पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हो विजहौ प्राणान्न क्षीरिणीं पुनः । क्लेशाजता च भुभुज तथ७ ॥
धूयन्ताममी मार्जारभौतकः । उज्जयिन्याशुपाध्यायो शुधः कोऽप्यभवन्मठे ॥
न तस्याभून्मूषकोपद्रवान्निशि। तस्खिन्नतञ्च सुहृदे ख कस्मैविवर्णयत् ॥
Iषयानीय सोऽत्र खाति मूषकान् । इति सोऽपि सुहृद्विप्रस्तमुपाध्यायमब्रवीत् ॥
कीदृशः कासे न स्खः दृष्टचरो मया । इत्युक्तवत्युपाध्याये तं सुहृत्सोऽब्रवीत्पुनः ॥
चने तस्य वर्णः कपिलधूसरः । चि पृष्ठे लोमशं वर्भ श्श्यास्वदति चेद् सः ॥
अभिज्ञानैरन्विष्यानाययाशु तम् । मित्र मार्जारमित्युक्त्वा तत्सुहृत्य ययौ गृह ॥
अनुपाध्यायः स जगाद जडो निजांन् । अभिज्ञानानि युष्माभिः श्रुताल्थेत्र स्थिते ॥
त मार्जारं रथ्यासु तमिह कचित् । तथेति ते गताः शिष्यास्तत्र प्रेमुरितस्ततः ॥
तु तैर्दष्टो मार्जारः स कदाचन । अथैकं ते बढं श्रयमुखादैक्षन्त निर्णीतम् ॥
अयुगले वर्ण धूसपिङ्गलम् । पृष्ठोपरि दधानं च लोमशं हरिणाजिनम् ॥
अष मार्जारः प्राप्तोऽस्माभिर्यथाश्रुतः। इत्यत्रऽथ तं निन्युरुपाध्यायन्सिको व ते ॥
sर्षेि मित्रोतैर्युक्तं मार्जारलक्षणैः। दृष्टा तं स्थापयामास शनौ तत्र अठान्तरे ॥
नूनमस्मीति मेने सोऽषि वटुर्जडः। माजशय्यां कृतां शृण्वन्नात्मनस्तैश्चुद्धिभि ॥
तो बटु: शिंष्यस्तस्य विप्रस्य येन तत् । उपाध्यायस्य तस्य मैया मार्जाल ॥
ऽत्रागतो विप्रो बटुभन्तर्विलोक्य तम् । इह कैनाथमानीत इति भौशनुवाच तार ॥
णस्स्वत साजरोऽस्माभिरेष सः । आनीत इत्युपाध्यावो भतः शिष्याश्च तेऽव ॥
स्य सोऽवदीद्विग्नो मूढाः क मानुषः । क च तिर्यत्र भाओvश्चतुष्पात्पुच्छवम् ॥
तं बद्धं मुधवा सेऽब्रुवन्मन्दबुद्धयः । सकृन्विधग्रनामस्तं मार्जारं तादृशं पुनः ॥
तो मूढधनस्तत्र जइस राता । अज्ञता नाम कस्येह मोषहसयजायते ॥
तः कथितः श्रूयन्तासषरेऽयमी । आसीद्धहूनां मुग्ध(मां मुख्यो मुग्धो मठे क’ ॥
चेद्वाच्यसनाद्धर्मशास्रास्कदाचन । तडागकर्तुरभैषीदमुत्र सुमहत्फलम् ॥
धनसंपूर्ण विपुलं वारिपूरितम् । तडागं कारयामास नातिदूरे निजान्यष्ठात् ॥
स तडागं ते द्रष्टुं मुग्धाग्रणीतः केनाप्युत्पाटितान्यथ पुढिमानि व्यलोकयत् ॥
य खोऽन्येद्युम्नत्खातं तटमन्यतः । इष्ट। तस्य तडागस्य द्वेगः समचिन्तयत् ॥
भातादारभ्य स्थास्यामीहैव वासः । द्रक्ष्यामि कः करोत्येतदित्यालोचव यवौ ॥
jवदेत्यास्ते तावत्तत्र ददर्श सः । दिवोऽवतीर्य भृङ्गाभ्यां खनन्तं वृषभं तटम् ॥
वृषोऽयं ताकि म दिवं यामि सहभुना । इत्युपेत्य वृषस्यास्य हैतायां पुच्छात्र ॥
छाग्रलग्न तं भृतमुत्क्षिप्य वेगतः । क्षणान्निनाय कैलासं स्खं धाम भगवान्वृषः ॥
व्यानि भक्ष्याणि मोदकादीन्यवाप्य स्खः । भुजानो न्यवदतो दिनानि कतिचि ॥
नि कुर्वाणं स दृष्ट्वा तं महावृषम् । अचिन्तयत भौतानां मुख्यो दैवेन मोहितः ॥
में वषपच्छाग्रलग्नः पश्यामि बान्धवान् । कथयिस्वाद्भुतमिदं वयैवैष्याम्यहं पुन ॥