पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्चित्तस्य योषिताम् । दैवस्येवाचिश्चरस्य नीचैकाभिमुखस्य च ॥
ससरवानां जितक्रुधाम् । तुष्टुवाचिन्तिता एव स्खयमायान्ति संपदः ॥
की गोमुखः पुनरेव स: । नरवाहनदत्ताय कथामेतामवर्णयत् ॥
प्रांशो बने षि क्रुसोटजः । करुणैकाग्रहृदय महासरस्वतपश्चरन् ॥
न्पिशाचांश्च शङ्कर । अपरांश्च जलैरन्नैः प्रभावादतर्पयत् ॥
भ्रमन्सोऽत्राटवीभुवि। महान् कूषमद्राक्षीत्तदन्तश्च ददौ हशम् ॥
था तं हृष्ट्यैरभाषत । भो भहात्मनहं नारी सिंहः स्वर्णशिखः खगः ॥
क्षुषेऽन्न रजन वथम् । पतितस्तदंत: क्लेशदुद्धरस्मन्कृपां कुरु ॥
लियं यूयं त्रयो यदि । तमसन्धा निपतिताः खगोऽत्र पतितः कथम् ॥
व्याधजालेन संयतः। इति सापि आह्सखं तं नारी प्रत्यभाषत ॥
स्या यावदुद्धर्तुमिच्छति । तावच्छशाक नोद्धर्तुं सिद्धिस्तस्य त्वहीयत ॥
द्वैरेतरसंभाषणाद्धि मे । नष्टा यतस्वश्र तावद्युक्तिमन्यां करोम्यहम् ॥
| तांस्तृणवेष्टितयाखिलान् । |F|म ॥
सिंहपक्षिभुजंगमान्। व्यक्त भःinन ॥
क्तवाचो जातिस्मरा वयम्। ४ ॥
धान्तं सिंहे वक्तुं प्रचक्रमे । अति वैदूर्येङ्गाख्यं तुषाराद्रौ पुरोत्तमम् ॥
त तत्र विद्याधरेश्वरः। वशवेगाभिधानश्च पुत्रस्तस्योदपद्यत ॥
| विरोधं येनकेनचित् । भाकं शौर्यमदाचक्रे लोके वैवाधरे वसन् ॥
न यदा नशणय द्वचः । तदा पिता/ तमशपन्मयलोके पतेति सः ॥
विद्मः शापहतो रुदन्। ववेशः स पितरं शपन्तं तमयाचत ॥
झावेगो ध्यात्वाब्रवीत्क्षणात् । भुवि विप्रसुतो भूत्वा कृत्वाप्येवं भदं पुनः ॥
संहो भूस्वा कूपे पतिष्यसि । गह। सस्वनं कृपणा कश्चिस्वामुद्धरिष्यति ॥
। विधथाषदि मोक्ष्यसे । शषादनमिति पिता आणन्तं तस्य स व्यधात् ॥

  • विप्रस्याजनि मालवे । हघोषाभिधानस्य देवधोषभिधः सुतः ॥

बहुभिः शौर्यगर्चतः । बहुभिर्मा कृथा वैशमिति तं चावदत्पिता ॥
की शप्तचन्स पिला फुध । शौर्याभिमानी दुर्युद्धे सिंहस्त्वं भव खांप्रतम् ॥
पादेवघोषः पुनश्च सः । विद्याधरावतारसन्सिंहो जातोऽत्र कानने ॥
सिंहं सोऽहं दैवाद्धमन्निशि । पेऽद्य पतितोऽशुष्मिन्क्षहरूखत्वोद्धृतस्त्रया ॥
यदा स्यात्कोपि ते तदा । म सारेसपकारं ते कृत्वा मोक्ष्ये स्वशापतः ॥
३ बोधिसत्स्वेन तेन स: । पृष्ट: सुवर्णचूलोऽथ पक्षी खोदन्तमभ्यधात् ॥
शो बलदंष्ट्रो हिमाचले । तस्य देव्यामजायन्त पक्ष कन्या निरन्तराः ॥