणानामयापह्नः । इत्युक्तो व्याधितैस्तैस्ता भृशौंदर्भ ॥ ३६
कृपणा व्याधिता इमे । सर्वस्वेनाप्यतोऽस्माभिः कार्यमेष चिकित्सितम् ॥ ३७
देवीमभ्यर्च योषितः । व्याधितांस्तान्भवनान्यानिन्युस्तrrः पृथक्पृथक् ॥ ३८
। मद्यसत्त्वान्महौषधैः। चिकित्सां कारयामासुर्नातस्थुश्च तदन्तिकात् ॥ ३९
ज्ञमुहूतमन्मथंः । तथा ययुरतः संसारं तन्मयं ददृशुर्यथा ॥ ४०
णा भर्तारः क नृपादयः । इति न व्यथुशतासां मन्मथान्धीजं मनः ॥ ४१
"यरोगिसंभोगसंभवैः। नखदन्तक्षतैर्युक्ताः पतयो ददृशुर्नजाः ॥४२
प्रसेनापतिगुखादयः । तदाचख्युः ससंदेहः परस्परमतन्द्रिताः ॥ ४३
धन्यूयं संप्रति तिष्टत । अहमदा निजां भार्यां तावनेछामि गृहितः ॥ ४४
ज्यैव गत्वा वासगृहं च सः । प्रदर्शितस्नेहभयो भार्यां पप्रच्छ तां नृपः ॥ ४५
ते क्षतौ केन नखैः रतनी । सत्यमाख्यासि चेदस्ति श्रेयस्ते नान्यथा। पुनः ॥ ४६
| सा रात्री झुकमत्रवीत । अवाच्यमप्यधन्याहं वःश्वसिद्धं शrणु ॥ ४७
पुमांश्चक्रगदाधरः । निर्गत्यैवोपभुक्ते मां प्रतिष्ठायैव लीयते ॥ ४८